________________
(४३८ । मोकन अभिधानराजेन्द्रः।
मोक्व यस्य द्वेषो न तस्येव , न्याय्यं गुर्वादिपूजनम् ॥ ५॥ (विषमिति ) लब्ध्याद्यपेक्षातो-लब्धिकीत्यादिस्पृ( मुक्तौ चेति )-स्पष्टः ॥ ५॥
हातो यदनुष्ठानं तद्विषम् उच्यते । क्षणात्-तत्काल चित्तस्य गुरुदोषवतः स्वल्पा , सक्रियाऽपि गुणाय न । शुभान्तःकरणपरिणामस्य, नाशनात् तदासभोगेनैव तदुभौतहन्तुर्यथा तस्य , पदस्पर्शनिषेधनम् ॥ ६॥
पक्षयात् । अन्यदपि हि स्थावरजङ्गमभेदभिन्नं विषं तदा(गुर्विति ) गुरुदोषवतः-अधिकदोषवतः स्वल्पा-स्तो
नीमेव नाशयति । दिव्यभोगस्याभिलाष-ऐहिकभोगनिरपेका सत्क्रियाऽपि सच्चेष्टाऽपि गुणाय न भवति यथा-|
क्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन अनुष्ठानं गर उच्यते। भौतहन्तुः-भस्मव्रतिघातकस्य तस्य-भौतस्य पदस्पर्शन
कालान्तरे-भवान्तरलक्षणे, क्षयाद्-भोगात्पुण्यनाशेनानर्थस्य-चरणसंघट्टनस्य निषेधनम् । कस्यचित् खलु शबर
संपादनात् । गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य स्यः कुतोऽपि प्रस्तावात्-"तपोधनानां पादेन स्पशन महते
च कालान्तरे विषविकारः प्रादुर्भवतीति उभयापेक्षाजनिऽनर्थाय संपद्यत" इति श्रुतधर्मशास्त्रस्य, कदाचिन्मयूरपि तमतिरिच्यते नोभयापेक्षायामप्यधिकस्य बलवत्त्वादिति मछः प्रयोजनमजायत । यदाऽसौ निपुणमन्वेषमाणो न संभावयामः ॥१२॥ लेभे : तदा श्रुतमनेन यथा-भौतसाधुसमीपे तानि सन्ति,
संमोहादननुष्ठन, सदनुष्ठानरागतः । ययाचिरे च तानि तेन तेभ्यः : परं न किंचिल्लेभे । ततो
तद्धेतुरमृतं तु स्या-च्छुद्धया जैनवर्त्मनः ॥ १३ ॥ ऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि , पादेन स्पर्श च परिहतवान् । यथाऽस्य पादस्पर्शपरिहारो गुणोऽपि
(व्याख्या 'मुत्तिदोस' शब्देऽस्मिन्नेव भागे गता) शस्त्रव्यापारेणोपहतत्वान्न गुणः , किं तु दोष एव । एवं चरमे पुद्गलावर्ते, तदेवं कर्तृभेदतः । मुक्तिद्वेपिणां गुरुदेवादिपूजनं योजनीयम् ॥६॥
सिद्धमन्यादृशं सर्व, गुरुदेवादिपूजनम् ।। १४ ॥ मुक्त्यद्वेषान्महापाप-निवृत्त्या यादृशो गुणः ।
(चरम इति ) निगमनं स्पष्टम् ॥ १४ गुर्वादिपूजनात्तादृक् , केवलान्न भवेत् क्वचित् ।। ७॥ सामान्ययोग्यतैव प्राक, पुंसः प्रववृते किल । (मुक्त्यद्वेषादिति )-स्पटः ॥ ७॥
तदा समुचिता सा तु, संपन्नेति विभाव्यताम् ॥ १५ ॥ एकमेव ह्यनुष्ठानं , कर्तृभेदेन भिद्यते ।
(सामान्येति ) सामान्ययोग्यता-मुक्त्युपायस्वरूपयोग्य. सरुजेतरभेदेन , भोजनादिगतं यथा ॥ ८॥
ता, समुचितयोग्यता तु तत्सहकारियोग्यतेति विशेषः । (एकमेवेति ) एकमेव ह्यनुष्ठानम्-देवतापूजनादि कर्तृ
पूर्व ोकान्तेन योग्यस्यैव देवादिपूजनमासीत् , चरमावर्ते भेदेन चरमाचरमावर्तगतजन्तुककतया भिद्यते-विशिभेदेन चरमाचरमावर्तगतजन्तकर्तकतया भिद्यते-विशि- तु समुचितयोग्यभावस्येति'चरमावर्तदेवादिपजनस्याम्याव
