________________
मेहकुमार
(४२४) मेहकुमार
अभिधानराजेन्द्रः। इत्यर्थः । ' मासियाए ' ति मासिक्या मासपरिमा- मेहचंद-मेषचन्द्र-पुं० । तिलङ्गजनपदस्थामरकुण्डनगरवामाया अप्यास झसिसे ' ति क्षपयित्वा षष्टि भक्कानि सिनि पमिनीदेव्यपासके स्वनामख्याते दिगम्बरे, ती०'अणसणाए' ति अनशनेन, छित्त्वा-व्यवच्छेध, किल
ल ४६ कल्प। पिने २२ भोजने लोकः कुरुते, एवं च त्रिंशता दिनैः | षष्टिभक्तानां परित्यक्ता भवतीति , ' परिनिव्वाणवत्तिय '
मेहचारण-मेघचारण-पुं० नभोवम॑नि प्रविनतजलघरपटसि परिनिर्वाणम्--उपरतिः, मरणमित्यर्थः, तत्प्रत्ययो--नि
प नि लपटास्तरणे जीवानुपातिचङ्क्रमणप्रभवे चारणविशेष, मितं यस्य सः परिनिर्वाणप्रत्ययः-मृतकपरिष्ठापना-कायो-| ती०४६ कल्प। त्सर्ग इत्यर्थः, तं कायोत्सर्ग कुर्वन्ति, ' आयारभंडगं' ति | मेहच्छीर-देशी-जले, दे० ना०६ वर्ग १३६ गाथा । प्राचाराय-शानादिभेदभिशाय भाण्डकम्-उपकरणं व- मेहण-मेहन-न। मैथुनप्रधानाङ्के, प्रजनने, लिने, भगे च । किस्पादि-श्राचारभाएडकम् , 'पगाभदए' इत्यत्र यावत्क
| स्था० ३ ठा० ३ उ०। रणादेवं दृश्यम्-'पगइउवसन्ते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने प्रामीण भइए विणीए' सि तत्र प्रकृ- मेहणाद-मेघनाद-पुं० । स्तनामख्याते वैताख्यपर्वतविद्याधरे, स्वैर-स्वभावेनैव भद्रकः-अनुकुलवृत्तिः प्रकृत्यैवोपशा- | कृष्णेन स्थापिते रैवतक्षेत्रपाले, प्रा. ०१०। प्रा० म०। न्स:--उपशान्ताकारः, मृदु च तन्माईवं च मृदुमाईवम्- | नालन्दाक्षेत्रपाले , ती० १० कल्प । ('माण' शब्देऽस्मिन्नेव अत्यन्तमार्दवम् इत्यर्थः,अालीनः-आश्रितो, गुर्वननुशासने - भागे २३६ पृष्ठे उदाहरणम् )। पि सुभद्रक एव यः स तथा 'कहिं गए 'त्ति कस्यां गतौ गतः १ क च देवलोकादी उत्पन्नो ? जातः, विजयविमानम
मेहपुर-मेघपुर-न० । स्वनामख्याते भारतपुरे, दर्श० १ तत्व। नुसरविमानानां प्रथम पूर्वदिगभागवर्सि, तत्रोत्कृष्टादिस्थिते-मेहमालिणी-मेघमालिनी-स्त्री०। अवलोकवास्तव्यायां दि. र्भावावाह-'तत्थे' त्यादि, श्रायुःक्षयेण-श्रायुर्दलिकनिर्जर- कुमार्याम् , जं०५ वक्षा श्रा० चूल आ० क०। प्रा० म०। णेन स्थितिक्षयेण-आयुष्कर्मणः स्थितेर्वेदनेन भवक्षयेण-देव.
