________________
मोक्ख
( ४३७ )
अभिधान राजेन्द्रः ।
freerandarfनाननुबन्धिन्यपि मोक्षेऽनिष्टानुबन्धित्वेनाविष्टप्रतिपत्तेः ॥ २२ ॥
भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया ।
श्रूयते चैतदालापा, लोके शास्त्रेऽप्यसुन्दराः ।। २३ ॥ ( भवेति ) सा च - मोक्षेऽनिष्टप्रतिपत्तिश्च भवाभिनन्दिबाम् — उक्तलक्षणानाम् भवशर्मणो विषयसुखस्योत्कटेच्छया भावति, द्वयोरेकदोषजन्यत्वात् ॥ २३ ॥
मदिराची न यत्रास्ति, तारुण्यमदविह्वला ।
जडस्तं मोक्षमाचष्टे, प्रिया स इति नो मतम् ॥ २४ ॥ ( मदिराक्षीति ) लोकालापोऽयम् ॥ २४ ॥ चरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! ॥ २५ ॥ ( वरमिति ) गौतमेति गालवस्य शिष्यामन्त्रणम् । ऋषिचचनमिदमिति शास्त्रालापोऽयम् ॥ २५ ॥
द्वेषोऽयमत्यनर्थाय तदभावस्तु देहिनाम् । भवानुत्कटरागेण, सहजाल्पमलत्वतः ॥२६॥ (द्वेष इति ) अयम्-मुक्तिविषयो द्वेषोऽत्यनर्थाय - बहुलसंसारवृद्धये ।' तदभावस्तु मुक्तिद्वेषाभावः पुनर्देहिनाम्-प्रागिनाम् भवात्कट रागेण-भवोत्कटेच्छाभावेन सहजम्स्वाभाविकम् । यदल्पमलत्वं ततः मोक्षरागजनकगुणाभावेन तदभावेऽपि गाढतरमिध्यात्वदोषाभावेन तदद्वेषाभावो भवतीत्यर्थः ॥२६॥ ( " मलस्तु० " ( २७ ) इति श्लोकः 'मल' शब्देऽस्मिन्नेव भागे गतः ) प्राबधान बन्धवेत् किं तत्त्रैव नियामकम् ।
,
योग्यतां तु फलोनेयां, बाधते दूषणं न तत् ||२८|| ( प्रागिति ) प्राकू-पूर्वम् श्रबन्धाद्-वन्धाभावाज्जीवत्वरूपाविशेषेऽपि न बम्धो मुक्तस्य चेत् किं तत्रैव-प्रागबन्धे एव, नियामकम् ; योग्यताक्षयं विना । योग्यतां तु फलोनेयाम्-फलबलकल्पनीयां तदूदूषणं न बाधते । तत्र कुतो न योग्यता ?, इत्यत्र फलाभावस्यैवोत्तरत्वात् । युक्तं चैतत् वन्धस्य बध्यमानयोग्यतापेक्षत्वनियमाद्वस्त्रादीनां मञ्जिष्ठादि
रूपवन्धने तथा दर्शनात् तद्वैचित्र्येण फलभेदोपपतेस्तस्या अन्तरङ्गत्वात्तत्परिपाकार्थमेव हेत्वन्तरापेक्षणादित्याचार्याः ॥ २८ ॥ ( " दिदृक्षा० " ( २६ ) इतिश्लोकः ' दिदिक्खा' शब्दे चतुर्थभागे २५२० पृष्ठे गतः )
प्रत्यावर्त व्ययोऽप्यस्या - स्तदन्यत्वेऽस्य संभवः । अतोऽपि श्रेयसां श्रेणी, किं पुनर्मुक्तिरागतः ॥ ३० ॥ ( प्रत्यावर्तमिति ) प्रत्यावर्तम् - प्रतिपुद्गलावर्तम् व्ययोऽपि श्रपगमोऽपि अस्या:- योग्यतायाः दोषाणां महासं विना भव्यस्य मुक्तिगमनानुपपत्तेः । तदल्पत्वे-योग्यताल्पस्वे श्रस्य - मुक्त्यद्वेषस्य संभव उपपत्तिः । तदुक्तम्- " एवं चापगमो ऽप्यस्याः प्रत्यावर्ते सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि भुवा ॥ १ ॥ " अतोऽपि मुक्त्यद्वेषादपि श्रेयसां श्रेणी - कुशलानुबन्धसन्ततिः, किं पुनर्वाच्यं मुक्तिरागतस्तदुपपतौ ॥ ३० ॥
नचायमेव रागः स्यान्मृदुमध्याधिकत्वतः ।
११०
Jain Education International
मोकख