तदेवादिपूजनादन्यादृशत्वमिति' योगबिन्दुवृत्तिकारः॥ १५ ॥ दिगतम् भोजनपानशयनादिगतम् , यथा अनुष्ठानम् । एकस्य चतुर्थ चरमावर्ते, प्रायोऽनुष्ठानमिष्यते । गेगवृद्धिहेतुत्वात् , अन्यस्य बलोपचायकत्वादिति । सहका
अनाभोगादिभावे तु, जातु स्यादन्यथाऽपि हि ॥१६॥ रिभेद एवायं न तु वस्तुभेद इति चेन्न , इतरसहकारिस
(चतुर्थमिति ) चरमावर्ते प्रायो-बाहुल्येन चतुर्थम्-तद्धमवहितत्वे न फलव्याप्यतापेक्षया तदवच्छेदकं कारणं भेद
तुनामकम् अनुष्ठानमिष्यते । अनाभोगादिभावे तु जातु-कस्यैव कल्पनौचित्यात्तथैवानुभवादिति "कल्पलतायां" विप
दाचिदन्यथाऽपि स्यादिति प्रायोग्रहणफलम् ॥१६॥ ञ्चितत्वात् ॥ ८॥
शङ्कतेभवाभिष्वङ्गतस्तेना-नाभोगाच विषादिषु ।
नन्वद्वेषोऽथवा रागो, मोक्षे तद्धेतुतोचितः। अनुष्ठानत्रयं मिथ्या , द्वयं सत्यं विपर्ययात ॥४॥
आये तत्स्यादभव्याना-मन्त्ये न स्यात्तदद्विषाम् ।१७। (भवेति ) तेन कर्तृभेदादनुष्ठानभेदेन भेदनम् भवाभि
(नन्विति ) मुक्त्यद्वेषप्रयुक्तानुष्ठानस्य तद्धेतुत्वे-अभव्यानुवङ्गतः-संसारसुखाभिलाषात् । अनाभोगतः-सन्मूर्छन
प्ठानविशेषे अतिव्याप्तिः ; नवमवेयकप्राप्तेर्मुक्त्यद्वेषप्रयुक्तजप्रवृत्तितुल्यतया च विषादप्वनुष्ठानेषु मध्ये अनुष्ठानत्रयमादिम मिथ्या-निष्फलम् , द्वयमुत्तरं च सफलम् ।।
त्वप्रदर्शनात् । मुक्तिरागप्रयुक्नानुष्ठानस्य तत्त्वे तु मनाग रा
गप्राकालीनमुक्त्यद्वेषप्रयुक्तानुष्ठाने ऽव्याप्तिरित्यर्थः ॥ १७ ॥ विपर्ययात्-भवाभिष्वङ्गानाभोगाभावात् ॥ ६ ॥
न चाद्वेष विशेषस्तु, कोऽपीति प्राग निदर्शितम् । इहामुत्र फलापेक्षा, भवाभिप्यङ्ग उच्यते । क्रियोचितस्य भावस्या-नाभोगस्त्वतिलचनम् ॥१०॥
ईपद्रागाद्विशेषश्चे-दद्वेषोपक्षयस्ततः ॥ १८॥
(न चेति ) अद्वेषे विशेषस्तु न च कोऽप्यस्ति अभावत्वा(इहेति ) प्रागेव शब्दार्थकथनाद्गतार्थोऽयम् ॥ १० ॥
दिति प्राक्-पूवद्वात्रिंशिकायां निदर्शितम् । ईषद्रागाच्चेद्विशे विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् ।
पस्तर्हि तत एवाद्वेषस्योपक्षयः विशेषणेनैव कार्यसिद्धौ विगुर्वादिपूजानुष्ठान मिति पञ्चविधं जगुः ॥ ११॥ शेष्यबयोत् । इत्थं च मुक्त्यद्वेषेण मनाग मुक्त्यनुरागे(विषमिात-) पञ्चानामनुष्ठानानामयमुद्देशः ॥ ११॥ ण वा तद्धेतुत्वमिति वचनव्याघात इति भावः ॥१८॥ विषं लब्ध्याद्यपेक्षातः, क्षणात्सञ्चित्तमारणात् । उत्कटानुत्कटत्वाभ्यां, प्रतियोगिकृतोऽस्त्वयम् । दिव्यभोगाभिलाषेण, गरः कालान्तरे क्षयात् ॥१२॥। नेवं सत्यामुपेक्षायां, द्वेषमात्रवियोगतः ॥ १६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org