________________
मंगल
मंगल
,
द्रष्टव्यमेव द्रव्यरूपतया पर्यायाणां परस्परमभेदात् । इति रीतस्वरूपम् तेन विशेषतो यथा तत् पूज्यम्, नैवसितराणि । इति गाथा ऽर्थः ॥ ५६ ॥ गाथाऽर्थः ॥ ५५ ॥
अथवा भावमङ्गलादिकारणत्वात् नामाऽऽदीम्पपि भावमङ्गलाssदिरूपाण्येव, इति दर्शयन्नाहअहवा नामं -ठवणा- दव्वाई भावमंगलंऽगाई | पाएण भावमंगल परिणामनिमित्तभावाओ ॥ ५६ ॥ अथवा नाम-स्थापना- द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि का रणनि । कुतः ?, इत्याह-'पारण इत्यादि' भावमङ्गलपरिणामो भाषमहलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो या तनिमित्तभावात् तत्कारणत्वादित्यर्थः । यच यस्य कार णं तत् तद्व्यपदेशं लभत एव यथा ' श्रायुर्धृतम्' ' रूपको भोजनम्' इत्यादि लिष्टकर्मणां केषाञ्चिद् नामाऽऽदीनि भावमङ्गलकारणानि न भवन्त्यपि इति प्रायोग्रहणम् । मङ्गलविचार प्रकान्तः तेन मायमलकारणानि नामाssदीन्युक्तानि यावता भावेन्द्राऽऽदेरपि तानि कारणत्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्ग लाऽऽदिकारणत्वाद् नामा दीन्यपि तपाये इति भावस्य वस्तुत्यसाधने नामा35 दीनामपि तत्कारणत्वात् तद् न तूयते । इति गाथा ऽर्थः ॥ ५६ ॥ अथ नामाऽऽदीनां भावमङ्गलकारणत्वे उदाहरणान्याह - जह मंगलाभिहाणं, सिद्धं विजयं जिदिनामं च । सो पेयप, जिसपडिमालक्खणाईणि ५७ परिनिव्यमणिदेहं भव्वजइजनं सुवन्नमल्लाई । दश भावमङ्गल परिणामो होइ पाएण ॥ ५८ ॥ यथेत्युदाहरणोपदर्शनार्थः तद्यथेत्यर्थः । मङ्गलमिति - ब्दरूपमभिधानम्, तथा 'सिद्ध' सिद्धाऽभिधानम्, विजयाऽभिधानम् निन्द्राऽऽदिनाम च केनचिदुरितं श्रुत्वा कस्यचित् प्रायेण सम्यग्दर्शनाऽऽदिको भावमङ्गल परिणामो भवति इति नाम्नो भावमङ्गलकारत्वे उदाहरणम् । तथा प्रेय चाऽवलोक्य जिनप्रतिमासचयाऽऽदीनि जिनप्रतिमालस्तिकादीनी आदिशम्यादनमारपदाऽऽदिपरिग्रहः भावमङ्गलपरिणामो भवतीत्यत्राऽपि संबध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । श्रथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह-परिनिर्वृतो मुक्तिं गतो योऽसौ मुनिस्तद्देहम् तथा भव्ययतिर्भविष्यद्यतिपर्यायो वोऽसी जनस्तम्, तथा सुवर्णमाल्याऽऽदि च दृष्ट्वा प्रायेण सम्यग्दर्शनाऽऽदिभावमङ्गलपरिणामो भवतीति । श्रतस्तत्कारणत्वाद् नामाऽऽदीन्यपि भावमङ्गलानि इति स्थितम् । इति गाथाद्वयाऽर्थः ॥ ५७ ॥ ५८ ॥
"
,
"
ननु नामाऽऽदीन्यपि यदि भावमङ्गलानि तर्हि किं तान्यपि तीर्थंकराssदिवत् पूज्यानि ?, इत्याशङ्कया ऽऽह
किं पुरा तमतिय-मश्चन्तं च न जमोऽमिहागाई । विवरी भाव, तेण विसेसेण तं पुत्रं ॥ ५६ ॥ नामादीन्युपयुक्या भावमङ्गलानि कि पुनः यो विशेषः स उच्यते तदभिधानाऽऽविषयमनैकान्तिकम् समोदितफलसाधने निश्वयाऽभावात् तथाऽस्यन्तिकं च यतो न भवति श्रात्यन्तिकप्रकर्ष प्राप्ततथाविधविशिष्टफलसाधकत्वाभावात् । भावे भावविषयं तु मङ्गलमुक्तविप
Jain Education International
"
( १५ ) अभिधानराजेन्द्रः ।
"
3
