________________
(४३४) मोक्रव अभिधानराजेन्द्रः।
मोक्ख (नहीति ) न-नैव हिः-यस्मात् अपश्यन्-अनिरीक्षमा
अन्यजन्मस्वभावत्वे-सदृशापरक्षणोत्पादकस्वभावत्वे स्व. णः अहमित्युल्लेखन, स्निह्यति-नेहवान् भवति : आत्म- निवृत्तिरसंगता तदजननस्वभावत्वादेव ॥ ६॥ नि विषयभूते कश्चन बुद्धिमान् । नचात्मनि प्रेम्णा विना
तृतीये त्वाहसुखहेतुषु धावति-प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वै- उभयैकस्वभावत्वे, न विरुद्धोऽन्वयोऽपि हि । राग्यप्रतिपन्थित्वान्नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम्।५। न च तद्धेतुकः स्नेहः, किं तु कर्मोदयोद्भवः ॥१०॥ एतद् दूषयति--
(उभयेति ) उभयकस्वभावत्वे स्वनिवृत्तिसदृशापरक्षणोनेरात्म्यायोगतो नैत-दभावक्षणिकत्वयोः।
भयजननैकस्वभावत्वे, अन्वयोऽपि हि न विरुद्धः । यदेव आद्यपक्षेऽविचार्यत्वा-धर्माणां धर्मिणं विना ॥६॥
किञ्चिनिवर्तते तदेवापरक्षणजननस्वभावमिति शब्दार्था(नैरात्म्येति ) एतदन्येषां मतं न युक्तम् , श्रभावक्षणिक
न्यथानुपपस्यैवान्वयसिद्धेः, उक्नोभयैकस्वभावत्ववत् पूर्वापरत्वयोः-श्रीद् श्रात्मना विकल्पमानयोः सतोः: नैरात्म्यायो
कालसंबन्धैकस्वभावत्वस्याप्यविरोधात् । इत्थमेव प्रत्यभिगतः । श्राद्यपक्षे-आत्मनोऽभावपक्षे धर्मिणम्-श्रात्मानं वि- शाक्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्ते नाः धर्माणाम्-सदनुष्ठानमोक्षादीनाम् अविचार्यत्वाद-वि
रिति निर्लोठितमन्यत्र । न च तद्धेतुकः-आत्मदर्शनहेतुकः चारायोग्यत्वात् , नहि वन्ध्यासुताभावे तद्गतान् सुरूपकु
स्नेहः किं तु कर्मोदयोद्भवो-मोहनीयकर्मोदयनिमित्तकः । रूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति ॥६॥
अतो नायमात्मदर्शनापराध इति भावः ॥ १०॥
ननु यद्यप्यात्मदर्शनमात्रनिमित्तको न स्नेहः, क्षणिकस्यावक्त्राद्यभावतश्चैव, कुमारीसुतबुद्धिवत् ।।
प्यात्मनः स्वसंवेदनप्रत्यक्षेण समवलोकनात्तदुद्भवप्रसङ्गात् , विकल्पस्याप्यशक्यत्वा-द्वक्तुं वस्तु विना स्थितम् ।।७।।
किंतु-ध्रवात्मदर्शनतो नियत एव स्नेहोद्भवस्तद्गतागामि(वक्त्रादीति) वक्त्रादीना--नैरात्म्यप्रतिपादकतद्रष्ट्रा
कालसुखदुःखावाप्तिपरिहारचिन्तावश्यकत्वादित्यत्राऽऽहदीनाम् अभावतश्चैव । श्राद्यपक्ष नैराम्यायोगतो नैतदिति
ध्रवे क्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् । संबन्धः । मानवादिमते त्वाह--कुमारीसुतबुद्धिवत्-अकृत
ग्राह्याकार इव ज्ञाने-ऽन्यथा तत्रापि तद्भवेत् ॥ ११ ॥ विवाहस्त्रीपुत्रज्ञानवत् । विकल्पस्यापि प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्नुम् अशक्यत्वात् । कुमारीसुतबुद्धि
(धवेक्षणेऽपीति ) ध्रवे क्षणेऽपि-ध्रवात्मदर्शनेऽपि, न रपि हि प्रसिद्धयोः कुमारीसुतपदार्थयोः संबन्धमेवारोपित
प्रेम-समुत्पत्तमुत्सहते ! निवृत्तम्-उपरतम् उपप्लवात्-संक्लेमवगाहते, प्रकृते त्वात्मन एवाभावात्तत्प्रतिपादकादिव्यप
शक्षयात् विसभागपरिक्षयाभिधानात् , झाने ग्राह्याकार इव देशी निर्मूल एव । क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात् ।
भवन्मते उपप्लववशाद्धि तत्र तदवभासस्तदवभासे तु तनिवृ.
त्तिरिति । तथा च सिद्धान्तो व:-"ग्राह्य न तस्य ग्रहणं न इत्थं च-"यथा कुमारी शयनान्तरेऽस्मिन् , जातं च पुत्रं वि.
