________________
मोक्ल
1
"
विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, तद्यदि मोक्षे विशिष्ट नास्ति ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः । ये श्रपि विष-मधुनी एकत्र संपूने स्वज्येते ते अपि सुखशेष लिप्सदेव किञ्च यथा प्राणिनां संसारापस्थायां सुखमि दुःखं चानिष्टं, तथा मोक्षावस्थायां दुःखनिवृत्तिरिठा सुखनिवृतिस्तु अनिचैव ततो यदि त्वदभिमतो मोक्षः स्थातदा न प्रेक्षावतामच प्रवृत्तिः स्यात् भवति चेयम् । ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः प्रेक्षावत्यनृतेरन्यथाअनुपपत्तेः । अथ यदि सुखसंवेदनेकस्वभावो मोक्षः स्यात्तदा सद्रागेण प्रवर्तमानो मुमुक्षुनं मोमधिगच्छेत्। न हि रा मियां मोशोऽस्ति रागस्य बन्धनात्मकत्वात् नैवम् । सांसारिक सुख एव रायो बन्धनात्मक विषयादिप्रवृतिहेतुत्वाद्, मोक्षसुखे तु रागस्तन्निवृत्तिहेतुत्वान्न बन्धनात्मकः । परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते, "मो भये च सर्वव निःस्पृहो मुनिसत्तमः" इति वचनात्। अन्यथा भयन्यतेऽपि दुःखनिरात्मकमोक्षाकृती दुः पावकाण्यं केन निषिध्यत इति सिवं कृरत कर्मचारपरमसुखसंवेदनात्मको मोल न युड्यादिविशेषगुणोच्छेदरूप इति । स्या० । ध० । श्राव० । सकलकर्मक्षयाद्यत्स्यात्तद्दर्शयितुमाहकृत्स्नकर्मक्षयान् मोक्षो, जन्ममृत्त्वादिवर्जितः । सर्वाधाविनिर्मुक्त, एकान्तसुखसङ्गतः ॥ १ ॥ मोक्ष यवान्देः परमपदसंज्ञयाऽभिहित इति परमपदरूपं दर्शय नाह
( ४३३ ) अभिधानराजेन्द्रः।
9
यत्र दुःखेन संभिन्नं न च भ्रष्टमनन्तरम् । लिपी यत् तज्ज्ञेयं परमं पदम् ॥ २ ॥ एकान्तसुखसंगतो मोक्ष इत्युकं तत्र परविप्रतिपत्ति दर्श
यन्नाह -
कश्चिदानादि भोगाभावादसंगतम् । सुखं सिद्धिनाथानां प्रय्यः स पुमानिदम् ॥ ३ ॥ तदेव प्रष्टव्यमाह - फिलो नदि संभोगो, बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तु तत्सदा ॥ ४ ॥ अमुमेवार्थ भगवन्तरेणाऽऽहअस्वस्थस्येव भैषज्यं, स्वस्थस्य तु न दीयते । अवाप्तस्यास्थ्यकोडीनां भोगोऽनादेरपार्थकः ॥ ५ ॥ यत एवमत एवम् - अकिञ्चित्कारकं ज्ञेयं, मोहाभावाद्वताद्यपि । तेषां कराद्यभावेन हन्त कण्डूयनादिवत् ॥ ६ ॥ सिद्धसुखं स्वरूपत श्राहअपरायल मीत्सुक्यरहित निष्यतिश्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ॥ ७ ॥
इदं च परैः परमानन्द इत्यभिहितमेतदेवाऽऽदपरमानन्दरूपं तद् गीयतेऽचिः।
२०६
इत्थं सकलकल्याण - रूपत्वात्सांप्रतं ह्यदः ॥ ८ ॥ अथ मिदमवसेयमित्यत श्राह - संवेद्यं योगिनामेत—दन्येषां श्रुतिगोचरः । उपमाsभावतोऽव्यक्त-मभिधातुं न शक्यते । ०३२०
