________________
(४२६ ) अभिधान राजेन्द्रः ।
मेहु
देश' शब्दे द्वितीयभागे ८०६ पृष्ठे गतम् ) ( संयत्या मैथुनासक्कायाः प्रतिक्रिया 'आलोयणा' शब्दे द्वितीयभागे ४२६ पृष्ठे दर्शिता )
भयवं निम्भट्ठसीलाणं, दरिसणं तं पि निच्छसी । पच्छितं वागरेसी य, इति उभयं न जुज्जए ॥ गोयमा ! भट्ठसीलाणं, दुत ( त ) र संसारसागरे । धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसिए । भयवं ! किं पायच्छित्तेणं, छिंदिजा नारगाउयं । (अणु) चरिऊ विपच्छित्तं, बहवे दुग्गरं गए ॥ गोयमा ! जे समजेजा, ऽणतं संसारियत्तणं । पच्छित्ते धुवं ते पि, छिंदे किं (पुणो ) नरयाउयं || पायच्छित्तस्स भावेण, नासत्तं किंचि वञ्जए । बोहिलाभं पमोत्तू, हारियं तं न लब्भए ॥ तं वाउकायपरिभोगे, तेउकायस्स निच्छियं । अहिलाभि कम्मं, वज्जए मेहुणेण य ।। मेहुणं आउकायं च, तेउकायं तहेव य । तम्हा तो विजं तेणं, वजेजा संजईदिए । महा० २ ० ।
निर्ग्रन्थ्याः उच्चारप्रस्रवणे कुर्वन्त्या इन्द्रियजातं परामृशेत् निर्ग्रन्थिः स्वदेत् हस्तकर्मप्रति सेवनाप्राप्ता
निग्गंथीए य रातो वा वियाले वा उच्चारं वा पासवणं वा विfर्गचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातए वा पक्खिजातीय वा अन्यरं इंदियजायं परामुसेज्जा, तं च fariथी साइजेज हत्थकम्मपडि सेवणप्पत्ता श्रावजइ मासियं परिहारद्वाणं अगुवाइयं ॥ १३ ॥ निग्गंधीए य राम्रो वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाती वा पक्खिजातीए वा अन्नयरंसि सोयंसि श्रोगाहिजा, तं च निग्गंथी साइजिजा मेहुणपडि सेवणपत्ता आज चउम्मासिंयं परिहारद्वाणं अणुग्घाइयं ॥ १४ ॥ अस्य सूत्रद्वयस्य संबन्धमाहपढभिल्लुगततियाणं, चरितो णत्थोवताण रक्खट्ठा । मेक्खट्ठा पुरा, इंदियसोए य दो सुत्ता ॥ २३६ ॥ प्रथमतृतीययोर्वतयोः प्राणातिपातादत्तादानविरतिलक्षणयोः रक्षणार्थ तीर्थकराननुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थश्वरितो -- गतो भणित इत्यर्थः । संप्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियश्रोतो-वि
ये द्वे सूबे श्रारभ्येते । अनेन संबन्धेनायातस्थास्य व्याख्यानिर्ग्रन्ध्या रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विकुर्वत्या वा विशोधयन्त्या वा अन्यतरपशुजातीयो बानरादिकः पक्षिजातीयो वा मयूरादिको ऽन्यतरदिन्द्रियजातं परामृशेत्-स्पृशेत् सा च निर्ग्रन्थी तत्स्पर्श स्वादयेत् सुवरोsस्य स्पर्श इत्यनुमन्येत हस्तकर्मप्रतिसेवनप्राप्ता श्रा१०८
Jain Education International
For Private