तदेवं भिन्नवस्तुषु विशेषतश्चिन्त्यमानानां नामाऽऽदीनां प्रधानतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुषु प्रत्येकं चतुर्णामप्यमीषां सद्भावः प्राप्यत एच इति दर्शय
नाह
हवा वत्थुभिहाणं, नामं ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो ॥ ६० ॥ अथवा सर्वस्यापि घट-पटा55 दिवस्तुनो यदाऽऽत्मीयमभि धानं तद् नाम यथोर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घटः, आतानवितानीभूततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैय सर्वस्य वस्तुनो निज आकारः भाविकपाला 35 विकार्यापेक्ष या तु या (से) तस्य सर्वस्याऽपि वस्तुनः कारणता हेतुता तद् द्रव्यम्, “भूतस्य भाविनो वाः भावस्य हि कारण तु यलोके । तद् द्रव्यम्” इति वचनात् । मृत्पिण्डाऽऽदिवस्तुनस्तु कार्या3पनं जन्यत्वाऽऽपन्नं तदेव घटा ऽऽदिकं सर्वे वस्तु भावो ऽभिधी यतेः भवनं भाव इति कृत्वा । इत्थे सबै वस्तु चतूरूपाऽविनाभूतं एम् एवमेव सम्यग्दर्शनव्यवस्थानात् सर्वनयसमूदा35त्मकत्वाजिनमतस्य । तदेवं सर्वस्याऽपि वस्तुनश्चतूरूपतायां किमुच्यते 'इह भावो श्चिय वत्थं, तयत्थसुन्नेहिं किं व सेसेहिं ।' इत्यादि न ह्येकस्मिमेव वस्तुत्येककालं विद्यमानानां पर्यायाणां मध्ये ' श्रयं वस्तु' 'अपरस्त्ववस्तु, इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः । इति गाथाऽर्थः ॥ ६० ॥ विशे० ।
तदेवमवसितं प्रासङ्गिकम् । प्रकृतमुच्यते तच्चेदम्-पूर्व नोश्रागमतो भावमङ्गलं नोशन्दस्य सर्वनिषेधवचनत्वे विपु क्षायिकाऽऽदिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञानदर्शनचा - रित्रोपयोगः, एकदेशवचने पुनस्तस्याऽर्द्धनमस्काराऽऽदिज्ञानक्रियाविमिश्रपरिणामः प्रोक्लः । साम्प्रतं नोशब्दस्यैकदेशवाचित्वे नागमतो भावमङ्गलं ज्ञानपञ्चकरूपा नन्द्यपि भवतीति दर्शयन्नाह -
मंगलमहवा नन्दी, चउव्विहा मंगलं च सा नेया । दव्ये तूरसमुदओ, मावम्मि य पंच नाणाई ॥ ७८ ॥ सूत्रस्य सूचकत्याद् नोआगमतो भावमङ्गलस्यैव च प्रस्तु सत्यादमलने मोमतो भावमङ्गलमिति द्रव्यम् । अथवाशब्दस्तु पूर्वोक्लपक्षत्रयापेक्षया विकल्पार्थः, ततधायम थेः- यदि वा नोश्रागमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत् ?, इत्यादी नदी, नन्दन्ति समृद्धिमवाप्नुवन्ति भ प्राणिनो ऽनयेति वा नन्दी इयं च सूत्रे सामान्योक्कापपि व्याख्यानतो विशेषप्रतिपसेरिह शानपकरूपा गृह्यते। सामारूपेण तु वियमानाऽसौ मङ्गलवद् नामा 45दितुर्विधानयति तदेवाह चउन्वित्यादि तत्र नन्दी, इति यत् कस्य चिदू नाम क्रियते सा नामनन्दी अक्षादिषु स्थापिता स्था पनानन्दी । इयनन्दी तु विविधा-आगमतः, नोआगमतब्ध | तत्राऽगमती नदीपात्रो ऽनुपयुक्तः, नोचागमतस्तु भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्या द्वादशप्रकारस्तुसमुदयः । तद्यथा - "भंभा-मुगुन्द-महल, कडंब-झल्लरि-हुडक-कंसाला । फाइल तलिमा सो संखो परायो घारसमो " ॥ १ ॥ इह च 'दब्वे तूर समुदश्रो' इत्यनेन श-भव्यशरीरव्यतिरिक्ता नन्दी धेऽपि दर्शिता, नामयन्यादिस्वरूपं पू
|
।
For Private & Personal Use Only
www.jainelibrary.org