________________
मोग्व अभिधानराजेन्द्रः।
मोक्रव एतदेवाऽऽह--
मदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थकत्वादिति भावः ॥२७॥ ताविको नात्मनो योगो, ह्येकान्तापरिणामिनः।।
एतदपि मतं दृषयतिकल्पनामात्रमेवं च, क्लेशास्तद्धानमप्यहो ॥ २५॥ । ब्रूते हन्त विना कश्चि-ददोऽपि न मदोद्धतम् । (तात्त्विक इति ) तात्त्विकः-पारमार्थिको नात्मनो हि यो- ___ सुखं विना न दुःखार्थ, कृतकृत्यस्य हि श्रमः ॥२८॥ गः-संबन्धः एकान्तापरिणामिनः सतो युज्यते । एवं च श्रहो (बूत इति ) अदोऽपि वचनं मदोद्धतं विना कश्चिदिइति आश्चर्ये, क्लेशास्तद्धानमपि कल्पनामात्रम् : उपचरितस्य त्यनन्तरमपेगम्यमानत्वात् , कश्चिदपि न ब्रूते । हि-यतः , भवप्रपञ्चस्य प्रकृतिगतत्वं विनाऽपि अविद्यामाननिर्मितत्वेन कृतकृत्यस्य सुखं विना-स्वसुखातिशयितसुखं विना दुबौद्धनयेन, वेदान्तिनयेनाऽपि च वक्तं शक्यत्वात् । मु- खार्थ श्रमो नास्ति । राजसेवादावपि हि सुखार्थ प्रवृत्तिख्यार्थस्य च भवन्मतनी त्याऽद्याप्यसिद्धत्वादित्यर्थः ॥२५॥ | दृश्यते । कटुकौषधपानादावपि श्रागामिसुखाशयैवः अन्यथा काल्पनिकत्वेनैवैतन्मतम् , अन्यदपीत्थं दृषयन्नाह- विवेकिनो-दुःखजिहासोमरणादावपि प्रवृत्त्यापत्तेः । न च नृपस्येवाभिधानाद्यः, सातबन्धः प्रकीर्तितः।
मोक्षे सुखमिष्यते भवद्भिरिति व्यर्थः सर्वः प्रयासः ॥२८॥ अहिशङ्काविषज्ञाना-चेतरोऽसौ निरर्थकः ॥२६॥ किं च-चरमदुखत्वं तत्त्वज्ञानजन्यतावच्छेदकमपि न (नृपस्येति)नृपस्येव तथाविधनरपतेरिवाभिधनाद् राजाऽय
संभवतीत्याह---.. मिति भणनरूपाद् यः सातबन्धः-सुखसंबन्धरूपः प्रकीर्तितः,
चरमत्वं च दुःखत्व-व्याप्या जातिर्न जातितः। नित्ये ऽप्यात्मनि परैः। अहिनाऽदष्टस्यापि तथाविधप्रघट्टकव तच्छरीरप्रयोज्याऽतः, साङ्कान्नान्यदर्थवत् ॥ २६ ॥ शादहिशङ्काविषज्ञाञ्चतरोऽसातबन्धः असो निरर्थकः कल्प- (चरमत्वं चेति) चरमत्वं च दुःखत्वव्याप्या जातिः न तच्छनामात्रस्यार्थासाधकत्वादव ? अथ प्रकृती कर्तृत्वभोक्तृत्वा- रीरप्रयोज्या, अतो-जातितः सार्यात् मैत्रीयचरमदुःखचैभिमानोपवर्णनमात्रमेतत् , तन्निरासार्थमेव च सकलशास्त्रा- | त्राचरमदुःखवर्तिन्योस्तयोश्चैत्रचरम दुःख एव समावेशात् । थोपयोग इति को दोषः? तत्त्वार्थसिद्धयर्थमुपचाराथणस्या- चैत्रशरीरप्रयोज्यजातिव्याप्यायाश्चैत्रचरमसुखदुःखादिनिष्ठापि अदुषत्वादिति चेन्न, तत्त्वार्थस्यैवात्मनाश्चद्रूपत्वे मुक्त्य- या भिनाया एव चरमत्वजातेरुपगमे तु सुखत्वादिनैव साङ्कर्यावस्थायां विषयपरिच्छदकत्यस्याप्यापनेः शानस्य शानत्व- त्। अन्यत्समानाधिकरणदुःखप्रागभावासमानकालीनत्वलक्षवत्सविषयकत्वस्यापि स्वभावत्वात् ,अन्तःकरणाभावेऽर्थपरि णं चरमत्वं नार्थवत्, न तत्त्वाक्षानजन्यतावच्छेदकम् अर्थादेव च्छेदाभावस्य च निरावरणशाने तस्याहतुत्वेन वक्रमशक्य- समाजातदुपपत्तेः। कार्यवृत्तियावद्धर्माणां कार्यतावच्छेदत्वात् , दिक्षाभावेऽपि दर्शनानिवृत्तः । प्राकृताप्राकृतज्ञान- कत्वे चैत्रावलोकितभैत्रनिर्मितघटत्वादेरपि तथात्वप्रसयोः सविषयकत्वाविषयकत्वस्वभावभेदकल्पनस्य चाम्या- ङ्गात् । तथा च नियतितत्त्वाश्रयणापत्तेरिति दिक् ॥ २६ ॥ य्यत्वात् । आत्मचैतन्येऽविषयकत्वस्वाभाव्यवत्सविषयक- अन्यमतदूषणेन नियूढं स्वमतमुपन्यस्यन्नाहत्वस्वाभाव्यकल्पने बाधकाभावात् । किं च-विवकाख्यातिरू
