________________
हमार आत:, 'विपुलकुलसमुब्भवे
(४२१ अभिधानराजेन्द्रः । मित्यादी शंकारा वाForaget freपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राकाले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्मधारयः, पाठान्तरे--निरुपहतशरीरप्राप्तश्वासौ लब्धपञ्चेन्द्रियश्चेति समासः ' एवं ' मित्युपल. भ्यमान रूपैरुत्थानादिभिः संयुक्तो यः स तथा तत्र उस्थानं-- चेष्टाविशेषः, बलं --शारीरं वीर्य-जीवप्रभवं पुरुषकारः – अभिमानविशेषः पराक्रमः - स एव साधितफल इति, नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे देन्यानवलम्बनेन अभ्यासयसि अविचलि वकायतया, एकाfर्थकानि वेतानि पदानि तस्य मेघस्थानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः । समु त्पन्ने च तत्र किमित्याह-- एतमर्थ पूर्वोक्तं वस्तु सम्यक ' अभिसमेइ ' त्ति अभिसमेति श्रवगच्छतीत्यर्थः । ' संभारिपुव्वजाईसरणे' ति संस्मारितं पूर्वजात्योः - प्राक्तनजन्मनोः सम्बन्धि सरणं - गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे - संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो यस्य स तथा आनन्दाश्रुभिः पू
,
भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस ' ति अनेन 'हरिसवसविसप्पमाणहियर' त्ति द्रष्टव्यम्, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः, ' निसट्ठे ' त्ति निसृष्टो दत्तः अनगारवर्णको वाच्यः, सचायम् - "हरियासमिए भासासमिए एसणा समिए श्रायाणभंडमसनिक्खेवणासमिए उच्चारपासवराखेलसिंघाणजम्लपरिट्ठावसिंयासमिए मणसमिए वयसमिए कायसमिए मणगुसे वयगुसे कायगुसे' मनःप्रभृतीनां समितिः - सत्प्रवृत्तिः गुतिस्तु-निरोधः, श्रत एव ' गुत्ते गुतिदिए गुत्तभयारी ' ब्रह्मगुप्तिभिः ' चाई 'सङ्गानां ' बणे लज्जू '--रज्जुरिवा वक्रव्यवहारात् लज्जालुर्वा संयमेन लौकिकलज्जया वा 'तarer तिखमे ' क्षान्त्या क्षमते यः स तथा जिदिए सोही ' शोधयत्यात्मपराविति शोधी शोभी वा 'अणिदाणे rayer ' अल्पौत्सुक्यो ऽनुत्सुक इत्यर्थः, 'अवहिले ' संयमादवहिर्भूतचित्तवृतिः'सुसामण्णय इणमेव निग्गंध पर ari पुरोति कट्टु विहरह' निर्प्रन्थप्रवचनानुमार्गेण इत्यर्थः ।
ततेां से मेहे अणगारे अमया कदाइ समयं भगवं महावीरं वंदति नम॑सति २ ता एवं वदासी- इच्छामि गं
दे ! तुमेहिं अन्भनाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता गं विहरित्तए, अहासुहं देवाणुप्पिया ! मा परिबन्धं करेह । तते गं से मेहे समणेणं भगवया महावीरेण अन्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरति । मासिय भिक्खुपडिमं श्रहासुतं अहाकप्पं अहामग्गं० सम्मं कारणं फासेति पालेति सोभेति तीरेति किट्टेति सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता कित्ता पुणरवि समयं भगवं महावीरं वंदति नमसति २ ता एवं वदासी - इच्छामि णं भंते ! तुन्भेहिं अब्भणुन्नाते समाणे दोमासियं भिक्खुपडिमं उवसंपजिता । यं विहरित, अहासुहं देवाशुप्पिया ! मा पडिबन्धं