तेन,शानान्तरमाहतयाऽपि शून्यम् । तथापि च शानमयः प्रगतं च पश्येत् । जाते च हृष्टाऽपगते विषाणा, तथोपमान
काशः, प्रत्यक्षरूपस्य तथाऽऽविरासीत् ॥१॥” इति । अन्य। जानत सर्वधर्मान ॥१॥” इत्यादि परेषां शास्त्रमपि संसारासारतार्थवादमात्रपरतयैवोपयुज्यते इति द्रष्टव्यम् ॥ ७॥
थोपप्लवं विनाऽपि ध्रवात्मदर्शनेन प्रेमोत्पत्यभ्युपगमे तत्रा
पि त्वम्मतप्रसिद्धात्मन्यपि तत्प्रेम भवेत् , श्रात्मदर्शनमात्रद्वितीयेऽपि क्षणार्ध्व, नाशादन्याप्रसिद्धितः ।
स्यैव लाघवेन प्रेमहेतुत्वात् । ध्रवत्वभाधनमेव मोहादिति तु अन्यथोत्तरकार्याङ्ग--भावाविच्छेदतोऽन्वयात् ॥८॥ स्ववासनामात्रमिति न किश्चिदेतत् ॥ ११ ॥ (द्वितीयेऽपोति ) द्वितीयेऽपि पक्ष , नैरात्म्यायोगतो नै- विवेकख्यातिरुच्छेत्री, क्लेशानागनुपप्लवा । तदिति संबन्धः । क्षणार्ध्वम् क्षणिकस्यात्मनो नाशात् अ
सप्तधा प्रान्तभूप्रज्ञा, कार्यचित्तविमुक्तिभिः॥१२॥ न्यस्य-अनन्तरक्षयस्य अप्रसिद्धितः-श्रामाश्रयानुष्ठानफला
(विवेकेति) विवेकख्यातिः प्रतिपक्षभावनाबलादविद्याप्रविद्यनुपपत्तः । अन्यथा-भावादेव भावाभ्युपगमे उत्तरकार्य प्रनिअङ्गभावन-परिणामिभावन अविच्छदतोऽन्वयात् , पूर्व
लये विनिवृत्तशातृत्वकर्तृत्वाभिमानाया रजस्तमोमलानभिभूक्षणस्येव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयानु
ताया बुद्धेरन्तर्मुखायाश्चिच्छायासंक्रान्तिः अनुपप्लवा अन्तरावृत्तिधोव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावप
न्तराव्युत्थानरहिता क्लेशानामुच्छेत्री । यदाह-'विवेकख्याति
रविप्लचा हानोपायः'(२-२६)साच सप्तधा सप्तप्रकारैःप्रान्तभूप्र रिणमनशक्यभावात् , सदृशक्षणान्तरसामग्रीसंपत्तरतियो
शा-सकलसालम्बनसमाधिपर्यन्तभूमिधीभवति । कार्यचित्तग्यताविच्छिन्नशक्त्यैवोपपतेरिति ॥८॥
विभुक्तिभिः-चतुस्त्रिप्रकाराभिः । तत्र न मे ज्ञातव्यं किंचिदकिं च-क्षणिको ह्यात्माऽभ्युपगम्यमानः स्वनिवृत्तिस्वभाकः
स्ति, क्षीणा मे क्लेशाः, न मे क्षेतव्यं किंचिदस्ति, अधिगतं स्यात् , उतान्यजननस्वभावः, उताहो उभयस्वभावः ?, इति |
(ता) मया हानप्राप्तविवेकख्यातिरिति कार्यविषयनिमलशा. त्रयी गतिः । तत्राद्यपक्ष पाह
नरूपाश्चतस्रः कार्यविमुक्तयः । चरितार्था मे बुद्धिगुणाः कृ. स्वनिवृत्तिस्वभावत्वे, न क्षणस्यापरोदयः ।
ताधिकारा मोहबीजाभावात् कुतोऽमीषां प्ररोहः, सात्मीअन्यजन्मस्वभावत्वे, स्वनिवृत्तिरसंगता ॥८॥ भूतश्च मे समाधिरिति, स्वरूपप्रतिष्ठोऽहमिति गुणविषय(स्वनिवृत्तीति) स्वनिवृत्तिस्वभावत्वे क्षणस्य आत्मक्षण
मानरूपास्तिस्रः कार्यविमुक्तय इति । तदिदमुक्तम्-"तस्य स्य अभ्युपगम्यमाने नापरोदयः-सदृशोत्तरक्षणोत्पादः स्या
सप्तधा प्रान्तभूप्रक्षेति" (२-२७ ) ॥ १२ ॥ त्, पूर्वक्षणस्योलरक्षण जननास्वभावत्वात् । द्वितीये त्याह- -विस' इति बौद्धानां पारिभाषिक शब्दः । विष इति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org