________________
मेहुण
एतदेव निगमयति
मूलमेयमहम्मस्स, महादोससमुस्सर्य ।
( ४२७ ) अभिधानरराजेन्द्रः ।
तम्हा मेहुणसंसर्ग, निम्गंधा वज्जयंति णं ॥ १६ ॥ मूलम्-वीजम् एतद् अधर्मस्थ- पापस्येति पारलौकिकापायः महादोषसमुच्छ्रयम्- महतां दोषाणाम्-चौर्यप्रवृत्त्यादीनां-ससंघात इथेहिकापायः यस्मादेवं तस्मान मैथुनसं सर्गम्-मैथुनसंबन्ध योषिदालापाद्यपि निर्मन्था वर्जयन्ति स fift वाक्यालंकारे । इति सूत्रार्थः । दश०६ श्र०२ उ० । ( मैथु नस्य दर्पिका कल्पिका च प्रतिसेवना-' मूलगुणपडि सेवणा शब्देऽस्मिन्नेव भागे ३७० पृष्ठे गता ) " न य किंचि असायं परिसिद्ध पाथि जिनवारदेहि में मेहभावं न विणा तं रागदोसेहि १।" ०३ अधि० । कथमेकान्ततो निषेध ! अभीच्यते-नैप दोषोऽस्माकमाहतानाम् नैकान्ततः किंचि तिषिद्धम् अभ्युपगतं वा मैथुनमेकं विहाय अपि तु द्रव्यक्षेत्र कालमापनाधित्य देव प्रतिषिध्यते तदेव चाभ्युपगम्यते । उत्यगुणाय अपवादो ऽपि गुणाच कालशस्य साधोः । आचा० १० ८ ० ४ उ० । मैथुनदोऽकम् ।
अथ यदुक्रम् "न च मैथुने" दोष इति तनिराचिकीर्षुराहरामादेव नियोगेन मैथुनं जायते यत्तः । ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते ॥ १ ॥ रागः- अभिष्यलक्षणः अथवा स्नेह रागविषपरागरागभेदात् त्रिविधो रागः तत्राचः- अपत्यादिषु द्वितीयः- वेदा दिरूपः, तृतीयः - वादिनां स्वदर्शनपक्षपातरूपः । तत्र रागात्कामोदयरूपादेव शब्दोऽनाभोगमाध्यस्थ्यादिव्यवच्छेदार्थः, नियोगेन अवश्यंभावेन अनेन च मैथुने माध्यस्थ्येन प्रवृत्यसंभवोपदर्शनेन मैथुनवतस्य निरपवादतामाह आह चन विकिपिडिसिद्धं पावि जिगरिदेहिमा मे
?
,
भाना राम ॥१॥ इति मैथुनस्य प्रायः स्त्रीपुरुषस्य कर्म मैथुनं जायते उपपद्यते यतो- यस्मात् तस्मात्कथम् केन प्रकारेसन- नैव दोषो दूपणम् रागलशरास्तज्जन्यकर्मबन्धलक्षणों या अद्वैतस्मिन मैने देन का रसेन शास्त्रे न च मैथुने दोष इत्येयं ग्रन्थे, निषिध्यतेनिराक्रियते त्वया दोष इति गम्यम् । अथवा चकारदर्शनाद्येन च यतश्च शास्त्रे निषिध्यते मैथुनमतः कथं न दोषः इति हृदयम् । अथवा यदि नाम रागाज्जायते मैथुनं तदा जायताम् कुतोऽत्र दोपसद्भावः उच्यते येन कारणेन शास्त्रे निषिध्यते राग इत्यनुवर्त्तते । श्राह च - " को दुक्खं पाविजा, कस्स व सोक्खेहि विम्हश्र हुजा । को वन लभेज मोक्खं, रागद्दोसा जइ न होजा ॥ १ ॥ " अतः शास्त्रनिषिद्धपूर्वकम्मैथुने कथं न दोष इति दम्प्रयोगोत्र वागजन्यं तत्सदोषम" यथा हिंसाविशेषो राजन् च मैथुनम्, अतः सदोषमिति ॥ १ ॥
अथ पक्षैकदेशात्सिद्धोऽयं हेतुरिति परमतमाशङ्क
मान आह
धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन परस्यादोषो न तत्र चेतु ॥ २ ॥
Jain Education International
मेहुण
"
