________________
मेहुणिमा अभिधानराजेन्द्रः।
मोक्रव
प्यनयोः सहचरत्वात् । सम्यग्ज्ञानस्य क्रियातः पृथगुमेह (धु) णित्रा-देशी-श्याली-मातुलात्मजयोः, देना
पादानाद् या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणं न पुन ६ वर्ग १४८ गाथा।
मिथ्यात्वमलपटलावलुप्तविवेकविकलानां मिथ्याज्ञानपूर्विका मेहणिय-मैथुनिक-पुं०। मातुलपुले, वृ०४ उ०।
- फलमूलशैवालकवलनादिका । कृत्स्नस्य-अष्टप्रकारस्यामेहणिया-मैथनिकी-स्त्री०। मैथुनजीवनायां पण्याङ्गनायाम,
पि न तु कतिपयस्य जीवन्मुक्केरनभिधित्सितत्वात् । कर्मणः व्य०१ उ० । मातुलदुहितरि, बृ०४ उ०।
झानावरणीयादेरदृष्टस्य न तु बुद्धधादिगुणानामपि, नापि शामेहोदय-मेघोदक-न । मेधेषु वर्षत्सु यत्कस्मिश्विनिलपे शु- नमात्रसन्तानस्य, क्षयः-सामस्त्येन प्रलयः स्वरूपं यस्याःसा भे स्थानेऽधिक्रियते तन्मेघोदकम् । मेघजले, ज्यो०२ पाहु.। तथाः एतेन नैयायिकसौगतोपकल्पितमुक्तिप्रतिक्षेपः । एवंमहोह-मेघौघ-पुं०। मेघानामोघः-संघातो मेघौघः । मेघ-| विधा सिद्धिांक्षो भवति । रत्ना०७ परि० । “सम्यग्भासमूहे, "मेहोहरसियं "मेघस्येवौधेन प्रवाहेन रसितं
वपरिज्ञानाद् , विरक्ताभावतो जनाः । क्रियां सत्कृत्याऽवि. यस्याः सा मेघौधरसिता। प्रा० म०१०। रा०।
भेन, गच्छन्ति परमां गतिम् ॥१॥" दशा०१०। (मोक्षमोश-देशी-अधिगतचिर्भिटिकादिबीजकोशयोः, देना ।
सिद्धिः केवलिसमुग्घाय'शब्दे तृतीयभागे६५६पृष्ठे तत्रैव के
वलिनः सर्वा समुद्धातक्रिया व प्रत्यपादि) “विनिर्मुक्काशेष६ वर्ग १४८ गाथा।
बन्धनस्य प्राप्तनिजस्वरूपस्यात्मनो लोकान्तेऽवस्थानं मोक्षः मोक्कणिश्रा-देशी-असितपद्मोदरे, दे० ना०६ वर्ग १४० गाथा।
"बन्धवियोगो मोक्षः” इति वचनात् । सम्म० ३ काण्ड । मोक्ख-मोक्ष-पुं० । मुच्-षः। परित्यागे, श्रा० । निसर्गे, ('बंध' शब्दे पञ्चमभागे ११६४ पृष्ठेऽत्र विशेषो गतः) सविशे० । प्रात्यन्तिके पृथग्भागे, उत्त०१० । छटने, आ.
र्वकर्मनिर्जरावद्भिस्तु स्वसंवेदनाध्यक्षतः परमपदप्राप्तिहेतोः चू. १ अ० । संसारप्रतिपक्षभूते, जी० १ प्रति० । दुःखापगमे,
सम्यग्दर्शनशानदेः स्वसंवेदितत्वात्सर्वकर्मापगमाविर्भूतचैमोक्षकारणे वा संयमानुष्ठान, प्राचा० १ थु०६अ०१उ० ।
तन्यसुखस्वभावात्मस्वरूपस्य मोक्षस्याप्यनन्तरोकन्यायतः निर्वाणे, पञ्चा० १ विव० । सम्यग्दर्शनशानचारित्रेभ्यः कर्म- प्रतिपत्तिःमता,तथाहि-यदुत्कर्षतारतम्याद्यस्यापचयतारतणामत्यन्तोच्छदे, ध०१ अधि० । सूत्र० । जीवस्य रागद्वेषम
म्यं तत्प्रकर्षनिष्ठागमने भवति तस्यात्यन्तिकः क्षयः यथा-उष्णदमोह जन्मरोगादिदुःखक्षयरूपेऽवस्थाविशेषे, ध०२ अधिक। स्पर्शतारतम्याच्छीतस्पर्शस्य, भवति च ज्ञान-वैराग्यादेरुसकलकांशः (नि.१ श्रु.१ वर्ग १०) मुक्तत्वे, पाचू०१
(कर्षतारतम्यादज्ञान-रागादेरपचयतारतम्यमित्यनुमानतो अ०। सकलकर्मवियोगे, औ० । सर्वकर्माभावलक्षणे,आत्मन
