________________
मोक्ख अभिधानगजन्द्रः।
मोक्रव बलानश्यत्यविद्याऽस्या, उत्तरेषामियं पुनः ।
तदुक्तम्-"सुखानुशयी रागः” इति (२-७) दुःखाना
नाम-दुःखकारणानाम् ' निन्दनं दुःखाभिज्ञस्य तदनुस्मृति प्रसुप्ततनुविच्छिन्नो-दाराणां क्षेत्रमिष्यते ॥ १३ ॥
पूर्वकं विगर्हणं द्वेषः । यत उक्तम्-"दुःखानुशयी द्वेषः” इति (बलादिति ) अस्या-विवेकख्यातेः बलादविद्या नश्यति ।।
(२-5) ॥ १६॥ (अत्रत्या विंशतितमः श्लोकः 'अभिणिवेस' इयम-श्रविद्या पुनरुत्तरेषाम्-अस्मितादीनां क्लेशानां प्रसुप्त- शब्दे प्रथमभागे ७१५ पृष्ठे गतः) तनुविच्छिन्नोदाराणां क्षेत्रमिष्यते । तदुक्तम्-"अविद्या क्षेत्र
एभ्यः कर्माशयो दृष्टा-दृष्टजन्मानुभूतिभाक् । मुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति" (२-४) ॥१३॥
तद्विपाकश्च जात्यायु-भॊगाख्यः संप्रवर्तते ॥ २१ ॥ स्वकार्य नारभन्ते ये, चित्तभूमौ स्थिता अपि ।
(एभ्य इति) एभ्यः-उनेभ्योऽविद्यादिभ्यः क्लेशेभ्यः , विना प्रबोधकबलं, ते प्रसुप्ताः शिशोरिव ॥१४॥
कर्माशयो भवति । दृष्टादृष्टजन्मनोरनुभूति भजति यः स (स्वकार्यमिति) ये-क्लेशाः चित्तभूमौ स्थिता अपि स्व-|
तथा, तद्विपाकः-कर्मविपाकश्च जात्यायुभॊगाण्यः संप्रवर्तते कार्य नारभन्ते विना प्रबोधकस्य-उद्बोधकस्य बलम्-उद्रे
निरूपिततत्त्वमेतत् ॥ २१ ॥ कम् । ते-क्लेशाः प्रसुप्ताः शिशोरिव-बालकस्येव ॥ १४ ॥
परिणामाच्च तापाच्च, संस्काराद् द्विविधोऽप्ययम् । भावनात्प्रतिपक्षस्य, शिथिलीकृतशक्तयः । तनवोऽतिबलापेक्षा, योगाभ्यासवतो यथा ॥ १५॥ ।
गुणवृत्तिविरोधाच्च, हन्त दुःखमयः स्मृतः॥ २२ ॥ ( भावनाादति) भावनाद्-अभ्यासात् प्रतिपक्षस्य-स्ववि.
(परिणामाञ्चेति ) अयम्-कर्मविपाको दुःखालादफलत्वेन
द्विविधोऽपि ते हादपरितापफला' (२-१४) (पुण्यापुण्य. रोधपरिणामलक्षणस्य शिथिलीकृता कार्यसंपादनं प्रति शक्लियेषां ते तथा तनवो-वासनावरोधतया चेतस्यवस्थि
हेतुत्वात् ) इत्यत्र तच्छब्दपरामृष्टानां जात्यायुभॊगानां हैताः, न तु बालस्येवानवरुद्धवासनात्मानः । अतिबलापेक्षाः
विध्यश्रवणात् । परिणामाञ्च-यथोत्तरं गार्धाभिवृद्धस्तदस्वकार्यारम्भे प्रभूतसामग्रीसापेक्षाः, नतद्वोधकमात्रापेक्षाः
प्राप्तिकृतदुःखापरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । योगाभ्यासवतो यथा-रागादयः क्लेशाः ॥ १५॥
तापाच्च-उपभुज्यमानेषु-सुखसाधनेषु सुखानुभवकालेऽपि अन्येनोच्चबलवता-ऽभिभूतस्वीयशक्तयः ।
सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । संस्काराच-अभिम
तानभिमतविषयसन्निधाने सुखदुःखसंविदोरुपजायमानयोः तिष्ठन्तो हन्त विच्छिन्ना, रागो द्वेषोदये यथा ॥ १६॥
स्वक्षेत्रे तथाविधसंस्कारतथाविधानुभवपरंपरया सस्कारानु(अन्येनेति ) अन्येन-स्वातिरिक्लेन उच्चैर्बलवता-अति
च्छेदलक्षणात् । गुणवृत्तिविरोधाच-गुणानां सत्त्वरजस्तशयितबलेन क्लेशेन अभिभूतस्वीयशक्लयस्तिष्ठन्तो हन्त
