________________
(४१६ ) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार शेषः, 'बलियतराय' ति गाढतरम् । 'तए ण' मित्यादि , ति तुवो इस्वशिखः शाखी पाहुणिय ' सि प्रकम्प्य इहैवमक्षरघटना-त्वया हे मेघ! एको गजवरयुवा करचर- | चलयित्वेत्यर्थः, 'उहवेसि 'सि उद्धरसि ' पडेसि ' सिपदन्तमुशलप्रहारैर्विप्रालब्धो विनाशयितुमिति गम्यते, वि- | छईयसि, 'दोच्चं पि' द्वितीयं तस्यैव मण्डलस्य घातम् , पराद्धो था-हतः सन् अन्यदा कदाचित् स्वकाद् यूथात् एवं तृतीयमिति, नलिनीयनविवधनकरे, इह शिवधनं विचिरम् 'निज्जूढे' ति निर्धाटितो यः स पानीयपानाय तमेव नाशः, 'हेमंते' त्ति शीतकाले कुन्दाः-पुष्पजातीयविशेषाः महाह्नदं समवतरति स्मेति , ' आसुरुत्ते' त्ति स्फुरितकोप- लोधाश्च-वृक्षविशेषास्ते च शीतकाले पुष्यन्त्यतस्से उनलिङ्गः रुष्टः-उदितक्रोधः कुपितः-प्रवृद्धकोपोदयः चारितु- ताः-पुष्पसमृद्धया उद्धरा इव यत्र स तथा, तथा तुपारं क्यितः-संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः, 'मिसि
हिमं तत् प्रचुरं यत्र सं तथा, ततः कर्मधारयः ससस्सत्र, मिसीमाणे ' त्ति-क्रोधाग्निना देदीप्यमान इव, एकाथिका
ग्रीष्मे-उष्णकाले विवर्तमानो-विचरन् बनेषु यमकरेणूना वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थ नामादेशजविनेयानुग्र
ताभिर्वा विविधा 'दिन्न' त्ति दत्ताः कजप्रसः-पासुहार्थे वा , ' उच्छुहा '-अवष्टभ्नाति विध्यतीत्यर्थः ,
मै_ताः-प्रहारा येषु यस्य वा स तथा 'बलरेणुधिषिह• निजाए ' त्ति-निर्यातयति समापयति , वेदनाः किं
दिनकयपंसुधाओ' त्ति पाठान्तरे तु वनरेखयो-वणांशको विधाः ?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला
विविधम्-अनेकधा ' दिन्न' ति दत्ता विश्वात्मनि व क्रीडाशरीरव्यापकत्वात् कचित्-'तितुले' त्ति पाठस्तत्र त्रीनपि
परतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पांशुधाता मनोवाकायलक्षणानांस्तुलयति जयति तुलारूढानिव वा
येन स तथा, ततः पदवयस्य कर्मधारयः, 'तुम' ति त्वम् , करोतीति वितुला कर्कशा-कर्कशद्रव्यमिवानिष्टत्यर्थः ,
तथा कुसुमैः कृतानि यानि चामरवत्कर्णपूराणि सैः परिमप्रगाढा प्रकर्षवती चण्डा-रौद्रा दुःखा-दुःखरूपा न सु
ण्डितोऽभिरामश्च यः स तथा. कचित्-' उउयकुसुम 'सि खेत्यर्थः , किमुक्नं भवति ?-दुरधिसह्या , ' दाहयकंतीए'
पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयम् , तथा मदवशेग जित्ति दाहो व्युत्क्रान्तः-उत्पन्नो यस्य स तथा स एव कसन्ति कटतटानि-गण्डतटानि क्लिन्नानि-श्राकृतानि दाहव्युत्क्रान्तिकः 'अवसट्टदुहट्टे' त्ति-आर्सवशम्-श्रात
येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितध्यानधशतामृतो-गतो दुःखार्तश्च यः स तथा, 'कणेरुए'
गन्धः-मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता त्ति-करेणुकायाः ' रत्नप्पले' त्यादि रनोत्पलवद्रतः सुकु
समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले मारकश्च यः स तथा, जपासुमनश्च श्रारलपारिजातकश्च
किंभूते ?-दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोवृक्षविशेषो लाक्षारसश्च सरसकुमं च सन्ध्याभ्ररागश्चेति
षिताः-नीरसीकृताः तरुवराः श्रीधराः-शोभाषन्तो येन द्वन्द्वः, एतेषामिव वर्णो यस्य स तथा, 'गणियार' त्ति
परिशोषिता वा तरुवराणां श्रीः-संपद् धरायां-भुवि वा येन, गणिकाकाराः-समकायाः करेणवस्तासां 'कोत्थ 'ति
