________________
मेहुण अभिधानराजेन्द्रः।
मेहुणसुमिण वृन्दन-द्विव्यादिवतिनीसमुदायेन दण्डकहस्ता निर्गच्छन्ति, मेहणधम्म-मैथनधर्म-पुं० । ब्रह्मव्यापारे, आचा०२ भु०१ निर्गस्य कायिकादिकमाचरन्ति,वानरादीनां च प्रतिचरण कु
| चू० १ ०३ उ०। वन्ति,ये तत्राऽभिद्रवन्ति तान् दराडकन ताडयन्ति, प्रतिश्रये वा प्रविशतो निवारयन्ति। दिवा अपि च-कायिकभूमिमेका- |
| मेहुणधम्मपरियारणा-मैथुनधर्मप्रतिचारणा-स्त्री० । मैथुनध किनी न गच्छति । व्याख्यातमिन्द्रियसूत्रम् ।
मप्रतिसैधनायाम् , अाचा०२ श्रु०१० २ १०१ उ०। संप्रति श्रोत-सूत्रं व्याचष्टे
मेहुणभाव-मैथुनभाव-पुं० । द्वन्द्वकर्मणि, "ण य किंचि अणुएवं तु इंदिएहिं, सोते लहुगा य परिणए गुरुगा।
माय,पडिसिद्धं वावि जिणवरिंदेहि। मोतु मेहुणभावं,ण विणा
तं रागदोसेहिं ॥१॥" प्राचा०१श्रु०२०५उ०। वितियपदकारणम्मि य,इंदियसोए य आगाढे।।२४६॥ एवं तावदिन्द्रियसूत्रे प्रायश्चित्तविधिश्वोक्तः। यत्र तु पशुजा
| मेहुणवडिया-मैथुनप्रतिज्ञा-स्त्री० । मिथुनभावो मैथुनं, मिथु. तीयादयः श्रोतोऽवगाहनं कुर्वन्ति तत्र तिष्ठन्तीनां चतुर्लघु ।।
| नकर्म वा मैथुनम् : अब्रह्मेत्यर्थः । मिथुनभावे प्रतिपत्तिः-प्र. तेषु श्रोतोवगाहनं कुर्वाणेषु यदि सा सुन्दरमिदमिति परिण
तिक्षा मैथुनप्रतिज्ञा । मैथुनसेवनप्रतिक्षायाम् , नि० चू०५ उ०। ता ततश्चनर्गुरू । द्वितीयपद भागाकारणे इन्द्रिये श्रोत- मेहुणवत्तिय-मैथुनप्रत्ययिक-पुं० । स्त्रीपुंसयोर्वेदोदये सति सि च परामर्श स्वादयेदपि । इदमुत्तरत्र भावयिष्यते- । पूर्वकर्मनिवर्तितेारणिकाष्ठयोरिव संयोगे,सूत्र०२ श्रु०३०। कारणे एकाकिन्यास्तिष्ठन्त्यास्तावदियं यतना। मेहुणविरइ-मैथुनविरति--स्त्री० । मिथुनं स्त्रीपुंसद्वन्द्वं तस्य गिहिणिस्मा एगागी, तहिं समं णिति रत्तिमुभयस्स । | कर्म मैथुनं तस्माद् विरतिः। मैथुनविरमणे, प्रब०६६ द्वार। दंडगमारक्खणया, वारेति दिवा य पेल्लंते ॥ २४७॥ मेहुणविहि-मैथुनविधि-पुं० । मैथुनप्रकारे, उपा० । “तदाणेगृहस्थानश्रया कारणे काचिदेकाकिनी वसन्ती ताभिरवि- | तरं च णं सदारसंतोसिए परिमाणं करेइ, णरणत्थ एकाए रतिकाभिः समं राबावुभयस्य प्रस्रवणोच्चारणस्यव्युत्सर्जना- सिवाणंदाए भारियाए, अवसेसं सवं मेहुविहिं पचक्याथं निर्गच्छति, निर्याम्ती च वानरादीनभिद्रवतो दण्डकेन सं. मि ।" उपा०१०। रक्षति । दिवा च प्रतिश्रयं प्रेरयतः-प्रविशतो निवारयति। मेहुणवरमण-मेथुनविरमण-न। मिथुनं स्त्रीपुंसद्ध तस्य अथ गाढकारणं व्याच -
कर्म मैथुनं तस्माद् विरमणम् । पा० । ब्रह्मचयें, (तच देशतः अट्ठाणसद्दालिं-गणादिपयकम्मऽतित्थिता संती। । श्रावकस्य चतुर्थमणुव्रतं भवतीति । 'सदारसंतोस 'शअचित्तं पिंप(बिम्ब) अणिहुत,कुलघरसङ्गादिगेहे वा।४।
ब्दे वक्ष्यते ) सर्वतः साधोश्चतुर्थे महावते, दश० ४१०। कस्याधिदार्यिकायाः सनिमित्तोऽनिमित्तो वा मोहोद्भवः
