________________
(४२२ ) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार म्मेवं सुके सुक्खे लुक्खे निम्मंसे निस्सोगिए किडकिरिया- णस्स अयमेयारूवे अज्झत्थिते. जाव समुप्पअित्था-एवं भृए अद्विसम्मावणद्धे किसे धमणिसंतए जाते याऽवि हो- खलु अहं इमेख अोरालेणंजाव जेणेव अहं तेणेव हब्वमात्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं गए,से गुण मेहा! अव समढे ?,हंता! अस्थि महासुहं देवाभासित्ता गिलायति भासं भासमासे गिलायति भासं गुप्पियामा पडिवंधं करेह । तते णं से मेहे अणगारे समभासिस्सामिति गिलायति से जहा नाम ए(व)इंगालसगडि- | येणं भगवया महावीरेणं अम्मणुनाए समाणे हड० जाव याइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडि- हियए उट्ठाइ उद्वेइत्ता समणं भगवं महावीरं तिपाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिना सुक्का समाणी खुत्तो आयाहिणं पयाहिणं करई २ ता वंदइ नमसइ २ ससई गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई ता सयमेव पंच महव्वयाई आरुभेइ २ त्ता गोयमातिसगच्छा, ससई चिट्ठइ, उवचिए तवणं अवचिते मंससो- मणे निग्गंथे निग्गंथीयो य खामेति खामेत्ता य तहासवेहिएणं हुयासणे इव भासरासिपरिच्छो तवेस तेएवं तव- हिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहतेयसिरीए अतीव अतीव उवसोमेमाणे२ चिट्ठति । तेणं का- | ति २ ता सयमेव मेहघणसनिगासं पुढविसिलापट्टयं लेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थ- पडिलेहति २ ता उच्चारपासवणभूमि पडिलेहति २ ता गरे०जाव पुथ्वाणुपुब्धि चरमाणे गामाणुगामं दुतिजमाणे दम्भसंथारगं संथरति २ त्ता दम्भसंथारगं दुरूहति २ ता सुहं सुहेशं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव | पुरत्थाभिमुहे संपलियंकनिसने करयलपरिग्गहियं सिरगुणसिलए चेतिए तेणामेव उवागच्छति २ ता अहाप- | सावत्तं मत्थए अंजलिं कहु एवं वदासी-नमो त्थु णं अडिरूवं उग्गहं उग्गिणिहत्ता संजमणं तवसा अप्पाणं भा- रिहंताणं भगवंताणं जाव संपत्ताणं, णमो त्थु णं समवेमाणे विहरति । तते णं तस्स मेहस्स अणगारस्स राओ णस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम पुष्वरतावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स धम्मायरियस्स, चंदामि णं भगवंतं तत्थ गयं इहगए पाअपमेयारूबे अज्झत्थितेजाव समुप्पजित्था-एवं खलु अहं! सउ मे भगवं तत्थ गते इहगतं ति कद वंदति नमसइ २ ता इमेणं उरालणं तहेव जाव भासं भासिस्सामीति गिलामि एवं वदासी-पुव्वं पि य णं मए समणस्स भगवओ महातं अस्थि ता मे उहाणे कम्मे बले वारिए पुरिसक्कारपरक्कमे चीरस्स अंतिए सब्बे पाणाइवाए पञ्चक्खाए मुसावाए सद्धा धिई संवेगे तंजाव तामे अस्थि उहाणे कम्मे बले पीरि अदिनादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेले ए पुरिसगारपरकमे सद्धा धिई संवेगे जाव इमे धम्मायरिए दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति | मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणि पिणं ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए.जाव तेयसा अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव जलंते सूरे समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं | मिच्छादसणसल्लं पच्चक्खामि, सव्यं असण भगवता महावीरेणं अन्भणुनायस्स समाणस्स सयमेव पंच मसातिमं चउब्विहं पि आहारं पञ्चक्खामि जावजीवाए, महब्बयाई आरुहिता गोयमाऽऽदिए समणे निग्गंथे निग्गं-जंपि य इमं सरीरं इलु कंतं पियं जाव विविहा रोगायंका थीमो य खामेत्ता तहारूवेहि कडाईहिं थेरेहिं सद्धि विउलं प- परीसहोवसग्गा फुसंतीति कट्ठ एवं पि य णं चरमेहिं ऊव्वयं सणियं सणियं दुरूहित्ता सयमेव मेहघणसन्निगासं | सासनिस्सासेहिं वोसिरामि ति कह सलेहणाझसणाभूपुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स सिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवर्कभरपाणपडियाइक्खित्तस्स पाश्रोवगयस्स कालं अणवक-1 खमाणे विहरति । तते णं ते थेरा भगवंतो मेहस्स अणगाखमाणस्स विहरित्तए, एवं संपेहेति २ त्ता कल्लं पाउप्प- रस्स अगिलाए वेयावडियं करेंति । तते णं से अहे अणभायाए रयमीए जाव जलते जणव समण भगवं महा-गारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं चीरे तेणेय उवागच्छति २ ता समणं भगवं महावीरं ति- अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपत्तो श्रादाहिणं पदाहिणं करेइ २ ता वंदति नमंसति | पडिपुन्नाई दुवालस परिसाई सामनपरियागं पाउणित्ता २ सा नचासो नातिदूरे सुस्लमाणे नमसमाणे अभि- मासियाए सलेहणाए अप्पाणं झोसेत्ता सढि भत्ताई अणमहे विणएणं पंजलियपुडे पज्जुवासति,मेहे त्ति । समणे भग सणाए छेदेत्ता आलोयियपडिकंते उद्धियसल्ले समाहिपत्ते वं महावीरे मेहं अणगारं एवं वदासी-से राणं तब मेहा ! | आणुपुब्वेखं कालगएत । ते णं ते थेराभगवंतो मेहं अमगारं रामो पुल्बरतापरत्तकालसमयंसि धम्मजागरियं जागरमा- आणुपुच्वेणं कालगयं पासंति २ तापरिनिव्वाणवत्तियंका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org