________________
(१७) मंजुघोस अभिधानराजेन्द्रः।
मंडलपगरण मंजुघोस-मजुघोष-त्रि०।मज्जु प्रियो घोषो यस्य सः । रा०।। वाच । अर्द्धगव्यूततृतीयान्तनामान्तररहिते प्रामे, न०। कर्णमनःसुखदायिघोषोपेते , जं. १ वक्षः। जी।
रा० । स्वार्थे कन् । तत्रैव, शा०१ श्रु०१०।१०। मंजुल-मजुल-त्रि० । मञ्ज उलच् । मनोहरे, वाच० । कोम |
मंडविय-माण्डपिक-पुं० । मण्डपाधिपे, श्री०। ले, शा०१ श्रु०१०। विपा० । स०नि० । प्रश्न । भ० ।
मंडबायण माण्डव्यायन-पुं० । गोत्रभेदे, तद्वोत्रापत्ये च । "अदु मंजुला भासंति।” मञ्जुलानि-पेशलानीति । सूत्र०१
चं० प्र० १० पाहु० १६ पाहु०पाहु० । सू०प्र० । जं०। थु०४०१ उ० । मजुलाः सुललितवर्णमनोहरा इति ।। कल्प०१ अधि०३ क्षण। पाइ०ना।
मंडल-मण्डल-न० । मडि कलच् । चक्रवाले, स्था० ३ ठा०४ मंजुलप्पलाव-मञ्जुलप्रलाप-त्र० । मञ्जुलो मधुरः प्रलापो | उ० । चक्राऽऽकारेण वेष्टने, मण्डलाऽऽकारेण विहिते पदार्थे,
जल्पो यस्य सः। मधुरजल्पे, प्रश्न०४ आश्रद्वार। द्वादशनृपचक्रे, गोले , वाच० । मण्डल वृत्तमिति । ज्ञा०१ मंजुस्सर-मन्जुस्वर-त्रि० । मञ्जुः प्रियः स्वरो यस्य । जी० श्रु० ६ ०। देशे, स्था० ५ ठा० ३ उ० । “ मण्डलं ति ३ प्रति०४ अधि० । तं० । रा० । कर्णमनःसुखदायिस्वरोपे- विसयमंडलं ।" श्राव०४०। मण्डलमिङ्कितं क्षेत्रम् । स्था० ते,जं०१ वक्षः।
७ ठा० । समुदाये, स०३४ सम। यत्र द्वावपि पादौ समी मंजूसा-मञ्जूषा-स्त्री०। मन्ज-उषन् । पेटिकायाम् , वाच०।
दक्षिणवामतोऽपसाय्य ऊरू प्रसारयति यथा मध्ये मण्डलं "वारसदीहा मंजूससंठिया जाएहवीइ मुहे।” स्था०६ ठा। भवति अन्तरा चत्वारः पादास्तन्मण्डलम् इत्युक्तलक्षणे योश्राव० । जम्बूमन्दरपूर्वस्यां शीताया महानद्या उत्तरस्या धानां स्थानभेदे, व्य०१ उ० । प्रा०म० । प्रा० चू० । नि० स्वनामख्यातायां राजधान्याम् , स्था०८ ठा० । जं० । मत | चूल । उत्त० । मण्डलं सर्वतो वृत्तिः इत्युक्तलक्षणे सैन्यव्यूहषायाम् , वाचा
भेदे, कृत्रिमरेखासनिवेशेन रचिते पदार्थे, यथा ग्रहमण्डलं दो मंजूसा । स्था० २ ठा०३ उ० ।
सर्वतोभद्रमण्डलमिति । बिम्बे, वाच० । सूर्याऽऽदीनां ममंडग-मएडक-पुं० । मडि-खुल् । पिष्टकभेदे, वाच० । मण्ड
एडले, सू० प्र०। काः सुकणिकामयाः। वृ०१उ०२ प्रक० । समितिमायास् ,
अथ मण्डलनिष्पत्तिस्वरूपमाहबृ०१उ०२ प्रक०। दक्षिणापथे कुडवार्द्धमात्रया महाप्रमाणो मण्डकः क्रियते स हेमन्तकाले अरुणोदयवेलायायग्नीष्टि- रविदुगभमणवसाओ, निप्फजइ मंडलं इहं एगं । कायां पक्त्वा धूलीजङ्घाय दीयते । बृ० १ उ० ३ प्रक० । इत्यु- तं पुण मंडलसरिसं, ति मंडलं बुच्चइ तहा हि ॥१३॥ कलक्षणे पदार्थ, वाच०।
रविद्रिकभ्रमणवशानिष्पद्यते मण्डलम् इह एकं, तमंडण-मण्डन-पुं०। मण्डयति माडि ल्युः। अलङ्कारके, वाच०