मसां वृत्तीनाम्-सुखदुःखमोहरूपाणां परस्पराभिभाव्याभिविच्छिन्नाः क्लेशा उच्यन्तेः यथा-रागो द्वेषोदये । न हि
भावकत्वेन विरुद्धानां जायमानानां सर्वत्रैव दुःखानुवेधारागद्वेषयोः परस्परविरुद्धयोयुगपत्संभवोऽस्तीति ॥ १६ ॥
श्वेत्यर्थः । हन्त दुःखमयो-दुःखैकस्वभावः स्मृतः । तदुसर्वेषां सन्निधिं प्राप्ता, उदाराः सहकारिणाम् । क्लम्-"परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखनिवर्तयन्तः स्वं कार्य, यथा व्युत्थानवर्तिनः ॥ १७ ॥ मेव सर्व विवेकिनः" इति (२-१५) ॥२२॥ ( सर्वेषामिति) सर्वेषां सहकारिणां सन्निधिम्-सन्निकर्ष इत्थं दृग्दृश्ययोगात्माऽ-विद्यको भवविप्लवः । प्राप्ताः स्वं कार्य निर्वर्तयन्त उदारा उच्यन्ते; यथा-व्युत्थान- नाशानश्यत्यविद्यायाः, इति पातञ्जला जगुः ॥ २३ ॥ वर्तिनो योगप्रतिपन्थिदशावस्थिताः ॥ १७ ॥
( इत्थमिति ) इत्थं-दुःखरूपो दृग्दृश्ययोः-पुरुषबुद्धिअविद्या चास्मिता चैव, रागद्वेषौ तथापरौ।
तत्वयोः योगो-विवेकाख्यातिपूर्वकः संयोग प्रात्मा-कारणं पञ्चमोऽभिनिवेशश्च, क्लेशा एते प्रकीर्तिताः ॥१८॥ यस्य स तथा । अविद्यकः-अविद्यारचितो भवविप्लवः-सं(अविद्या चेति ) क्लेशानां विभागोऽयम् । तदुक्तम्-"अ. सारप्रपञ्चोऽविद्याया नाशान्नश्यति । अविद्यानाशात्स्वकाविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः” इति (२-३) ॥१८॥ र्यग्दृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेरिति पातविपर्यासात्मिकाऽविद्या, ऽस्मिता दृग्दर्शनकता। ञ्जला जगुः-भणितवन्तः ॥ २३ ॥ रागस्तृष्णा सुखोपाये, द्वेषो दुःखाङ्गनिन्दनम् ।। १६ ।।
एतद् दूषयति(विपर्यासात्मिकेति) विपर्यासः-अतस्मिस्तवहस्तदात्मिका
नैतत्साध्वपुमर्थत्वात्, पुंसः कैवल्यसंस्थितेः। अविद्या; यथा-अनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु का- क्लेशाभावेन संयोगा-जन्मोच्छेदो हि गीयते ॥२५॥ यादिषु शुचित्वस्य, दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि (नैतदिति) न एतत्-पातञ्जलमतं साधु-न्याय्यम् पुंसः च शरीरादावात्मत्वस्य अभिमानः । तदुक्तम्-“ अनित्याशु- | कैवल्यसंस्थितेः सदातनत्वेनापुमर्थत्वात्-पुरुषप्रयत्नासाध्यचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येति" (२-५) ।
त्वात् , हि-यतः , क्लेशाभावेन संयोगस्याविद्यकस्य हग्नर्शनयोः-पुरुषरजस्तमोऽनभिभूतसात्त्विकपरिणामयोः स्वयमेव निवृत्तस्याजन्मानुत्पाद उच्छेदो गीयते । तदेव च भात-भोग्यत्वेनावस्थितयोरकता अस्मिता। तदुक्तम् "दृग्दर्श
पुरुषस्य कैवल्यं व्यपदिश्यत इति न पुनर्मूर्तद्रव्यवत्संयो. नशक्त्योरेकात्मतैवास्मिता" (२-६)। सुखोपाये-सुखसाधने
गपरित्यागोऽस्य युज्यते; कूटस्थत्वहानिप्रसङ्गात् इति हि तृष्णा सुखशस्य सुखानुस्मृतिपूर्वो लोभपरिणामो रागः।
परसिद्धान्तः । तदुक्तम्-" तदभावात्संयोगाभावो हानमिति" १ आख्याति संज्ञावाचके ख्यातिशब्दोऽपि ।
(२-२५) ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org