________________
(४२०) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार या भरघट्टतुम्बाकृती-ससंभ्रमौ कौँ यस्य स तथा, आकु- वं उढाणबलवीरियपुरिसगारपरक्कमसंजुत्ते णं मम अंतिए शितस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते,
| मुंडे भवित्ता आगारातो अणगारियं पन्वतिए समाणे समबीते नयने यस्य स तथा, 'आकुंचियथोरपीवरकराभोयसव्वभवंतदित्तनयणों' ति पाठान्तरम्, तत्र-आभोगो-वि.
णाणं निग्गंथाणं रामओ पुव्वरत्तावरत्तकालसमयंसिवायणास्तारः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ ए० जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणइव वातेनोदितमहारूपः,किमित्याह-येन यस्यां दिशि कृतो- स्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघविहितः ते त्वया पुरा-पूर्व दवाग्निभयभीतहृदयेन अपगता
दृणाणि य संघपायट्टणाणि य० जाव रयरेणुगुंडणाणि य नि तृणानि तेषामेव च प्रदेशा-मूलादयोऽवयवा वृक्षाश्च
नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तते यस्मात्सोऽपगततृणप्रदेशवृक्षः, कोऽसौ ?-वृक्षोद्देशः-वृक्षप्रधानो भूमेरेकदेशो, रुक्षोद्देशो वा । किमर्थम् ?-दवाग्निसं
णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीत्राणकारणार्थ-दवाग्निवाणहेतुरिद भवत्वित्येतदर्थम् , | रस्स अंतिए एतमलु सोचा णिसम्म सुभेहि परिणामेहि तथा येनैव-यस्यामेव दिशि मण्डलं तेनैव तत्रैव प्रधा पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं रितवान् गमगाय, कथं बहुभिहस्त्यादिभिः सार्वमित्यय
तयावरणिज्जाणं कम्माणं खोवसमेणं ईहावूहमग्गणगमेको गमः ११ यत् पुनः ' तए ण तुम मेहा ! अण्णया कयाई कमेण पंचसु ' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे
वेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पन्नेतच्च एवं द्रष्टव्यम्-'दोच्च पि मंडलधार्य करेसि. जाव सु. एतमढे सम्मं अभिसमेति । तते णं से मेहे कुमारे सहै सुहेण विहरसि, तए णं तुम मेहा ! अन्नया कयाह पंच- मणेणं भगवया महावीरेणं संभारियपुब्वजातीसरणे दुसु उउसु श्रइकंतेसु ' इत्यादि, यावत् ' जेणव मण्डले
गुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहतेणेव पहारेत्थ गमणाप 'त्ति, सिंहादयः प्रतीताः नवरं वृ. का-वरुक्षाः द्वीपिका:-चित्रकाः-'अच्छ' त्ति रिक्षाः त. यकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महारच्छा-लोकप्रसिद्धाः परासराः-शरभाः शृगालविडालशु- वीरं वदति नमसति २ ता एवं वदासी-अञ्जप्पभितीणं मकाः प्रतीताः कोला:-शूकराः शशकाः प्रतीताः कोकन्ति
भंते ! मम दो अच्छीणि मोत्तूणं अवसेसे काए समकाः-लोमटकाः चित्राः चिल्ललगाः-श्रारण्या जीवविशेषाः, एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यम्ते, अग्नि
णाणं णिग्गंथाणं निसट्टे त्ति कट्ठ पुणरवि समणं भगवं भयविद्वताः-अग्निभयाभिभूताः 'एगो' त्ति एकतो बिलध- महावीरं वंदति नमंसति २ ता एवं वदासी-इच्छामि मेण विलाचारेण यथैकन बिले यावन्तो मार्कोटकादयः णं भंते ! इयाणि सयमेव दोचं पि सयमेव पन्चाविसमान्ति तावन्तस्तिष्ठन्ति, एवं तेऽपीति, ततस्त्वया हे मेघ !
यं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जागात्रेण गावं कराडूयिष्ये इति कृत्वा-इति हेतोः पाद उत्क्षिता-उत्पाटितः, 'तंसि च णं अंतरंसि' तस्मिश्चान्तरे पादाका यामायावत्तियं धम्ममातिक्खह । तए णं समणे भगवं स्तपूर्वे अन्तराले इत्यर्थः । 'पादं निकनेविस्सामि त्ति कट्ट' इह महावीरे मेहं कुमारं सयमेव पव्वावेइ जाव जायामायाभुवं निरूपयनिति शेषः, 'प्राणानुकम्पये' त्यादिपदचतुष्टयमे
वत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया ! गन्तब्य एवं कार्थ दयाप्रकर्षप्रतिपादनार्थम्, 'निट्टिए'ति निष्ठां गतः कृतस्वकार्यों जात इत्यर्थः, उपरतोऽनालिङ्गितेन्धनाद् ध्यावृत्तः
चिट्ठियव्वं एवं णिसीयव्बं एवं तुयट्टियव्वं एवं भुंजिउपशान्तो-ज्वालोपशमात् 'विमातो-ऽङ्गारमुर्मुराद्यभावात् यव्वं भासियव्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं स'बाऽपी' ति समुच्चये, 'जीर्ण' इत्यादि शिथिला बलिप्रधाना
त्ताणं संजमेणं संजमितव्वं । तते णं से मेहे समणस्स भया त्वक तया पिनद्धं गात्र-शरीरं यस्य स तथा, अथामा शारीरबलविकलत्वात् अबलः-अवष्टम्भवर्जितत्वात् ,
गवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्म अपराक्रमो-निष्पादितस्वफलाभिमानविशेषरहितत्वात् , अ- पडिच्छति २ ता तह चिट्ठति जाव संजमेणं संजमति । चकमणतो वा 'ठाणुखराडे ' त्ति ऊर्ध्वस्थानेन स्तम्भित
तते ण मेहे अणगारे जाए इरियासमिए अणगारवन्नो गात्र इत्यर्थः ‘रययगिरिपब्भारे' त्ति इह प्राग्भार--ईषद
भाणियव्यो । तते णं से मेहे अणगारे समणस्स भगवतो वनतं खण्डम्, उपमा चानेनास्य महत्तयैव, न वर्णतो रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति।
महावीरस्स अंतिए एतारूवार्ण थेराणं सामातियमातते णं तुम मेहा! आणुपुव्वेणं गम्भवासाो निक्खंते | तियाणि एक्कारस अंगाति अहिजति २ ता बहूहिं चसमाणे उम्मुक्कबालभावे जोवणगमणुप्पत्ते मम अंतिए मुंडे | उत्थछट्ठऽटुमदसमंदुवालसेहिं मासऽद्धमासखमणेहिं अप्पाणं भविसा आगाराओ अणगारियं पव्वइए,तं जतिजाव तुमे | भावेमाणे विहरति । तते णं समणे भगवं महावीरे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसम्मत्तर- रायगिहाओ नगराओ गुणसिलाओ चेतियामो पयणलंभेणं से पाणे पाणाणुकंपयाए० जाव अंतरा चव सं
डिनिक्खमति २ ता बहिया जणवयविहारं विहरति । धारिते नो चेवणं निक्खित्ते किमंग पुण तुमं मेहा! इयाणि
किन पुणतुम महा इयाण (सूत्र-३२) विपुलकुल समुब्भवे णं निरुवहयसरीरदंतलपंचिदिए णं ए। 'अपडिलद्धसम्मत्तरयणलंभेणं' ति-अप्रतिलब्धः-प्रसं
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org