(अत्रत्यसूत्रम् 'पडिक्कमण' शब्दे पञ्चमभाग २६१ पृष्ठे गतम्) संजातस्ततो निवृत्तिकादिकायां मोहचिकित्सायां कृताया
मेहुणसमग्ग-मैथुनसंसर्ग-पुं० । मैथुनसम्बन्धे, “मूलमेयममपि यदा न तिष्ठति तदा अस्थाने शनिबद्धायां वसती
| हम्मस्म, महादोससमुम्सयं । तम्हा मेहुणसंसर्ग, निग्गंथा स्थापनीया, ततो यत्राविरतिकानामालिङ्गनादिकं क्रियमाणं |
वजयंति णं ॥१६॥" दश०६०२ उ०।। दृश्यते तत्र स्थाप्यते । तथाऽप्यनुपरते मोहे पादकर्म करोति। मेहणसम्मा-मैथुनसंज्ञा-स्त्री० । मैथुनं संज्ञायते ऽनयेति मैथुनतदप्यतिक्रान्ता सती यदचि पिम्पं हुण्डुशिरादिकं तेन प्रति- | संज्ञा। पुंवदादयान्मैथुनाय स्ख्यङ्गालोकनप्रसन्नवदनसंस्तम्भिसेवयति । तथाऽप्यतिष्ठन्ती योऽद्य न वृतस्तेनास्थानादिकंस- तारुवेपथुप्रभृतिलक्षणायां क्रियायाम् ,स्था०१ ठा०३ उ० भ०। र्वमपि कृत्वा ततः कुलगृहे भगिन्या भ्रातृजायाया वा श्रा- श्राव । स्यादिवदादयरूपायां संज्ञायाम, श्राचा०१ २०२ लिङ्गनादिकं क्रियमाणं प्रेक्षते, तदभाव श्राद्धिकायास्तदप्रा
अ० १ उ० । चतुर्भिहेनुभिमैथुनसंशोत्पद्यत । स्था० । सौ तथा भद्रिकाया अपि प्रेक्षने । प्रथममिन्द्रिये पश्चात् श्रो
__ चउहि ठाणेहिं मणमन्ना ममुप्पज्जति, तं जहा-चितनास्वपि यतनयन्ति । वृ० ५ उ० । " मेहणं पडिमेवमाणे सबले भवति" स. २१ सम०। ('सबल'शरदे-व्याख्या) मैथु
मंसमाणिययाए मोहणिजम्म कम्मस्स उदएणं मतीए तनमब्रह्म अतिक्रमादिना सेवमानोऽनुद्धानको भवति । स्थान दह्रोवोगेणं । ( सूत्र-४) ठा०२ उ० । (यो हि खिया सह संयोगं नाभिलपति स धन्य चित-उपचिते, मांसशोणिने यस्य म नथा, नद्भावस्नना इति 'इत्थी' शब्दे द्वितीयभागे ६२० पृष्ठे उक्कम ) ( मातृग्रा- तया चिनमांसशागिततया, मत्या-मुग्नकथाश्रवणादिजमस्य मैथुनप्रतिक्षया प्रतिसेवनादिकं निशीथचूर्णिसप्तमोद्देश- नितबुद्धया, तदर्थोपयोगेन-मैथुनलक्षणार्थानुचिन्तने त । कादवसेयम् ) (मैथुनाथ हस्तकर्म निशीथचर्णी प्रथमोहेश अविमुक्ततया-माग्ग्रहनया मत्या सचेतनादिग्ग्रिहदर्शनाके व्याख्यातम् ) ( सागारिकायां वसतौ न स्थेयं नत्र मैथुन दिजनितबुद्धया नदापयोगेन-परिग्रहानुचिन्तनेनेनि । स्थान दोपः स च 'वसहि' शब्दे वक्ष्यते) (प्रश्नव्याकरणाका चतुर्था. ४ ठा०४ उ० । मैथुनविग्तर्गतक्रमः पडिक्कमण' शब्द पश्च नवद्वारोक्का निखिला वक्तव्यता 'अबंभ ' शब्द प्रथमभागे मभाग २६५ पृष्ठ गतः) ६७५ पृष्ठे उक्का )मधुसर्पिषि, पौणिकमते मैथुनशब्देन मधु-मेहणशाल-मैथुनशाल-न० । रतिगृह, निचू०८ उ०। सर्पिषार्ग्रहणं भवति । स्या० । मातुलपुत्रे, पुं० । बृ० उ०।
| महुणसुमिण--मैथुनस्वप्न-पुं० । स्वप्न मैथुनकरण, 'मेहुणमेहणकम्म-मैथुनकर्मन्--न । हस्तकर्मणि, व्य०२ उ०।।
सुमिण अट्ट मय' मथुनस्वप्ने ऽएशतमशेत्तरशनोच्छासमान मेहुणट्टि(ण)-मैथुनार्थिन-पुं० । उद्भ्रामके, बृ०१०।।
कायान्सग कुर्यादित्यर्थः । जीता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org