________________
मंजु
मंगलाई विजय
श्रभिधानराजेन्द्रः। "मंगलाई विजए रयणलंचया रायहाणी । जं. ४ वक्षः। तदैवाऽऽवेद्य भव्यानां, व्यहार्युस्त्यक्तगौरवाः।" श्रा०क०४० "धातकीखंडे दीवे पुश्वविदेहे मंगलावईविजए णंदिग्गामो।" आर्यसमुद्रस्य शिष्ये स्वनामल्याते प्राचार्य , आर्यश्रा० म. १० । आ० चू० । " इहेव विदेहे मंगलावईविजए समुद्रस्यापि शिवमार्यमहुँ बन्दे, किंभूतमित्याहमंगलालयाए णयगए।" दर्श०१ तत्त्व । स्था० । जम्बूमन्दर- भणगं करगं करगं, पभावगै लाखदंसणगुणाणं । पूर्वस्यां शीताया महानद्या दक्षिणस्यामुत्तरस्यां च मङ्गलाव
| वंदामि अञ्जमगुं, सुयसागरपारगं धीरं ॥३०॥नं० । नीविजयं नाम चक्रवर्तिविजयमिति । स्था०८ ठा० ।
(व्याख्या 'अज्जमंगु' शब्द प्रथमभागे २११ पृष्ठे गता।) मंगलावत्त-मङ्गलाऽऽवर्त पुं० । स्वनामख्याते विजये, स्था०।।
मंगुल-मङ्गल-त्रि० । सुन्दरे, दर्श० ३ तस्व । श्रा० म०। दो मंगलावत्ता । स्था० २ ठा० ३ उ० ।
व्यः । उपा० । "इय मंगुल पायरिए,मंगुलसीसे मुणेयवे।" • मंगलावत्तविजय मङ्गलाऽऽवर्तविजय-नाजियक्षेत्रे, जं०।
स्था०४ ठा०४ उ०। कहि णं भंते ! महाविदेहे वासे मंगलाबत्ते णामं वि- मंगुवायग-मङ्गवादक-पुं० । मनुवादनकारके,प्रा०चू०११०। जए पमते? । गोयमा ! णीलवंतस्स दक्षिणेणं सीताए | मंगुस-मङ्गस पुं० । भुजपरिसर्पभेदे, प्रज्ञा० १ पद । सूत्र। उत्तरेणं णलिणकूडस्स पुरच्छिमेणं पंकाईए पच्चच्छि- मंच-मच-पु.। 'मचि' उच्छ्रये, घञ् । खट्वायाम् , स्तम्भमेणं एत्थ णं मंगलावते णामं विजए परमत्ते । जहा। न्यस्तफलकमये (शा०१ श्रु० १ अ०) वंशनिर्मिते उच्चाकच्छस्स विजए नहा एसो वि भाणिअव्यो० जाव मंग-| ऽऽसने, मञ्चः स्थूणानामुपरि स्थापितवंशकटकाऽऽदिमयो लावते अ इत्थ देवे परिवसइ, से एएणऽद्वेणं० । जं. ४
लोकप्रसिद्धः । वृ०२ उ० । प्राचा।" अकुट्टो होइ मंचो।"
स्था० ३ ठा. १ उ० । भ० । प्रेक्षणकद्रष्ट्टजनोपवेशननिमित्ते वक्षः।
मालके, झा०१श्रु०१० । श्रा० । दश । मञ्चो मञ्चस-- मंगल्ल मङ्गल्य-त्रि० । मङ्गले साधुर्मगल्यः । शा०१२०१ दृशः । योगभेदे,सू०प्र० १२ पाहु स्वाथै कन् । तत्रैव,वाच। अ० । अनर्थप्रतिघातके मङ्गलकारिणि, भ० १ श० ५ मंचामंच-मञ्चातिमश्च-पुं०। मञ्चो महोत्सवविलोकनजउ० । मङ्गल्यं दुरितोपशमसाधु । भ० २ श०१ उ० ।।
नानामुपवेशननिमित्तमालकः, अतिमञ्चस्तस्योपरि मालकः। शा० । मङ्गलाय हितं यत् । रुचिरे च । चन्दने , मङ्गला
मालकोपरिवर्तिनि मालके, “ मंचाइमंचकलिए।" कल्प गुरुणि , स्वर्णे. सिन्दूरे, दधिन च । 'सर्वमङ्गलमङ्गल्ये' इति
१ अधि० ५ क्षण । औ० । दशा० । शा० । मञ्चान व्यवहारचण्डी । अश्वत्थे, विल्वे , जीरके, मसूरके , नारिकेले, क