धर्मार्थम् - पुण्यनिमित्तम्, पुत्रकामस्य सुतार्थिनः अपुत्रस्य हि धर्मो न भवति । यदुच्यते--" अपुत्रस्य गतिर्नास्ति, एकग नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा, पश्चाद चरि ध्यति ॥ १ ॥" इति । खदारेषु सकलत्रेषु परकल वेश्यायां वा तदधिगमस्थानत्वात् यदाह" कुलानि पातयन्त्यष्टी, परदारानधिश्रयन् । स्वयं च नएसंस्कारः, पदार्थ लभते सुतः ॥ १ ॥ " तथा " सुचलीफेनपीतस्य, निःश्वासोपहतात्मनः । तस्याधिय प्रसूतेध, निष्कृतिनोंपपद्यते ॥ १॥ तस्यापि प्रभूते नृपतीप्रसवस्य च । निः ष्कृतिः - प्रतिक्रिया सुद्धिरित्यर्थः अधिकारिणे --गृहस्थस्य न यतेः तस्य कलश्राद्यभावात् । ऋतुकाले- श्रार्त्तवसंभयावसरे अम्पदा दोपसंभवात् । यदाह ऋतुकाले यतिशान्ते, वस्तु सेवेत मैथुनम् ब्रह्महत्याफलं तस्य सूतकंच दिने दिने || १ || ” विधानेन -- स्त्रीशरीरे नवानीतदर्भाच्छादनद मणिमूलबन्धनादिना स्मृतिमागौभिहितेन विधिना - थुनं स्याद्भवेद्दोषो- दूषणं, न- नैव, तत्र - मैथुने प्रवृत्तत्वाद्वेदनाकारणाश्रितभोजन हवेति वेद्यदि मन्यसे त्वम् परम् अनेन च पक्षकदेशा सिद्धता हेतोर्दर्शिता, न च मैथुने दोष इत्यस्य य पक्षस्य विषयविशेषोपदर्शनेनाप्यादतिरभिहितेति । अत्राचार्य उत्तरमाहनापवादिककल्पत्वा-मैकान्तेनेत्यसंगतम् ।
वेदं धीत्य स्त्रावाय दधीत्यैवेति शासितम् ॥ ३ ॥ 'धर्मार्थम् इत्यादिविशेषणोपेतमैथुने न दोषः इति यदुकं तत् नवकुत्याह- अपवाद विशेषविधिः तत्रापवादे भव आपवादिकः स चासौ कल्पश्चाचार श्रापवादिककल्प आपयादिकमाये चापवादिककल्पं तद्भावस्तत्त्वं तस्मादापयादवाद, व्यसनगतस्य श्यमांसभक्षणवदिति दृष्टातोऽभ्युहाः। अयमभिप्राय यद्यप्यपवादेन मांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति प्रायश्चित्ताद्यप्रतिपत्तिप्रसङ्गात् किं तईि गुणान्तरकारणत्वेन गुणान्तरार्थिना सदापद्यत इति । एवं मैथुन स्वरूपेण सदोषमप्याकीमाराद्यतित्व पालनासहिष्णुः गुणान्तरापेक्षी समाश्रयते सर्वथा निर्दोषांचे कुमारत्यात् पतित्वपालनोपदेशो ऽनर्थकः स्याद्गार्हस्थ्य त्यागोपदेशश्चेत्यतः साधूकं धर्मार्थादिविशेषणेन मैथुने दोषाभावः अपवादिककल्पत्वात्तस्पेति । ततय नैकान्तेन सर्वथा मैथुने दोष शेत यदुकम् ' न च मैथुने ' इत्यनेन च वचनेन इत्येतदसङ्गतमयुक्तं रागादिभावेन कथंचित्तस्य सदोषत्वादमधिनोऽपि हि पुंसो मैथुने मेहनविकारकारिणः कामोदयस्य तथाविधारम्भपरिग्रहयोयावश्यंभावित्वात् न च कामोद्रेकं विना मेहनविका रविशेषः संभवति, भयाद्यवस्थायामिवेति । श्रापवादिककल्पत्वादिति कचित् पठ्यते । तत्रैकवाक्यतया व्याख्या कार्या । अथ कथमापयादिक कल्पत्वं धर्मार्थादिविशेषणयुक्तमैथुनस्वेत्याह-वेदम् ऋगादिकं हिशब्दो मायाकारार्थः श्रधीत्य पठित्वा, स्नायात्- कलत्रसंग्रहाय स्नानं कुर्यादित्यत्र वेदवाक्ये वेदन्याच्यातृभिर्यदिति यस्मादपत्ये पाठ स्वैच, नाऽपडित्या स्नायादित्येवावधारणे शासितं व्याख्यातमिति ।
-
For Private & Personal Use Only
--
www.jainelibrary.org