________________
मेहण
(४२६), मेहुण
अभिधानराजेन्द्रः। मूलगुणोत्सरगुणप्रतिसेवनासु प्राणातिपातपिण्डविशोधिप्र
साध्व्या सह मैथुने दोषाःभृतिविषयासु, अपरपदे-उत्सर्गापेक्षया अन्यस्मिनपवादा
अणॉलोयंतो हु एक पि, ससल्लमरणं मरे । ख्ये स्थाने शोधिः-प्रायश्चितम् तावनिषिध्यते न दीयते इत्य
सयसाहस्स नारीणं, पोट्ट फालिन्तु निग्घियो ।। थः । मैथुने-पुनस्त्रिविधेऽपि किमर्थमपवादतः प्रतिसेव्यमाने शोधिरभिधास्यते ? सूरिराह-द्विविधा प्रतिसेवना-दर्पिका,
सत्तट्टमासिगब्भे च, फडफडते णिगित्तई। कल्पिका च।
जो तस्स जत्तियं पावं, तत्तियं तं नवं गुणं ।। अनयोः प्ररूपणार्थ तावदिदमाह
एकसित्थीपसंगणं, साहू बंधिज्ज मेहुणे । रागद्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा । साहुणीए सहस्सगुणं, मेहुणे क्खु णिसेविए । पाराधणा उ कप्पे, विराधणा होति दप्पेणं ॥६७।।
कोडीगुणं तु पज्जेणं, तइए बोही पणस्सइ । रागद्वेषाभ्याम्-अनुगता-सहिता या प्रतिसेवना सा द- जो साहू इत्थि ( मेराए, मेहुणे इत्थिया ठिए )॥ पिका, या तु कल्पिका सा तदभावात्-रागद्वेषाभावाद्भव- बोहिलाभपरिभट्ठो, कहं चरो सहाहिही। ति। शिष्यः प्राह-दर्पण कल्पेन वा सेविते किं भवतीति ?, उच्यते-कल्पेनासेविते शानादीनामाराधना भवति । दर्पण
अबोहिलाभियं कम्म, संजओ संजई वि य । प्रतिसेविते तेषामेव विराधना भवति । वृ०४ उ । ( अत्र
मेहुणे सेविए आऊ, तेउक्काई पबंधई ॥ विशेषः ' मूलगुणपडिसेवणा ' शब्देऽस्मिन्नेव भागे ३७० जम्हा तीसु वि एएसु, ऽवरज्झतो हु गोयमा!। पृष्ठे गतः)
उस्सग्गे ववहारे, मग्गंठ (निट्ठ) वइ सव्यहा भगवंता॥ त्रिविधे दिव्यमानुष्यतैरश्चलक्षणे मैथुने कथमभिलाष उ- एएणं नाएणं, जे गारत्थी मउक्कडो य। त्पद्यते ?. सूरिराह
रतिंदिया ण छइंति, इत्थियं तस्स का गई। वसहीए दोसेणं, दटुं सरिउं व पुव्वभुत्ताई।
ते सरीरं सहत्थेणं, छिंदिऊणं तिलं तिलं । तेगिच्छं सद्दमादी, असजणातीसु वा जतणा ॥८३॥ अग्गिए जइ वि होमंति, तो विसुद्धी ण दीसह ॥ यसतेयॊषेण-स्त्रीपशुपण्डकसंसक्किलक्षणेन । यद्वा-स्त्रिय- महा०६ श्र० (मैथुनसङ्कल्पो न करणीय इति 'परदारगमण' मालिङ्गनादिकं वा दृष्या गृहस्थकाले वा यानि स्त्रीभिः शब्दे पञ्चमभागे ५२८ पृष्ठे गतम्) साई भुक्तानि वा हसितानि वा उल्ललितानि वा. तानि स्मृ.
