________________
मंगल
।
नाममाऽऽद्यनुसारेण सुशेयत्वाद् नोमिति भावनन्य पि द्विधा - आगमतः, नोआगमत आगमतो नन्दिपदार्थशस्तत्रोपयुक्तः । ' erryः । नोागमतस्त्वाह- भावम्मि बेत्यादि भावे भावनन्द्यां विचार्यमाणायां पुनः ' नोश्रागमतो भावमन्दी' इति शेषः । का पुनरियम् इत्याह-पञ्च शानानि । ?, आगमस्य ज्ञानपञ्चकैकदेशाचा गोशब्दस्य वेदाप्येकदेशयात्रित्वादिति भावः । इयमेव चेह नोश्रागमतो भावमङ्गलत्वेन प्रस्तुतगाचाऽऽदौ निर्दिष्टा इति गाथार्थः ॥७८॥ विशे० । म० । श्रा० म० । श्राचा० । ० चू० । दशा० । प्रव० | पं० व० । जी० । भ० । जीत० । सम्म० । जं० । ग० । पं० सं० । क० प्र० । पृ० वी० घ०१०। स्वा० उत्त० ('तित्थयरे भगते । दर्श० । । ।
सामाइय
इति आवश्यकस्य मध्यमङ्गलप्रस्तावः शब्दे इयः) मङ्गले विधानतिरूपं, स्तुतिरूपं च । तदप्येकैकं त्रिधा - कायिक, वाचिक, मानसिकं च । दशा० १ अ० । अर्ददादीनां नमस्कारे महा० २ ० पञ्चा० अदादिके च । श्राव० ।
(११) अभिधानराजेन्द्रः ।
चत्वारः पदार्था मङ्गतमिति के पते चत्वारः १ तानुपदर्श ?, या 'अरिहंता मंगल मित्यादि, अशोका 5. यष्टमहामति हार्यादिरूपां पूजामईतीत्यन्तस्ते ऽन्तो मङ्गले सितं, मा तं येषां ते सिद्धाय सिद्धा महले निर्वासाधकान योगान् मङ्गलं, साधयन्ति इति साधवस्ते च मङ्गलं, साधुग्रहणादाचार्योपा ध्याया गृहीता एव दृष्टव्याः, यतो न हि ते न साधवः, धारयतीति धर्मः । केवलमेषां विद्यत इति केवलिनः केवलिभिः सर्वज्ञैः केवलिप्रशप्तः, सर्वः प्रज्ञतः प्ररूपितः केवलिः कोसी, धर्मः श्रुतध धारिषधर्म मङ्गलम् अनेन कपिला 55दिधर्मव्य दमाह अदादीनां च महलता तेभ्य एव हितमात्सुखप्राप्तेः । आव० ४ ० " अर्हन्तो मङ्गलं मे स्युः सिद्धा मम मङ्गलम् । साधवो मङ्गलं सम्यग् जैनो धर्मोऽस्तु मङ्गलम् ||५||” नं० | पा० । “मंगलजयसइकयालोए ।" श्र० । भ० । पञ्चा० ।
।
ती० ३१ कल्प ।
चत्तारि मंगला - अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलभत्तिचित्त- मङ्गलभक्तिचित्र- त्रि० । श्रष्टानां मङ्गलानां मंगलं, केवलिपणच धम्मो मंगलं । भक्त्या विच्छित्त्या चित्रमालेखो यस्य । मङ्गलविच्छित्त्या लेखिते जी०३ प्रति०४ अधि० ।
मंगलसह मङ्गलशब्द- पुं० मङ्गलमित्येवंरूपो मङ्गलभूतो - । वा विजयसिद्धयादिशब्दो मङ्गलशब्दः । मङ्गलमित्याकार के शब्दे मङ्गलभूत विजयसिद्धयादिशन्देन च । “सोउं मङ्गलसद्द, सउणम्मि जहा उ इट्ठसिद्धि ति । " पञ्चा० ८ विव० ।
"
Jain Education International
मंगलकेड - मङ्गलकेतु - पुं० विदेहमङ्गलायतविजयमङ्गलालयाया नगर्व्याः स्वनामख्याते नृपे, “इहेच विदेहे मंगलापईबिजय मंगलालयाण नगरीए मंगलकेऊ नरवई ।” दर्श०
