________________
मोक्ख
लोच्छेदो मोक्ष " इति वचनात् शब्दः पूर्वोक्राभ्युपगमद्वयसमुच्चये । ज्ञानं हि क्षणिकत्वादनित्यम् सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते, संसारावस्थातः इति । तदुच्छेदे आत्मस्वरूपेणावस्थानं मोक्षः इति । प्रयोगश्चात्र नवानामात्मविशेषगुणानां सन्तानः - श्रत्यन्तमुच्छि - सन्तानत्वात्, यो यः सन्तानः सः सोऽत्यन्तमुच्छिद्यते यथा प्रदीप सन्तानः तथा चायम् तस्मादत्यन्तमुि द्यत इति तच्छेद एव महोदयः, न कृत्स्नकर्मक्षय लक्षण इति । " न हि वे सशरीरस्य प्रियाप्रिययोरपदतिरस्ति " | अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः 39 । इत्यादयोऽपि वेदात्तास्ताशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये सुखदुःखे ते वाशरीरं मुहं न स्पृशतः । अपि च
"
66
9
"
,
यावदात्मगुणाः सर्वे नोझा वासनादयः । तावदात्यन्तिकी दुःखावृत्तिर्न विकल्प्यते ॥ १ ॥ धर्माधर्मनिमित्तो डि. सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्य- शरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्तः, इत्यसौ मुक्त उच्यते ॥ ३ ॥ द्वेषप्रयत्नादि, भोगाऽऽयतनबन्धनम् । उभोगाऽऽयतनो, नाऽऽत्मा तैरपि युज्यते ॥ ४ ॥ तदेयं पादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वसः सोऽपवर्गः प्रतिष्ठितः ॥ ५ ॥ ननु तस्यामवस्थायां कीरगारमा वशिष्यते । स्वरूपप्रतिष्ठानः परित्यको खिलेगुणे ॥ ६ ॥ ऊर्मिषट्काऽतिगं रूपं तदस्याऽऽहुर्मनीषिणः । संसारबन्धनाऽधीन - दुःखक्लेशाद्यदूषितम् ॥ ७ ॥" कामक्रोध लोभगर्वरम्भद-ऊर्मिषदकमिति । तदेतदभ्युपगमत्रयमित्ये समर्थवद्भिः अत्य-वदावावहिर्भूतेः कणादमतानुगामिभिः सुसूत्रमा सूषितम्-सस्वगागमः प्रपखतः अथवा 'सुमितिक्रियाविशेषणम् शोभनं सूत्रं वस्तुव्यवस्था घटनाविज्ञानं यत्रैवमासूत्रितं ततच्छास्त्रार्थोपनिबन्धः कृतः, इति हृदयम् । " सूत्रं तु सूत्रनाकार प्रन्धे तन्तुव्यवस्थयोः " इत्यनेकार्थवचनात् । अत्र सुमितिविपरीतोपहासगर्भ प्रशंसावच नम् । यथा-" उपकृतं बहुत मुते, सुजनता प्रथिना भवता रिम्" इत्यादि उपहसनीयता व क्रियान् तदङ्गीकाराणाम् (स्या० ) यदपि "न संविधानन्दमयी च मुकिरिति " व्यवस्थापनाय अनुमानमवादि सन्तानत्वादिति । तत्राभिधीयते - ननु किमिदं सन्तानत्वम् - स्वतन्त्रम् - अपरापरपदार्थोत्पत्तिमात्रं वा एकाश्रया अपरापरोत्पत्तियां ता द्यः पक्षः सव्यभिचारः, अपरापरेषामुत्पादकानां घटटकटा दीनां सन्तानात्यन्तमनुच्यिमानत्वात् । अथ द्वितीयः पक्षस्तर्हि ताशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः । परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतु:, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभाषात् । अपि च-सन्तानत्यमपि भविष्यति अत्यन्तानुभविष्यति विपाभावान् इति से
।
Jain Education International
(४३२) अभिधानराजेन्द्रः ।
"
,
मोक्ख
दिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिको ऽयम् । किं चस्पाादादिनां नास्ति कचिदत्यन्तमुच्छेद द्रव्यरूपतया स्वास्नूनामेव सतां भावानामुत्यादयययुक्तत्वाद् इति विरु जोति नाधिकृतानुमानाद् बुद्धधादिगुणोच्छेदरूपासिद्धिः सिध्यति । नापि न हि वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती" त्यागमेन शरीरराहित्ये सुदुःखाभा तिपादनान्न मोक्षे सुखमध्यव सातव्यम् । तत्र हि शुभा - शुभा परिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुष
66
अपेय व्यवस्थितः मुदिशायां तु सकलातवडेतुकमैकान्तिकमात्यन्तिकं व केवलं प्रियमेतत्प्रतिविध्यते ? आगमस्य चायमर्थ:-- सशरीरस्य गतिचतुरयाम्यतमस्थानवर्तिनात्मनः प्रियाप्रिययाः परस्परानुषक्रयाः सुखदुःखयोः, अपहतिः -- श्रभावो नास्तीति श्रवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम् परस्परानुषक्लत्वं च समासकरणादभ्यूह्यते । श्रशरीरं मुक्काऽऽत्मानं वाशब्दस्यैवकारार्थत्वाद् अशरीरमेव वसन्तं सिद्धिक्षेत्रमध्यासीन प्रियाप्रिये परस्परानुपले सुखदुःखेन हृदययथा फिल संसारिणः सुखदुःखे परस्परानुपले स्वातां न तथा मुफ़ात्मनः, किंतु केवलं सुखमेव दुःखमूलस्थ शरीरस्यैवाभावात् सुखं तु श्रात्मस्वरूपत्वावस्थितमंत्र, स्वस्वरूपावस्थानं हि मोक्षः, श्रत एव चाशरीरमित्युक्तम् । श्रागमार्थश्यायमित्थमेव समर्थनीयः यत तदर्थानुपाति देव स्मृतिरपि दृश्यते" सुखमात्यन्तिकं यत्र बुद्धिमाह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद्, दुष्प्रापम कृतात्मभिः ॥ १ ॥ " म नायं सुखशब्दो दुःखाभावमात्रे वर्तते - मुख्यसुखवाsयतायां बाधकाभावात् अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च । दुःखाभावमात्रस्परोपाद्विमुक्तः इतीयतेव गतत्वात् भयदुदीरितो मोक्षः पुंसामुपादेयतया संमतः, को हि नाम शिला कल्पमपगत सफलसुखसंवेदनमा स्मानमुपपादयितुं यतेत दुःखसंवेदनरूपत्वादस्यः सुखदुःखयोरेकस्याभावेऽपरस्यावश्ये भात्रात् । श्रत एव तदुपहास:श्रूयते - "वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् । न तु वैशपिकी मुक्ति, गौतम गन्तुमिच्छति ॥२॥ सोपाधिकसाधि कपरिमितानन्दनिष्यन्दा स्वर्गादधिकं तद्विपरीतानन्दम म्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः । यदि तु जडः पापानिर्विशेष एव तस्यामवस्थायामात्मा भवेत् तदलमपवर्गेण, संसार एव वरमस्तु । यत्र तावदन्तराऽन्तराऽपि दुःखकलुतिर्माफिया सुखमनुभुज्यते म्यितां तावत् किमल्पसुखानुभवो भव्यः उत सर्वसुखोच्छेद एव । श्रथास्ति तथाभूते मोजे लाभातिरेकान्त संसारे तावद् दुःखास्पृष्टं सुखं न संभवति दुःखं चावश्यं देवम्, विवेकानं चानयोरेकभाजनपतितविषमधुनोरिय
:
म्, अत एव द्वे अपि त्यज्येते, अतश्च संसारान्मोक्षः श्रेयान् । यतोऽत्र दुःखं सर्वथा न स्याद् । वरमियती कादाचिकसुखमात्राऽपि त्यक्ला, न तु तस्याः कृते दुःखभार इयान् व्यूद इति । तदेतत्सत्यम्, सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रासपद्यादेव युक्रे मुमु
सान्तिक सुखविशेषलिप्सुनामेव इहापि
For Private & Personal Use Only
www.jainelibrary.org