पुनर्वृत्ताऽऽकारतया मण्डलसदृशमिति हेतोर्व्यवहारेण शोभाकारिणि, स० । भावे ल्युट् । भूषायाम् , न०।
मण्डलमुच्यते । सूर्याऽऽदीनां मार्गे, मण्ड० । स्था० । वाचक मण्डनं करणाऽऽदिभिरिति । अनु० । उत्त०।
सूर्याऽऽदीनां मण्डलविष्कम्भे, मण्डलशब्देन मण्डलमंडणधाई-मण्डनधात्री-स्त्री० । मण्डिकायाम् , तद्रूपे धा- |
विष्कम्भ उच्यते । परिमाणे परिमाणवत उपचाश्रीभेदे च ।झा०१ श्रु०१०। नि० चू०।
रात् । सू० प्र० १० पाहु० ११ पाहु० पाहु० । मण्डलपमंडव (ग) मण्डप(क) पुं०।न। मडि घञ् । मण्डं भू- रिभ्रमणे, सू०प्र० १ पाहु०६ पाहु. पाहु० । वृत्ताऽऽकार षां पाति रक्षति । पा-कः । मडि कपन वा । जनवि- हृद्विशेषरूपे कुष्ठरोगभेदे , पिं० । “ संसारे से न श्रश्रामस्थाने, देवाऽऽदिगृहे, वाच० । औ० । यज्ञाऽऽदिमण्डपे, च्छर मंडले।" मण्डले चातुर्गतिकसंसारे। उत्त० ३१ अ०। प्रश्न०३ सम्ब० द्वार । नागवल्लीद्राक्षाऽऽदिभिर्वेष्टिते स्थाने, आदर्श च । वाच० । "अंकामया मंडला ।" मण्डलानि यत्र उत्त०१८ अ०। औ० । जी०। छायाद्यर्थे पटादिमये आश्रय- प्रतिबिम्बसम्भूतिः । रा०। कुक्कुरे, दश०५ अ० १ उ०। विशेषे,जी०।
सर्पभेदे च । पुं०। स्त्रियां गौरा० डीए । गण्डदूर्वायाम्, तस्स णं वणसंडस्स तत्थ तत्थ देसे तर्हि तहिं बह- वाच०। शुनि, “ (६२) साणा भसणा इंदमहकामुश्रा मंडला वे जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा णवमा- कविला" पाइ० ना०४१ गाथा। लियामंडवगा वासंतीमंडवगा दहिवासुयामंडवगा सुरिल्लि- | मंडलग्ग-पुं० । न० | मण्डलान-न०। खड्गे, (५४) "स्वग्गो मंडवगा तंबोलीमंडवगा मुहियामंडवगा णागलयामंडवगा असी किवाणं, करवाल मंडलग्गं च ।” पा०० ना० ३७ अतिमुत्तमंडवगा अप्फोयामंडवगा अमेत्तामंडवगा मालु- गाथा । “जह णाम मंडलग्गेण । " सूत्र० १ श्रु०३ १०४ यामंडवगा सामलयामडंवगा निच्चं कुसुमिया निच्चं जाव
उ० । खड्गविशेषे, प्रश्न०३ श्राश्र० द्वार । पडिरूवा। जी० ३ प्रति०४ अधि० । प्रश्न । स्था।
मंडलझयण-मण्डलाध्ययन-न० । बन्धदशानां पञ्चमेऽध्यमण्डोरपत्यं माण्डवः । गोत्रमेदे,तगोत्रापत्येच । स्था०७ ठा।
यने, स्था० १० ठा। जे मंडवा ते सत्तविहा परमत्ता । तं जहा-ते मंडवा
मंडलपगरण-मण्डलप्रकरण-न० । विनयकुशलविरचिते चते आरिट्ठा ते संमुत्ता ते हेरा ते एलावच्चा ते कं
न्द्राऽऽदिमण्डलाऽऽदिविचारप्रतिपादके ग्रन्थे, मण्ड० । डिल्ला ते खारायणा । स्था० ७ ठा० ।
पणमिश्र वीरजिणिदं, भवमंडलभमणदुक्खपरिमुक्कं । मण्डपानकर्तरित्रिका निष्पाव्याम, शूकशिम्बीभेद, स्त्री०।। चंदाइमंडलाई-विधारलवमुद्धरिस्सामि ॥१॥ मण्ड।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org