पद्यते मासिकमनुद्धातिकं स्यात् । इह निर्ग्रन्थीनां परिहारतपो भवतीति कृत्वा ' परिहारट्ठाणं ' ति पदं न पठनीयमेव । द्वितीयसूत्रमेवमेव व्याख्येयं नवरमन्यतरस्मिन् श्रोतसि योन्यादौ वानरादिरवगाहेत सा च मैथुनप्रति सेवनप्राप्ता यदि स्वादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः । अथ भाष्यविस्तरःवानरछगलाहरिणा, सुणगादीया य पसुगणा होंति । वरिहिणि चासा हंसा,कुक्कुडसुणगादिणो पक्खी ।२४० । वानरछगलाहरिणाः शुनकादयश्च पशुगणा मन्तव्याः, बणिश्चषा हंसाः कुकुटाः शुनकादयश्च पक्षिण उच्यन्ते । जहि यं तु अणायणा, पासवरणुच्चारतहिं पडिकुटुं । लहुगो य होइ मासो, आणादि सती कुलघरे वा ।। २४१॥ यत्रैते पशुजातीयाश्च प्राणिनः संभवन्ति तदनायतनमुच्यते, तत्र निर्ग्रन्धीनामवस्थानं प्रस्रवणोच्चारपरिष्ठापनं च प्रतिष्टम्, यदि कुर्वन्ति तदा लघुमासः श्राशादयश्च दोषाः । ' सई कुलघरे वत्ति ' भुक्तभोगिन्याश्च स्मृतिकरणं कुलगृहे वा भूयस्तासां बान्धवादिभिर्नयनं क्रियते । इदमेव व्याचष्टे
तात्तविभासा, तस्सेवी कायि कुलघरे आसी । बंधवत पक्खी वा, दट्ठूण णयंति लजाए || २४२ ॥ भुक्ताभुक्तविभाषा – भुक्तभोगिन्याः स्मृतिकरणम्, अभुक्तभोगिन्याश्च कौतुकमुत्पद्यत इत्यर्थः । तथा ' तस्सेविति गृहवासे तैः पशुजातीयादिभिः प्रतिसेविता काचित् कुलगृहे आसीत् सा तान् दृष्ट्रा स्मृतपूर्ववरा प्रतिगमनादीनि कुर्यात् । यद्वा-तासां बान्धवास्तत्पाक्षिका वा सुहृदस्तादृशेऽनायतने स्थितां तामार्थिकां दृष्ट्वा लज्जया भूयः गृहमानयन्ति । किं च
,
लिंगणादिया वा अणिहुयमादीसु वा णिवेदेजा । एरिसगाण पवेसो, ण होति अंतेपुरेसुं पि ॥ २४३ ॥ ते पशुजातीया वानरादयस्तां संयतीमालिङ्गेयुः, सा वा संयती तानालिङ्गेत् एवमादयो दोषा भवेयुः । अपि च-पते वानरादयः स्वभावादेवानिभृताः कन्दर्पबहुला मायिनश्च भवन्ति श्रतस्तैरनिभृतमायिभिः सा कदाचिदात्मानं निषेवयेत् । ईदृशानां च पशुपक्षिजातीयानां प्रवेशो राशोऽन्तःपुरेष्वपि न भवति न दीयते । कारणेन पुनरन्यस्या वसतेरभावे तत्रापि तिष्ठेयुः ।
कारणगमणे उ तर्हि, विविंचमाणीऍ आगतो लिहेजा । गुरुगोय होत मासो, णादि सती तु सच्चैव ॥ २४४॥ कारणे तत्रापि स्थितानामुच्चारभूमौ प्रस्रवणभूमौ वा गत्वा fafaaत्याः परिष्ठापयन्त्या वानरादिः समागच्छेत् श्रागतश्च तामालिङ्गेत् । सा च यदि लिह्यान्तरस्पर्श स्वादयेत् ततो गुरुमासः, आज्ञादयश्च दोषाः, स्मृतिश्च सा चैव पूर्वोक्का भवति । अथ न स्वादयति ततः सा शुद्धा । यतना चेयं तत्र कर्त्तव्या
वंदे दंडहत्था, णिग्गंतुं श्रायरंति पडिचरणं । पविते वारेति य, दिवा वि स उ काइए एक ॥२४५॥
Personal Use Only
www.jainelibrary.org