२०६
Jain Education International
मेहकुमार करेह, जहा पढमाए अभिलावो तहा दोषाए तबाए उत्थाए पंचमाए छम्मासियाए सत्तमासिवाए पढमसत इंदियाए दोषं सतरातिंदियाए तवं सतरातिंदियाए अहोरातिंदियाए वि एगराईदियाए वि, तते
से मेहे अणगारे बारस भिक्खुपडिमा सम्म काएगं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किना पुरवि बंदति नमसइ २ ता एवं वदासी - इच्छामि वं मंते ! तुन्भेहिं अन्भणुनाए समाये गुणरतणसंवच्छरं तवोकम्मं उवसंपजित्ता गं विहरित्तए । ज्ञा० । ( गुणरत्नसंवत्सरतपःकर्म ' गुणरयणसंवच्छर' शब्दे तृतीयभागे ६२६ पृष्ठे गतम् ) तते गं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं श्रहासुतं ० जाव सम्मं कारणं फासेर पालेड़ सोइ तीरेइ कि अहासुतं महाकप्पं जाव किट्टेत्ता समणं भगवं महावीरं वंदति नम॑सति २ ता बहूहिं लट्ठमदुसमदुवालसेहिं मासद्धमासखमणेहिं विचितेहिं तवोकमेहिं अप्पा भावेमाणे विहरति । (सूत्र - ३३ ) । 'अहासुहं' ति यथासुखं सुखानतिक्रमेण मा पडिबन्धंविघातं विधेहि विवक्षितस्येति गम्यम्, भिक्खुपडिमं ' ति श्रभिग्रहविशेषः, प्रथमा एकमासिकी एवं द्वितीयाद्याः ससम्यन्ताः क्रमेण द्वित्रिचतुष्पञ्चषट्सप्तमाः समानाः, अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः एकादशी कहोरात्रमाना द्वादशी एकरात्रमानेति । तत्र -
15
" पडिवज्जइ एयाश्रो, संघयणधिरज्जुश्री महासतो । पडिमा भॉवियथ्या, सम्मं गुरुणा अणुओं ॥ १ ॥ गच्छे श्चिय निम्माओ, जा पुग्वा दस भवे असंपुषा । नवमस्स तयवत्थू, होइ जहन्नो सुयाहिगमो ॥ २ ॥ बोसट्टचत्तदेहो, उवसग्गसहो जहेब जिएकप्पी | पण श्रभिग्गहिया, भसं व अलेवरं तस्स ॥ ३ ॥ दुस्सहत्थिमाई, तो भरलं पयं पि मो सरई । एमाइनियमसेवी, विहरह जाऽखंडियो मासो ॥ ४ ॥ इत्यादि ग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यच्चेह एकादशाङ्गविदोsपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तसर्ववेदिसमुपदिष्टत्वादनवद्यमव सेयमिति, यथासूत्रम् -स्श्रानतिक्रमेण यथाकल्पम् - प्रतिमाचारानतिक्रमेण, यथामार्गम्-ज्ञानाद्यनतिक्रमेण, क्षायोपशमिकभावानतिक्रमेण या कायेन न मनोरथमात्रेण, फासेइ ' ति उचितकाले विधिना ग्रहणात् पालयति - श्रसकृदुपयोगेन प्रतिजागरखात् शोभयति — चारणकदिने गुरुदत्तशेष भोजनकरणात्, शोधयति वा अतिचारपङ्कक्षालनात् तीरयति - पूर्णेऽपि काले स्तोककालमवस्थानात् कीर्तयति-- पारणकदिने इदं वेदं चैतस्याः कृत्यं कृतमित्येवं कीर्त्तनात् । ० । ( गुणरत्नसवत्सरतपः कर्मव्याख्या गुणरयणसंवच्छर ' शब्दे तृतीयभागे ६२६ पृष्ठे गता )
,
"
•
ततेां से मेहे अणगारे तेणं उरालेयं विपुलेखं सस्सिरीएणं पयत्तेणं पग्गहिएणं कलाणेणं सिवेलं घमेलं मंगलेणं उदग्गेणं उदारएणं उत्तमेवं महाणुभावेनं तत्रोत
For Private Personal Use Only
www.jainelibrary.org