| नन्दनवने हैमवतकूटस्थायां मेघमालिन्यां देव्याम् , स्था० भवनिवन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेति । अनन्तरं 3301 देवभवसम्बन्धिनं 'चयं'-शरीरम् 'चड्स ' ति त्यक्त्वा, अथवा-च्यये-च्यवनं कृत्वा, सेत्स्यति निष्ठितार्थतया वि-मेहमुणि-मेघमुनि-पुं० । लुम्पकगच्छं त्यक्त्वा हीरविजयस्य
समिनियमपिाप्या वा भोत्स्यते शिष्यतां गते स्वनामख्याते मुनौ, “हित्वा लुम्पकगच्छसूरिपकेवलालोकन मोच्यते सकलकाँशैः परिनिर्वास्यति-स्वस्थो दवीं गाईस्थ्यलीलोपमा, प्रोद्यद्बोधिरतो यदाह भजत श्रीहीभविष्यति. सकलकर्मक्रतविकारविरहिततया. किग भ- रवीरान्तिकम् । प्रागस्त्यागपुनर्वतग्रहपरो यो भाग्यसौभापति ?-सर्वदुःखानामन्तं करिष्यतीति । एवं खल्वि' त्यादि | ग्यभूः,स श्रीमेघमुनिर्न कैः सहदयैर्धर्मार्थिषु श्लाध्यते ॥१॥" निगमनम् 'अप्पोपालंभनिमितं ' आप्न-हितेन गुरुणेत्यर्थः, प्रति। उपालम्भो-विनेयस्याविहितविधायिनः आप्तोपालम्भः स | मेहमुह-मेघमुख-पुं० । स्वनामख्याते भवनपतिदेवे मेघकुनिमित्तं यस्य प्रज्ञापनस्य तसथा। प्रथमस्य काताध्ययन
मारे, श्रा० म० १ ० । स्वनामख्याते नागकुमारे, तद्द्वीपस्य अयम्-अनन्तरोदितः मेषकुमारचरितलक्षणोऽर्थो-ऽभि
वासिनि जने च । प्रशा०१पद । प्रव० । स्था० । स्वनामख्याते घेयः-प्राप्तः-अभिहितः । प्रविधिप्रवृत्तस्य शिष्यस्य गुरुणा
आपातकिरातामा नागकुमारे देवे, जं० ३ वक्षः । दर्श। मार्गे स्थापनाय उपालम्भो देयो यथा-भगवता दत्तो मेघकुमाराम इवेवमर्थ प्रथममध्ययनमित्यभिप्रायः । इह गाथा- | | मेहरह-मेघरथ-पुं० । जम्बूद्वीपे भारतवर्षे चतुर्विंशतिस्ती'मादुरोहि निउहि, वयणहि चाययोत श्रायरिया। सीसे | र्थकरास्तेषु षोडशः शान्तिनामा: तस्य पूर्वभविकजीवे, कहिं चि खलिप, जह मेहमुणि महावीरो॥१॥" इतिशब्द: सास्वनामख्याते विद्याधरे पमश्रियाः पितरि, आ० चू० समाप्ती, प्रवीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न १ ('माण' शब्देऽस्मिन्नेव भागे कथा) स्वकीयखया, इत्येचं गुरुवचनपारतन्ध्यं सुधर्मस्वामी श्रामनोजयस्वामिम प्रति
मे हराई-मेघराजी-स्त्री० । मेघराजीव या सा कृष्णत्वाम्मेभवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्मकथायां प्रथमं घराजीति वाऽभिधीयते । स्था०८१०३ उ० । मेघराजीति सातविवरण मेघकुमारकथानकाख्यं समाप्तम् । शा०१ श्रु०१ | याकालमेघरेखातुल्यत्वात्। द्वितीयकृष्णराजौ,भ०६।०५उ० । म०।मेषकुमारस्य पाश्चात्यभये हस्तिरूपस्य यन्नाम दृश्यते | मेहला-मेखला-स्त्री० । खघयधभाम् ॥ ८ । १ । १८७ ॥ तस्केन दत्तमिति ? प्रश्ने, उत्तरम्-अत्र तत्पर्यतनितम्बादिनि
स्वरात्परेषामसंयुक्तानामनाविभूतानां ख-घ-थ-ध-भ इत्येबासिपमेयरैस्तनाम दत्तमिति श्रीक्षाताधर्मसूत्रे उक्नमस्तीति
तेषां वर्णानां प्रायो हो भवति । घ-मेहला । प्रा० । काबोध्यम् । ही०३ प्रकाश मेघकारिभवनपतिदेवे, पञ्चा०२ विवा
श्वीनामके कठ्याभरणविशेष, औ० । प्रश्न । काश्चीमेमेषङमारवाहण-मेषकुमारवाहन-न। मेधकारिदेवसंशब्दने,
खलयोः कल्याभरणयोर्यद्यपि नामकोशे एकार्थताऽभिधीपशा०२ विध०।
यते तथापि इह विशेष रूढेरवसेयः । भौ०। रत्नकाच्याम् , मेहषोस-मेषपोष-पुं०। कल्किप्रपौत्रधर्मदसपौत्रे स्वनामख्या- शा०१०१० । रसनायाम् ,शा०१७०६०ा अनु० वे मितशघुपुत्रे, ती०१कल्प ।
"कच्छा कांची य मेहला रसणा" पाइ० ना० ११५ गाधा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org