________________
मेहवई मेवमेघवती
श्र० चू० १ अ० । स्था० आ० म० । आ० क० ।
( ४३५ ) अभिधानराजेन्द्रः ।
ऊर्ध्वलोकवाव्यायां दिशाकुमार्याम्
। । ।
Jain Education International
मेहुण
पटुप्रज्ञावान् १, धारणामेधावी - पूवधीतयोः प्रभूतयोरपि सूपार्थयोधिरमवधारणाबुद्धिमान २, मर्यादामेधावी - वरसकरणप्रचणमतिमान ३, पमिस्त्रिभिः परेर भन्न त द्यथा-ग्रहणमेधावी धारणा मेधावी मर्यादामेधावी १, महणमेधावी धारणा मेधावी श्रमर्यादामेधावी २, इत्यादि इह यत्र यत्र भङ्गो न भवति तत्र तत्र न दातव्यं, यदि ददाति तदा प्रायश्चित्तम् तत्र यदि पार्श्वस्थादिभ्यः सूत्रमर्थ वा ददाति तदा चत्वारों लघवः, यथाच्छन्देभ्यः प्रददाति ( तदा चत्वारो गुरुमासाः । 'तिविहम्मि श्रीगारो' तिमर्यादामेधाविनो ग्रहणधारणामेधाभ्यां संपन्नस्य श्रसंपन्नस्य या दातव्य मर्यादाविकलयोरितरयोर्न दातव्यमिति त्रिविधेनापि दानरूपतया यथायोगमत्राधिकार इति गाथायां तृती पायें सप्तमी अथ मर्यादामेधाविनोत्पतिमाह- मेरासंतुन मेदाविति मेरा मर्यादा तामेभावी मर्यासंजुत्ता तत्संयुक्तो दामेधावी शाकपार्थिवादित्वान्मध्यपदलोपी समासः ०१ उ० १ प्रक० ।
2
--
मेहसिरि - मेघश्री - स्त्री० । चमराप्रमहिष्या मेघायाः पूर्वभवमातरि, शा० २ श्र० ३ वर्ग १ श्र० । मेहसीह - मेघसिंह पुं० । पष्ठबलदेववासुदेवयोः पितरि ति० । मेहस्सर - मेघस्वर - त्रि० मेघस्वाति खरो यस्येति । मेघगम्भीरशब्दे जी०३ प्रति अधि० रा० तं । मेहा मेधा खी० श्रुतमहराशी, स्था० ८ डा० ३ ३० । पूर्वश्रुतग्रहणबुद्ध, स० । व्य० । सच्छास्त्रग्रहणपटुत्वे, पापथुतावज्ञाकारिज्ञानावरणीय क्षयोपशमजे चित्तधर्मे, घ० २ अधि० प्रथमं विशेष सामान्यार्थावग्रहमतिरिच्योत्तरः स यऽपि विशेषे सामान्यार्थावग्रहः । नं० हेयोपादयधिषि, । । जं० ३ वक्ष० । श्रजडत्वे, ल० । श्रवधारणायाम्, विशे० । हिताहितप्राप्तिपरिहाररूपायां प्रशायाम्, सूत्र० १ श्रु० १२ अ० । सामान्यप्रशायाम, सूत्र० १ ० १ ० ३ उ० । पटुतायाम्, आव०५ प्र० । बुद्धी, मेहा मई मणीसा विन्ना थी थिई बुद्धी 'पाइ० ना० ३१ गाथा मर्यादायाम, । सूत्र० २ ० १ ० । मेघा - स्त्री० । चमरस्या सुरेन्द्रस्यासुरकुमारराजस्याग्रमहिच्याम्, स्था०५ ठा० १३० । (अस्याः पूर्वोत्तरभवकथा 'श्रमहिसी' शब्दे प्रथमभागे १६६ पृष्ठे उक्ता ।) हाखीय- मेघानीकन० । श्रभ्रपटले, जं० ३ वक्ष० । महावि- मेधाविन - ० । मेधया मर्यादया धावत्येवंशीलमिति निरुविशादेवंभूतो हि गणस्य मर्यादाप्रवर्त्तको भवति अथवा मेधा-धुतग्रहणशस्तिद्वानेवंभूतो हि श्रुतमन्यतो टिति गृहीत्वा शिष्याध्यापने समर्थो भवति । स्था० ६ ठा० ३ ३० । विज्ञानवति प्रा० ० ३ ० सू० अपूर्वश्रुत ग्रहणशक्तिमति, उपा० ७ श्र० । कल्प० । स्था० । प्रश्न० । । ।
•