Jain Education International
मोक्ग्व
( ' ठाण' शब्दे 'सिद्ध' शब्दे च सिद्धानां स्थानप्ररूपणाव - सरेऽयुक्त एषोऽर्थः सम्मतितर्के च" ठाणमगोत्रभसुखमुत्रगया" इति सम्मतितर्फे द्वितीये काण्डे प्रथमगाधाया ध्याख्यानावसरे प्रपञ्चतो भावितं तत एवावगन्तव्यम् पिस्तरभियाऽत्र न लिख्यते ) विशे० ।
9
व संसारम्मि सुहं जाइजरामरणदुक्खगहियस्स । जीवस अस्थि जम्हा, तम्हा मोक्सो उपाए उ । सव्वभावंतरेहिं णं गोयम ! त्ति बेमि ।
महा० ६ ० । (न स्त्री मोक्षमेतीति दिगम्बरमतम्, स्त्री आप नि गन्तुं शक्नोतीति स्वमतप्रदर्शनपुरःसरममा भिरुपपादि इरिथलिंगसिद्ध शब्दे द्वितीया २२० पृष्ठे ) ( कृत्स्नकर्मक्षयान् मोक्षो भवत्वितीदमपि निदानत्वेन मन्यते इत्यादि ' श्राग्वोहिलाभ' शब्द द्वितीयभागे ३८६ पृष्ठ ) आव० । ० । ( ज्ञानमात्रान्मोक्षः क्रियाया एव मोक्षः, समुदिताद्वा हयादिनिशाय 'फिरियारायाकिरियाer' - शब्देषु व्यवस्थितम् ) श्रा० चू० । श्राचा० । ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाम्यथेति विधेयाज्ञानं च सदनुष्ठानं, सम्यसिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचचते ॥ १ ॥ (ज्ञानं चेति) सज्ञानम् - सदनुष्ठानं च सम्यग-अ परीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायम् - त्यागसामग्रीम् प्रचक्षते प्रकथयन्ति । " संजोगम द्धी फलं वयंति " इत्यादिग्रन्थेन ॥ १ ॥ नैरात्म्यदर्शनादन्ये, निबन्धनवियोगतः । क्लेशप्रहाणमिच्छन्ति, सर्वथा तर्कवादिनः ॥ २ ॥ ( नैरात्म्यति ) नैरात्म्य दर्शनात् सर्वत्रैवात्माभावावलोकनात् । अन्ये-बीडाः, निवन्धनबियोगतो-निमित्तविरहात् क्लेशप्रहाणम् - तृष्णाहानिलक्षणमिच्छन्ति, सर्वथा - सर्वः प्रकारस्तर्कवादिनः। न तु शाखानुसारिणः ॥ २ ॥ अत एव स्वतं पुरस्कर्तुमाडु:समाधिराज एतच्च तदेतत्तच्च दर्शनम् ।
ग्रहाच्छेदकार्येत तदेतदमृतं परम् ।। ३ ।
"
( समाधिराज इति ) समाधिराजः संयोगासरत्वात् । एतच्च नैरात्म्यदर्शनम् तदेतदर्शनम् परमार्थावलीकनतः आग्रहच्छेदकारि-मूहबिच्छेदकम् एतत्तदेतदमृतम् - पीयूपम् परं - भावरूपम् ॥ ३ ॥ जन्मयोनिर्यतस्तृष्णा, ख़ुदा सा चात्मदर्शने ।
B
9
3
तदभावे च नेयं स्याद्वीजाभाव इवाङ्कुरः ॥ ४ ॥ ( जन्मेति ) यतः यस्मात् तृष्णा-लोभलक्षणा जन्मयोनिः - पुनर्भवहेतुः भुवा निश्चिता सा चदुष्णा आत्मदर्शनेअहमस्मीति निरीक्षणरूपे तदभाये आत्मदर्शनाभावे च नेयं तृष्णा स्यात् अङ्कुर इव बीजाभावे ॥ ४ ॥ नापश्यअहमिति स्नियत्यात्मनि कथन |
न चात्मनि विना प्रेम्णा, सुखहेतुषु धावति ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org