मैथुनं सेवमानस्य कीदृशोऽसंयमःस्वा मैथुनाभिष उत्पद्यते । एवमुत्पन्ने किं कर्त्तव्यमित्याह
__ मेहुणे णं मो! सेवमाणस्स केरिसे असंजमे कज्जइ ?, 'तेगिच्छ' इत्यादि चिकित्सा कर्तव्या । सा च निर्विकृतिकप्रभृतिका । तामतिक्रान्तस्य शब्दादिका वा यतना कर्त
गोयमा ! से नहानामए केइ पुरिसे रूयनालियं वा बरव्या । किमुक्तं भवति-यत्रस्थः-स्त्रीशब्दं रहस्यशब्दं वा शु
नालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरिसएणं णोति तत्र स्थविरसहितः स्थाप्यते । श्रादिशब्दाद्यत्रालिङ्ग- गोयमा ! मेहुणं सेवमाणस्स असंजमे कज्जइ, सेवं भंते ! नादिकं पश्यति. तत्रापि स्थाप्यते । ' असज्जण ति' तस्यां सेवं भंते ! त्ति • जाव विहरइ । (सूत्र-१०६) शब्दश्रवखादिरूपायां चिकित्सायां सञ्जनं-सङ्गो गृद्धिरिति
• मेहुणवत्तिए नामं संजोए'त्ति प्रागुक्तम् । अथ मैथुनयावत् , सा तेन न कर्त्तव्या । एवं त्रिष्वपि दिव्यादिषु
स्यैवासंयमहेतुताप्ररूपणसूत्रम्- रूयनालियं व 'त्ति रूतं मैथुनेषु यतना मन्तव्या।
कर्पासविकारस्तद्भता नालिका शुषिरवंशादिरूपा रूतनाइदमेव सविशेषमाह
लिका ताम् , एवं बूरनालिकामपि, नवरं बरं वनस्पतिविविइयपदे तेगिच्छं, णिव्वीतियमादिगं अतिकते। शेषावयबविशेषः । 'समभिधंसेज त्ति' रूतादिसमभिध्वंसनिमित्त निमित्तं पुण, उदयाहारे सरीरे य ।।८४॥ सनाद् , इह चायं वाक्यशेषो दृश्यः । एवं-मैथुनं सेवद्वितीयपदे निर्विकृतिकावमौदारिकनिर्बलाहारोर्द्धस्थाना
मानो योनिगतसत्त्वान्मेहनेनाभिध्वंसयेद । एते च किल ग्रचाम्लाभक्तार्थषष्ठाटमादिरूपां चिकित्सामतिक्रान्तस्य शब्दा
न्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति । 'परिसए ण' मित्यादिच दिका अनन्तरोना यतना भवति । एषा च सनिमित्ते -
निगमनमिति । भ०२ श०५ उ० । निमिसे वा मैथुनाभिलाषे भवति । तत्र सनिमित्तो-व
मैथुने दोषाः। दिनिमित्तसमत्थः । अनिमित्नः पन:-कमेटन प्रबंभचरियं घोरं, पमायं दरहिद्रियं । आहारतः शरीरपरि वृद्धितश्च य उत्पद्यते । सर्वमेतद्यथा नि- नायरंति मुणी लोए, भेयाययणवजिणो॥१५॥ शीथे प्रथमोद्देशके भणितं तथैव द्रष्टव्यम् । वृ० ४ उ० । अब्रह्मचर्य प्रतीतम् , घोरं-रौद्रं रौद्रानुष्ठानहेतुत्वात् , प्रमा(चतुर्विध मैथुनम् 'मेहुणवेरमण' शब्दे वक्ष्यते ) ( संखडि- दम्-प्रमादवत् सर्वप्रमादमूलत्वात्, दुराश्रयम्-दुःसेवं विदिविषये मैथुनसंभावना, अतः तत्र गमननिषेधसूत्रम् संखडि' तजिनवचनेनानन्तसंसारहेतुत्वात् , यतश्चैवमतो नाचरन्तिशब्दे वक्ष्यते) (योनौ नवलक्षजीवास्तत्र हि स्त्रीपुरुषान् मैथुनं नासेवन्ते, मुनयो लोके-मनुष्यलोके, किं विशिष्टाः ?,इत्याहसेवमानान् दृया शुक्रं निष्काशयतो दोषाः, प्रायश्चित्तञ्च भेदायतनवर्जिनः-भेदः-चारित्रभेदः तदायतनं तत्स्थानमिद'पच्छित्त' शब्द पञ्चमभागे २०० पृष्ठे अवादिषत) मेवोक्लन्यायात्तद्वर्जिनः-चारित्रातिचारभीरवः। इति सूत्रार्थन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org