भगवदागमतश्चास्मदादेरपवर्गसिद्धिः । भगवतां तु केवलास्तादात्म्यावस्थाने, अष्ट०२७ श्रष्ट । सव्वकम्मावगमो मो- ध्यक्षत इति । सम्म०३ काण्ड०६३ गाण्टी। आचा०।०। खो भरणति। नि०चू १ उ० । कृत्स्नकर्मक्षये,स्या० । उपा०।। स्था० । विशे० । (निव्वाण' शब्दे 'बन्ध राब्दे च मोनीसेसकम्मविगमो, मुक्खो जीवस्स सुरूवस्स ।।
क्षतत्त्वसिद्धिर्विस्तरेण प्रपश्चिता)
एगे मोक्खे ( सूत्र-१०) साइणपज्जवसाणं, अव्वाबाहं अवत्थाणं ॥३॥ निःशेषकर्मविगमो मोक्षः-"कृत्साकर्मक्षयान् मोक्ष" इति व-
मोचन कर्मपाशवियोजनमात्मनो मोक्षः , आह च-- चनात् । (तत्त्वार्थाऽधिगमसूत्रम्-१०१) जविस्य शुद्धस्वरू
त्स्नकर्मक्षयान्माक्षः , ' स चैको ज्ञानावरणीयादिकर्मापस्य-कर्मसंयोगापादितरूपरहितस्येत्यर्थः । साद्यपर्यवसानम्
पेक्षयाऽष्टविधोऽपि मोचनसामान्यात् , मुक्तस्य वा पुनर्मोअव्याबाधम्-व्याबाधावर्जितमवस्थानम्-अवस्थितिः जीव
ताभावात् । ईषत्प्रारभाराव्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, स्यासौ मोक्ष इति । साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न
अथवा-द्रव्यतो मोक्षो निगडादितः , भावतः कर्मत
स्तयोश्च मोचनसामान्यादेको मोक्ष इति । स्था०१ ठा। तु सामान्येन , तेन मोक्षस्याप्यनादिमत्त्वमिति । श्रा० ।
स०। 'गस्थि बंधे य मोक्खे य, ऐवं सन्नं निवेसए । कर्मविचटने, प्राचा० १ श्रु० ४ ० ४ उ० । “ पुष्टिः
अस्थि बंधे य मोक्खे य, एवं सन्नं निवेसए ॥ १५॥' सूत्र पुण्योपचयः, सुद्धिः पापक्षयेण निर्मलता । अनुबन्धिनि
२ श्रु०५०। ('अस्थिवाय' शब्द प्रथमभागे ५२० पृष्ठे द्वयेऽस्मिन् , क्रमण मुक्तिः परा ज्ञेया ॥१॥" षो० ३ विव० ।
व्याख्यातैषा) (सिद्धशब्दोऽप्यत्र वीक्ष्यः) (मोक्षे सुखम(धम्म' शन्दे चतुर्थभागे २६६६ पृष्ठे व्याख्यातम्)
स्तीति 'सिद्ध' शब्दे वक्ष्यामि) तस्योपात्त'खाशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्म
सश्चिदानन्दलक्षणं ब्रह्मपरमार्थतत्त्वं तत्संप्राप्तिर्मोक्ष इति वेक्षयस्वरूपा सिद्धिः ॥ ५७॥
दान्तिनः । शानं सुख वा मोक्षेऽवतिष्ठते ससातत्त्वादिति तस्य-अनन्तनिरूपितस्वरूपस्य आत्मनः, उपासपुंस्त्री- नैयायिकाः प्रत्यवतिष्ठन्ते-एवं च श्रात्मविशेषगुणोच्छेदशरीरस्य-स्वीकृतपुरुषयोषिद्वपुषः, एतेन स्त्रीनिर्वाणद्वे- | स्वरूपां मुनिमशानादङ्गीकृतवतः परानुपहसन्नाहपिणः काष्ठाम्बरान् शिक्षयन्ति । सम्यग्ज्ञानं च यथाव- | न संविदानन्दमयी च मुक्तिः, सुसूत्रमासूत्रितमत्वदीयैः। स्थितवस्तुतत्वाववोधः, क्रिया च तपश्चरणादिका , तथा न संविदित्यादि, मुक्ति-मोक्षः; न संविदानन्दमयीताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव ।। न ज्ञानसुखस्वरूपा । संविद्-शानम् , अानन्दः-सौख्यम् , यदाहुः-(उमास्वातिवाचकाः)-" सम्यग्दर्शनशानचारि- | ततो द्वन्द्वः, संविदानन्दो प्रकृती यस्यां सा संविदानन्दत्राणि मोक्षमार्गः " इति । तत्कमिह नोपदिष्टम् ? । मयीः एतादृशी न भवति । “बुद्धिसुखदुःखेन्छाद्वेषप्रयत्नधउच्यते-सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्यात् , योर- | धिर्म संस्काररूपाणां नवानामात्मनो वैशेषिकगुमनामस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org