तत्रोपाये च नवधा, योगिभेदप्रदर्शनात् ॥ ३१ ॥ (न चेति ) न चायमेव-मुक्त्यद्वेष एव रागः स्यात्-मुक्तिरागो भवेदिति वाच्यम्. मृदुमध्याधिकत्वतो जघन्यमध्यमोकष्टभावात् । तत्र मुक्तिरागे उपाये च नवधा नवभिः प्रकारैगभेदस्य प्रदर्शनाद्-उपवर्णनात् ( श्रतः परं नवधा योगिभेदप्रतिपादिकाव्याख्या 'जोइ' शब्दे चतुर्थभागे १५८७ पृष्ठे ) द्वेषस्याभावरूपत्वा-दद्वेषश्चैक एव हि ।
रागात् क्षिप्रं क्रमाच्चातः, परमानन्दसंभवः ॥ ३२ ॥ (द्वेषस्येति ) अद्वेषश्च द्वेषस्याभावरूपत्वादेक एव हि । अतो न तेन योगिभेदोपपत्तिरित्यर्थः फलभेदेनापि भेदमुपपादयति ततो मुक्तिरागात् क्षिप्रमनतिव्यवधानेन श्रतो मुक्स्यद्वेषात्क्रमेण मुक्तिरागापेक्षया बहुद्वारपरम्परालक्षणेन परमानन्दस्य निर्वाणसुखस्य संभवः ॥ ३२ ॥ द्वा० १२ द्वा० । मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाह - उक्तभेदेषु योगीन्द्रैर्मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा, मलनायैव यत्ततः ॥ १ ॥ विषान्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः ।
उक्तः शास्त्रेषु शस्त्राग्नि-व्यालदुर्ग्रहसन्निभः ॥ २ ॥ (अनयोर्व्याख्या 'मुक्तिश्रदोस' शब्देऽस्मिन्नेव भागे गता ) ननु दुर्गृहीतादपि श्रामण्यात्सुरलोकलाभः केषांचिद्भवतीति कथमत्रा सुन्दरतेत्यत्राऽऽहग्रैवेयकाप्तिरप्यस्मा-द्विपाकविरसाऽहिता । मुक्त्यद्वेषश्च तत्रापि, कारणं न क्रियैव हि ॥ ३ ॥ ग्रैवेयकाप्तिरिति ) अस्माद् - व्रतदुर्ग्रहात् ग्रैवेयकाप्ति -- रपि-- शुद्धसमाचारवत्सु साधुषु चक्रवर्त्यादिभिः पूज्यमानेषु दृष्टेषु संपन्नतत्पूजास्पृहाणां तथाविधान्यकारणवतां च केषांचियापन्नदर्शनानामपि प्राणिनां नवमत्रैवेयकप्राप्तिरपि विपाकविरसा - बहुतरदुःखानुबन्धबीजत्वेन परिणतिविरसा, अहिता - श्रनिष्टा तस्वतश्चौर्यार्जितबहुविभूतिवदिति द्रष्टव्यम् । तत्रापि - नवमत्रैवेयकप्राप्तावपि च मुक्त्यद्वेषः कारणं न केवला क्रियैव हि श्रखण्डद्रव्यश्रामण्यपरि पालनलक्षणा । तदुक्तम्- “ श्रनेनापि प्रकारेण, द्वेषाभाaisa तत्त्वतः । हितस्तु यत्तदेतेऽपि तथा कल्याणभागिनः ॥ १ ॥ " इति ॥ ३ ॥
लाभाद्यर्थितयोपाये, फले चाप्रतिपत्तितः । व्यापन्नदर्शनानां हि, न द्वेषो द्रव्यलिङ्गिनाम् ॥ ४ ॥ ( लाभेति ) व्यापद्मदर्शनानां हि द्रव्यलिङ्गिनामुपाये-चारिक्रियादी लाभाद्यर्थितयैव न द्वेषो रागसामग्र्यां द्वेषानवकाशात् । फले च-मोक्षरूपे अप्रतिपत्तित एव न द्वेषः । न हि ते मोक्षं स्वर्गादिसुखाद्भिनं प्रतीयन्ति, यत्र द्वेषावकाशः स्यात् । स्वर्गादिसुखाभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव । वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ॥ ४ ॥ मुक्तौ च मुक्त्युपाये च, मुक्त्यर्थं प्रस्थिते पुनः ।
For Private & Personal Use Only
www.jainelibrary.org