प्रसिद्धान द्विघाऽऽदिभूमिकाभावतोऽतिशायी मञ्चो मञ्चापित्थे, रीठाकरले च । पुं० । वाच ।
तिमञ्चस्तत्सदृशो योगोऽपि मञ्चातिमश्चः। चन्द्रसूर्ययोर्नमाङ्गल्य-न० । मङ्गलमेव मङ्गलाय हितं ष्यञ् । मङ्गले, मङ्ग
क्षत्रयोगेन जायमानेषु वृषभानुजाताऽऽदिकेषु दशसु योगेषु लसाधने च । वाच०। दुरितक्षये, साधुर्माङ्गल्यः । स्था०६ । स्वनामख्याते चतुर्थे योगे, सू०प्र० १२ पाहु । ठा। अनर्थप्रतिघातके, त्रि० । भ० ६ श० ३३ उ०। औ०निया-मश्रिका-स्त्री० । श्रासनभेदे, “निवेशयात्र तन्वति, मंगी-मडी-स्त्री० । पदजग्रामस्य सप्तसु मूच्र्छनासु प्रथम-| सत्वरं वरमश्चिके।" श्रा० क०१०। मूर्छनायाम् , स्था० ७ ठा।
मंजरी-मञ्जरी-स्त्री० । मञ्जु अच्छति । जीप । अभिनवोद्धमंगु-मङ्ग-पुं० । स्वनामख्याते प्राचार्य, श्रा० क०।
तायां सुकुमारायां पल्लवाकुररूपायां वल्लया॑म् , वाच० । तत्कथा चैवम्
औ०। श्राचा० । डीबन्तस्तु तत्र । मुक्कायाम् , तिलकल" मथुरामागमन्मङ्गु-राचार्यः श्रुतपारगः ।
तायाम् , तुलस्यां च । वाच०। धर्मोपदेशवान् लब्ध्वा, भविकप्रतिवोधकः ॥१॥ मंजरीगुंडी-मञ्जरीगुण्डी-स्त्री० । वल्लीभेदे, “ (३४५) तोसमृद्धाः श्रावका भक्त्या, भोज्यानि सरसानि च ।
मरिगुंडी य मंजरीगुंडी" पाइ० ना० १३६ गाथा। सुखेनावस्थितिस्तत्र, तस्याऽभूत्सर्वकालिकी ॥२॥
मंजार-मार्जार-पुं०। मृज-आरन् । “वक्राऽऽदावन्तः॥१ ऋद्धिरससातरूपं, ततोऽभूगौरवत्रयम् ।
२६ ॥ इति प्राकृतसूत्रेणानुस्वारः । प्रा० १ पाद । विडाले, नित्यवासी स तत्राऽऽसी-दतो लोल्याद्विशेषतः ॥ ३॥
रक्तचित्रके, खट्टासे च । ततः संज्ञायां कन् । मयूरे, वाच। श्रायुःक्षये स मृत्वाऽभू-द्यक्षो निर्धमने पुरः। ज्ञात्वाऽवधेः स्वं शिष्यान् स्वान् , संज्ञाभूमिमुपागतान् ॥४॥
मंजिद्दोणी-माञ्जिष्टद्रोणी-स्त्री० । मञ्जिष्ठरागभाजने, भ. दृष्ट्रा प्रासारयदीर्घा, जिहां बोधयितुं सुधीः ।
८श०६ उ०। तेष्वेकः सात्त्विकः साधु-रूचे त्वं कोऽसि गुह्यक !॥५॥
मंजिया-मजिका स्त्री० मध्यवर्तिनि भागे,श्रा०म०१०। स ऊचे वो गुरुर्मृत्वा, लोल्यादीदक सुरोऽभवम् । मंजु-मजु-त्रि० । मनोहरे, वाच। प्रिये, जी०३ प्रति०४ नित्यवासं ततो यूयं, परित्यज्य कृतोद्यमाः॥६॥
अधिः । रा० । ०। कोमले, भ० ६ श० ३३ उ० । कल्प० । विहरध्वं क्रियानिष्ठाः, लभध्वं मा स्म दुर्गतिम् ।
अतिकोमले, 'मंजुमंजुणा घोसेणं पडिबुज्झमाणे ।" भ०६ श्रुत्वा गुरुवचीऽदृष्ट-प्रत्यया गौरवेषु ते ॥७॥
श०३३ उ० । कल्प० ।और। सुन्दरे, पाइना०८८ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org