46
१ तत्त्व ।
मंगलग - मङ्गलक - न० । स्वस्तिकाऽऽदिके, “अटुटु मंगलगा पता संजा-सौधियसिविच्छुदियावत्तवरमाणपत्रद्दासणकलसमच्छदप्पणा । " रा० । मंगलचेइय-मङ्गलचैत्य - न० । गृहद्वारदेशाऽऽदिनिष्कुटितप्रतिमा35विके, जीत० । मंगलजयसद्दकयालोय-मङ्गल जयशब्दकृताऽऽलोक - पुं० । यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयम् । तस्मिन्, कल्प० १ अधि० ३ क्षण । मंगलडू - मङ्गलार्थ त्रि० मङ्गलेना प्राप्तुं साधयितुमि। मङ्गलेनार्थ्यते च्यते इति मङ्गलार्थः । अथवा अर्ध्यते गम्यते साध्यत इत्यर्थो, मङ्गलस्यार्थो मङ्गलार्थः । मङ्गलसाध्ये, विशे० ।
मंगलाबffere मंगलदीव मङ्गलदीप ५० माङ्गल्यदीपे पञ्चा०८ विष० । - पुं० । न० । मंगलपडिसरण - मङ्गलप्रतिसरण- मङ्गलकङ्कणे, घ० ३ अधि० । पञ्चा० ।
मंगलपाडिया - मङ्गलपाठिका श्री० । वैतालिक्यां वीणायाम, "बेयालिए वीणाए।" प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च पाय इति बिताले तालाभावे भवतीति वैतालिकी जी० ३ प्रति० ४ अधि० ।
।
मंगलपायच्छित मङ्गलप्रायश्चित्त-१०। मङ्गलं दध्यक्षतचन्दनाऽऽदि तदेव प्रायश्चित्तमिव प्रायश्चित्तम्, दुःखप्नाऽऽदि प्रतिघातकत्वेनावश्यकर्त्तव्यत्वात् । दुःस्वप्नाऽऽदिप्रतिघाता याऽऽवश्यकर्त्तव्ये दध्यक्षतचन्दनाऽऽदिके, श्री विपा० । मंगलपुर- मङ्गलपुर १० मालवदेशस्खे स्वनामध्याते पुरे,
। मंगला - मङ्गला श्री० दुर्गायाम्, हरिद्रायाम, दूर्वाग्राम, पतिव्रतायाम्, वाच० । सुमतिजिनस्य जनत्यां च । प्रव० ११ द्वार । श्रव० । स० । नं० ।
।
मंगलालया- मङ्गलाऽऽलया श्री० । मङ्गलायती विजयशेषस्था - । यां स्वनामख्यातायां नगर्थ्याम्, “इहेव विदेहे मंगलावईविजर मंगलाला नयरी मंगलकेऊ सरवई। " दर्श० १ तस्य । "धाय दीये पुण्यविदेदे मंगलालपार रायरीए मंगलाविजय दिणामी संनिपेसो " आ०० अ० । १ दर्श० । मंगलाबई - मङ्गलावती- श्री० । जम्बूद्वीपविदेह पुष्कलावतीविजयपुण्डरी किणी नगरी नृपतेर्वज्रसेनस्य धारण्यपरनामधयायां स्वनामख्यातायाम् श्रग्रमहिष्याम् आ००१श्र० । ० म० । दशार्णपुरनगर नृपतेर्दशार्णभद्रस्य स्वनामख्यातायामग्र महिष्याम् आ० चू० १ श्र० । दो मंगलावई। स्था० २ ठा० ३ उ० । मंगलावईकूड - मङ्गलावती कूट- न० । जम्बूद्वीपसौमनसवक्षस्कापर्वतस्य स्वनामच्या कुटे, मलावतीविजयदेवस्य म लावती कूटमिति । जं० ४ वक्ष० । स्था० । मंगलावईविजय मङ्गलावतीविजय पुं०। जम्बूही पसीमन - वयज्ञस्कारपर्वतमङ्गलायती कूटस्थे स्वनामख्याते देवे, स्था० ७ ठा० । स्वनामख्याते चक्रवर्तिविजय क्षेत्रे च । न० ।
"
For Private & Personal Use Only
"
www.jainelibrary.org