________________
मोय अभिधानराजन्द्रः।
मोय कृते किनाम तदकृत्यमस्ति यस्य प्रतिसेवां न कुर्याताम्।।
त्यर्थः । तत्र उच्छिष्ट्र मन्त्रं विद्यां वा परिजप्य तं साधुमाशु
शीघ्रं प्रगुणं कुर्यात् । वत्तुं पिता गरहितं, किं पुण पित्तुं करा विलातो वा।।
अत्र यतनामाहसस्सपइट्ठो गोणो, दुरक्खो सस्सअब्भासे ॥ २६ ॥
मनगे मोयायमणं,अभिगय आइल एस निसि कप्पो । वक्मपि तावदेतत् मोकरमणं गर्हितम् , किं पुनः संयत्याः
संफासुड्डाहादि य, मोयगमत्ते भवे दोसा ॥ ३०४॥ कराद् विलाद् वा मोकं ग्रहीतुम् । अपि च-घासः-चारित
कायिकामात्रके मोकं गृहित्वा तेनाचमनं कर्तव्यम् , अभिगस्याश्चरणार्थम् गौः प्रविष्टः सन् तस्याभ्यासे धान्यमूले चरन् दरदयो भवति, धान्यं महादुःखेन रक्ष्यते इत्यर्थः । एवम
तस्य-गीतार्थस्याचीर्णमेतत् एष च निशाकल्प उच्यते । पानयमपि संयत्या मोकेनाचामनप्रसङ्गतः सेवनक्रियां कुर्वन्नवा
काभावेन रात्रावेव प्रायः क्रियमाणत्वात् । अथ मोकं विना स्व
पक्षसागारिकान् गृह्णन्ति ततः संस्पर्शाहाहादयो दोषाः, एवं रयितुं शक्य इति भावः।।
रात्रौ मोकेनाचमनीयं, न पुनस्तदर्थ द्रवं स्थापनीयम् । दिवसउ सपक्ख लहुगा, श्रद्धाणाऽऽगाढगच्छजयणाए। द्वितीयपदे स्थापयेदपि कथमित्याहरत्तिं च दोहि लहुगा, विइयं आगाढजयणाए ॥३०॥ पिट्ट को च्चिय सेहे, जइ सरई मा व हुज से सना। दिवसतः स्वपक्षऽपि संयतः संयतीनां,संयतिःसंयतानां मो जयणाऍ ठवेंति दवं,दोसा य भवे निरोहम्मि ॥ ३०५ ।। केन यदाचामति तदा चतुर्लघु, शैक्षाणां तदवलोकनादन्य | यदि कोऽपि शैक्षः पिट्टे सरति, अतीव व्युत्सर्जन करोति थाभावो भवेत् । गृहस्थपरतीर्थिकाश्चोडाहं कुर्युः। इत्यर्थः । स चाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थ कथमित्याह
यतनया द्रवं स्थापयन्ति । सामान्यतो वा 'से' तस्य शैक्षअद्विसरक्खा वि जिता,लोए णत्थरिसेऽएणधम्मसुं । स्य रजन्यां न कस्माद् व्युत्सर्जनं भवेदिति कृत्वा द्रवं स्थासरिसेणं सरिससोही, कीरइ कत्थाइ सोहेजा। ३०१॥। पयन्ति । अथ न स्थाप्यते ततः स रात्रौ संज्ञासंभवे पानअहो अमी ते श्रमणा यैरेवं मोकेनाचामभिरस्थिसरजस्का
काभाचे निरोधं कुर्यात् : निरोधे च परितापमरणादयो दोषा अपि जिताः,अस्मिन् लोके अन्ये बहवो धर्मा विद्यन्ते परं कु भवेयुः । एवं तावदाचमने भणितम् । त्रापीदृशं शौचं न दृष्टं, सदृशेन च सदृशस्य या शोधिः
अथापि च तान्दोषानाहक्रियते सा कि कुत्रचिच्छोधयेत्-शुद्धं कुर्यात् ? अशुचिना मोयं तु अन्नमन्नस्स, आयमणे चउगुरुं च प्राणाई। क्षाल्यमानं न शुध्यतीति भावः । द्वितीयपदे-अध्वनि मिच्छत्ते उड्डाहो, विराहणा देविदिद्रुते ॥ ३०६ ॥ वर्तमानस्य गच्छस्यान्यस्मिन् वा श्रागाढे कारणे अन्योन्यस्य मोकं यद्यापिवति तदा चतुर्गुरु , आझादयश्च तेन यदि कश्चन मोकेनाचामेत् , अथ रात्रौ निष्का