सुखमुद्दिश्य तदुःखा-निवृत्त्या नान्तरीयकम् । पसंयोगाभावोऽपि विवेकाख्यातिरूप एवेति, विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः; मुक्तावपि निर्विषयचि
प्रक्षयः कर्मणामुक्तो, युक्तो ज्ञानक्रियाध्वना ॥ ३०॥ मात्रतत्त्वार्थासिद्धिः । तदुक्तं हरिभद्राचार्य:-"आत्मदर्श
( सुखमिति) तत्-तस्मात् दुःखानिवृत्त्या नान्तरीयकं नतश्च स्या-मुक्तियत्तन्त्रनीतितः । तदस्य ज्ञानसद्भाव
व्याप्तं सुखमुद्दिश्य कर्मणाम्-ज्ञानावरणादीनां प्रक्षयो स्तन्त्रयुक्त्यैव साधितः ॥१॥” इति । ननु विवेकाख्याति
शानक्रियाध्वना युक्त उक्तः ॥ ३० ॥ रपि अन्तःकरणधर्म एव , तस्मिश्च प्रकृतौ प्रविलीने न
नेशाः पापानि कर्माणि, बहुभेदानि नो मते । तद्धर्मस्थित्यवकाशः , नचैवं संयोगोन्मजनप्रसङ्गः परेषां योगादेव क्षयस्तेषां, न भोगादनवस्थितेः ।। ३१ ।। घटविलयदशायां घटप्रागभावानुन्मजनवदुपपत्तेः इत्थं च ततो निरुपम स्थान-मनन्तमुपतिष्ठते । प्रकृतेरेव तत्वतः संयोगहानम् , आत्मनस्तूपचारादिति भवप्रपञ्चरहितं, परमानन्दभेदुरम् ॥ ३२ ॥ नास्माकमयमुपालम्भः शोभत इति चेन्न , उपचारस्यापि द्वा०२५ द्वा० । (अनयोाख्या'जोग'शब्दे चतुर्थभागे १६३३ संबन्धाविनाभावस्याश्रयणे चिन्मात्रधर्मकत्वत्यागात्सर्वश- पृष्ठे गता)एवं पञ्चविंशतितत्त्वपरिज्ञानान्मोक्ष इति भागवताः। स्वस्वभावपरित्यागस्य स्ववासनामावविजृम्भितत्वादित्या- श्राचा०१ श्रु०४ अ०२ उ० । “पडिन्द्रियाणि पड् विषयाः चार्याणामाशयात् ॥ २६॥
षड बुद्धयः सुखं दुःखं शरीरश्चेत्येकविंशतिभेदभिन्नस्य पुरुषार्थाय दुःखेऽपि, प्रवृत्तेज्ञानदीपतः।
दुःखस्यात्यन्तोच्छेदान्माक्ष" इति नैयायिकमतम् । बुद्धिसुख हानं चरमदुःखस्य, क्लेशस्येति तु तार्किकाः॥ २७॥
दुःखेच्छा-द्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेष(पुरुषार्थायेति ) शानदीपतः-तत्त्वज्ञानप्रदीपाद अशान- गुणानामत्यन्तोच्छेदो मोक्षः । जै० गा०। (अत्र विस्तरः ध्वान्तनाशात् , पुरुषार्था-पुरुषार्थनिमित्तं, दुःखेऽपि प्र
सम्मतितर्कग्रन्थादवसेयः) वृत्तेः राजसेवादी तथा दर्शनात् । चरमदुःखस्य कलेश
मोक्षस्वरूपमाहस्य स्वयमुत्पादितस्य हानामति तु तार्किकाः-नैयायिकाः मोक्षः कर्मक्षयो नाम, भोगसंक्लेशवर्जितः । अतीतस्य स्वत एवापरतत्वात् , अनागतस्य हातुमशक्यत्वा । तत्र द्वेषो दृढाज्ञाना-दनिष्टप्रतिपत्तितः ॥ २२॥ त् , वर्तमानस्यापि विरोधिगुणप्रादुर्भावेनैव नाशात् । बर- (मोक्ष इति ) दाशानाद्-अबाध्यमिथ्याशानात् । भवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org