पाठान्तरे-परिशोषितानि तरुवर शिवराणि येन स तथा स उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् स तथा,इह
चासौ भीमतरदर्शनीयश्चेति, तत्र भृङ्गाराणां-पक्षिविशेषाणां चेत्समासान्तो द्रष्टव्यः । 'कालधम्मुण' त्ति कालः-मरणं स ए-1
रुवता-रवं कुर्वतां भैरवो-भीमो रवः-शब्दो यस्मिन् स तथा व धर्मो-जीवपर्यायः कालधर्मः 'निव्वत्तियनामधेजो' इह थाव- तत्र, नानाविधानि पत्रकाष्ठतृणकचवराण्युतानि-उत्थाकरणेन यद्यपि समनः पूर्वोक्लो हस्तिवर्णकः सूचितस्तथापि टितानि येन स तथा स चासौ प्रतिमारुतश्व-प्रतिफलवाश्वेततावर्णकवज्यों द्रष्टव्यः,इह रक्तस्य तस्य वर्णितत्वादत- युस्तेन आदिग्ध-व्याप्त नभस्तलं-व्योम ‘पहुममाणे' ति एवाग्रे ' सत्तुस्सेहे ' इत्यादिकमतिदेश वक्ष्यति यत् |
पटुत्वादुपतापकारि यस्मिन् , पाठान्तरे उक्तविशेषणेग प्रतिपुनरिह दृश्यते ' सत्तंगे' इत्यादि तद्वाचनान्तरम् , वर्ण
मारुतेनादिग्धं नभस्तलं मगणश्च यस्मिन् स तथा, सत्र काक्षेपं तु लिखितमिति । 'लेस्साही' त्यादि तेजोलेश्या
वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृग्लाथद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः, श्रध्यवसानं-मानसी परिणतिः
शेन ये दोघा-वेदनादयस्तैोषिता-जातदोषा दृषिता था परिणामो-जीवपरिणतिः, जातिस्मरणावरणीयानि कर्मा
भ्रमन्तो विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र णि मतिज्ञानावरणीयभेदाः क्षयोपशमः-उदितानां क्षयोऽ
भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तनुदितानां विष्कम्भितोदयत्वम् ईहा-सदाभिमुखो वितर्क
माने दारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रसरः-प्रस
रणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, इत्यादि प्राग्वत् , संशिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत्
वनदवेनेति योगः, अभ्यधिकं यथा भवत्येवं भीमभैरवःस्मरण तत्संक्षिपूर्वजातिस्मरणम् , व्यस्तनिर्देशे तु संज्ञी पूर्वो
अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यभवो यत्र तत्संशिपूर्व संझीति च विशेषणं स्वरूपज्ञापनार्थम्, |
त्पतित-पतनं तेन सिक्न उद्धावमानः प्रवर्द्धमानो धगधगा. नासंक्षिनो जातिविषयं स्मरणमुत्पद्यत इति, 'अभिसमेसि' |
यमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दत्ति-अवबुध्यसे प्रत्यपराह्नः-अपरातः, "तए ण' मित्यादि
प्रबलः, पाठान्तरे-शब्दोद्धतश्च यः स तथा तेन दीप्ततरोको ग्रन्थो जातिस्मरणविशेषणमाश्रित्य वर्णितः, ' दवग्गि- यः सस्फुल्लिङ्गश्च तेन धूममालाकुलेनेति प्रतीतम् , श्वापदशजायकारण?' ति दवाग्नेः संजातस्य कारणस्य-भयहेतो
तान्तकरणेन-तद्विनाशकारिणा ज्वालाभिरालोपिता-कृनिवृत्तये इदं दवाग्निसंजातकारणार्थम् , अर्थशब्दस्य नि- ताच्छादनो निरुद्धश्च-विवक्षितदिग्गमनेन निवारितो धूमजवृत्त्यर्थत्वात् , कचित्-' दवग्गिसंताणकारण?' ति हु- नितान्धकाराद् भीतश्च यः स तथा, श्रात्मानमेध पालयतीश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयम् , ' मंडलं. त्यात्मपालः, पाठान्तरेण-श्रायवालो य' सि तत्र आतघाएसि' वृक्षाद्युपघातेन तत्करोतीत्यर्थः 'खुवेतयति व' | पालोकेन-हुतवहतापदर्शनेन महान्तौ तुश्चकिती स्तब्धत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org