दोषाः, मिथ्यात्वं च सागारिकादिस्तदवलोक्य गच्छेत् , उड़ारण मोकेनाचामति ततश्चतुर्लघु ; द्वाभ्यामपि तपःका- हो वा भवेत् , विराधना च संयमस्यात्मनो वा भवति । तत्र लाभ्यां लघु ।' रत्तिं दवे वि लहुगो' त्ति-पाठान्तरम् , तत्र
च देवीदृष्टान्तः । रात्रौ द्रवं पानकमाचमनार्थ यदि परिवासयति ततश्चतु
तमेवाऽऽहलघु, संवयपनकसम्मूर्छनादयश्चानेकविधा दोषाः । श्राह च दोहे अोसहरचितं, मोय देवीएँ पजिओ राया । वृहद्भाष्यकृत्-' रतिंदवपरिवासे , लहुगा दोसा हवंत
आसाय पुच्छ कहणं,पडिसेवा मुच्छिो गलितं ॥३०७।। रोगविहा' इति द्वितीयपदे आगाढे-कारणे यतनया रात्रावपि मोकेनाचामेत् द्रवं वा परिवासयेत् ।
अह रने तो रते, सुक्कग्गहणं तु पुच्छणा बेजे । तत्राध्वनि द्वितीयपदं व्याचष्टे
जइ सुक्कमत्थि जीवइ,खीरेण य भच्छिोण मओ।३०७ निच्छुभई सत्थाओ, मनं वारेइ तक्करदुगं वा । एगो राया महाविसेण अहिणा खइओ, विजेण भणियंपरमुहवंचनलगभइ, सा वि य उचिट्ठविजाउ ॥३०२॥
जइ परं मोयं प्रायइ तो न मरइ. तो देवीए तेण श्रो
सहेहि वासेऊण दिन्नं । तेण थोवावसेसं आसाइयं । तो यद्यध्वनि प्रतिपनं गच्छं प्रत्यनीकः सार्थवाहादिः सार्थानिष्काशयति, भक्तं वा वारयति । यद्वा-तस्करद्विकम्-उप
पउणे पुच्छह-किं श्रोसहं ? तेहिं कहिश्रो, सोराया तेण वसी
को. दिया रत्ति च पडिसेविउमारद्धो । देवीए नायं. मश्रो धिशरीरस्तेनद्वयमुपद्रोतुमिच्छति:तत्र कस्यापि साधोराभि
होइ त्ति, सकं कप्पासेण सावि य अवमाणे सीसो होजा चारिका विद्या समस्ति,यया परिजापितया सावज्यते।स
उ मरिउमारगो । विजेए भणियं-जइ पयस्स चेव सुकं च साधुस्तदानी संज्ञालेपकृतः, पुनः प्राशुकं द्रवं तत्र न ल
अत्थि तो जीवइ. तीए भणियं-अस्थि । खीरेण सम कडे भ्यते,साऽपि चोच्छिष्टविद्या नतो मोकेनाचम्य तां परिजपत्।
दिन्नं पउणो जाओ "अक्षरगमनिका-दीर्घेणाहिना भक्षितो अथाऽऽगाढपदं व्याख्याति
राजा. देव्याः सबन्धि मोकनौषध भावितं पायितः । तत्र श्रा अत्तुकडे व दुक्खे, अप्पा वा वेयणा अवेत्रा य ।।
स्वादे जाते पृच्छा कृता. ततः कथनं, ततो दिवा रात्री च तत्थ वि सो चेव गमो, उनिद्रगमंतविजा वा ॥३०३।।। प्रतिमेवां मूर्छितः करोति, प्रभूतं च शुक्रं गलितम् । श्रश्रत्युत्कटं वा शलाादकं दुःख कस्याप्युत्पन्नमल्पा वा वेद- | थानन्तरंगशि मरणाय त्वरमाणे देव्या शुक्रग्रहणं. वैद्यना सर्पदशनादिरूपा संजाता या शीघ्रमायुः क्षयेत् . ततस्त- स्य च पृच्छा. यदि शुक्रमस्ति ततो जीवति । एवं कथिते त्रापि स एव गमो मन्तव्यः,प्राशुकद्रवाभावे मोकेनाचामेदि-। क्षीरण समं नदेव शुक्रं पायितस्ततो न मृतः । एवमेव मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org