सकृच्युतदृष्टकर्मज्ञे,अनु॰ । उपा० श० हिताहितशाप्तिषरिहाराभिशे, सू० १ श्रु० १२ श्र० । तत्त्वदर्शिनि, श्राचा० १ ० ३ ० २ उ० । बुद्धिमति, आचा० १ श्रु० २ श्र० ६ उ० | व्य० | उत्त० । कुशले, आचा० १ ० १ ० २ उ० । मर्यादावति, विवेकिनि च । सूत्र० १ ० १० प्र० । मर्यादाव्यवस्थिते विदितयेये न सूत्र० १ ० १३० सदसद्विवेकिनि च । सूत्र० १ ० १५ श्र० । मेधावी --ग्रह
धारणमर्यादा मेधाविभेदात्त्रिधा । वृ० ६ उ० | सूत्र० । श्र ध्ययनाधवचारशक्रिमति, मर्यादावर्तिनि च । उ० १ श्र० । न्यायावस्थिते, श्राव० ३ अ० । संयते, सूत्र० १ ० १ ० २ उ० । प्रति० । परस्पराभ्याहतपूर्वापरानुसन्धानदक्षे, रा० । जी० । श्रा० म० । स्वामिपदसंज्ञादिप्राप्तार्थाधारके, जं० ३ वक्ष० । अवधारणशक्तिमति, उत्त० २ श्र० । सर्वभावशे, श्राचा० १ ० ६ ० १ उ० । श्रा० म० । अथ मेधाविद्वारमाहउम्हणधारणाए, मेराए चैव होइ मेधावी । तिविम्मि अहीकारो, मेराजुतों मेघावी ॥ मेधावी त्रिविधस्तद्यथा अवग्रहणमेघावी --सूवार्थग्रहण
२०७
।
मेहिय मेधिक - न० | स्थविरात्कामधेर्निर्गतस्य वैश्यपाटिकगणस्य द्वितीयगणे, कल्प० २ अधि० ८ क्षण । मेहुण मैथुन-न० | मिथुनं दाम्पत्यं तत्र भवं मैथुनम् । श्राचा० २ श्रु० १ चू० १ ० ३ उ० । मिथुनस्य स्त्रीपुंसलक्षणस्यभावः कर्म वा मैथुनम् । श्रतु० । ध० । प्रश्न० । वृ० । स्था० । श्राचा० । श्रब्रह्मन्त्ररणे, आ० चू० ४ श्र० । व्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरवेपथुलक्षणे स्था० १० डा० ३ उ० प्र० प्र० । स्याद्यभिलापसंज्ञानिषेदमहोदयसंये इने, आ० चू० ४ श्र० । घ० । स्त्रीसंपर्के, सूत्र० २ श्रु० ६ अ० । कामसुखे, उत० २ ० कामक्रीडायाम् ध० २ अधि० । कामाभिलाषे, सूत्र० १ ० ४ ० १ उ० ।
9
9
त्रिविधं मैथुनम् -
-
तिविहे मेहुणे पते । तं वहा दिव्ये, माणुस्सए, तिरिक्खजोगिए । तयो मेहुणं गच्छेति । तं जहा देवा, मणु। पुरिसा, सपुंसगा (सूत्र - १२३ ) स्सा, तिरिक्खजोणिया । तत्र मेहुणं सेवंति । तं तहा- इत्थी, ।
"
'तिषिहे मेरी इत्यादि कयं नवरं मिथुनं स्त्रीपुंसयुग्मं तत्कम्मं मैथुनम् मारकाणां तन सम्भवति द्रव्यत इति चतुर्थ नास्त्येवेति नोक्तम् । मिथुनकर्म्मण एव कारकानाह'तो' इत्यादि कव्यम् तेषामेव भेदानाह' तो मेडुलं इत्यादि - कण्ठ्यम् । स्था० ३ ठा० १ उ० । सूत्र० । अथ मैथुनमभिधित्सुराह
"
मेपि यतिविहं, दिव्वं माणुस्सयं तिरिक्खं च । ठाणाई मोनू, पडिसेबनसोधि सभ्चेव ।। ६५ ।। मैथुनमपि त्रिविधं तद्यथा- दिव्यं मानुष्यं तैरिश्वं च । अत्र च येषु स्थानेष्येतानि दिव्यादीनि मैथुनानि सम्भवन्ति तानि मुक्त्वा स्थातव्यं, यदि तेषु तानि वा दिव्यादीनि प्रतिसेवते तदा तदेव स्थानप्रायश्चिसं सेव च प्रतिसेवनायां शोधिर्वा प्रथमोंदेश सागारिकसूत्रे अभिहिता ।
अथ द्वितीयपदं सप्रायश्चित्तमुच्यते तत्र परः प्रेरयतिमुलुत्तरसेवासुं अवरपदम्मि य शिसिज्झती सोधी । पुतिविहे, सोधीऽवट्ठायतो किहि गु ॥ ६६ ॥
For Private & Personal Use Only
www.jainelibrary.org