________________
मंगल
अथाऽन्येन प्रकारेणा 53द्द
ade aमुकारी- इनाण किरिया विमिस्सपरिणामो । arerana is, जम्हा से आगमो देसे ॥ ५१ ॥ अथ गोआगमतो भावमङ्गलाधिकारे नमस्करणं न मस्कारोऽर्द्वदादिप्रणतिरित्यर्थः, स श्रादिर्येषां स्तोत्राऽऽदीनां ते नमस्काराऽऽदयस्तेषु ज्ञानोपयोगो नमस्कारादिज्ञानम् क्रिया शिरसि करकमलमुकुलविधानाऽऽदिका, नमस्कारा55 दिशानं च क्रिया च नमस्कारा 55 विज्ञानक्रियेताभ्यां विमिश्रवासी परिणामध स किम इत्याह-'नो' इत्यादि । ? चैत्यवन्दनाऽद्यपस्थायां यो नमस्काराऽऽदिज्ञान क्रियामि श्रितपरिणामः स नोश्रागमतो भावमङ्गलं भण्यत इत्यर्थः । कुतः ?, इत्याह-यस्मात् (से) तस्यैव भावतः परिणामस्याऽगमो नमस्कारा 35 विज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे पर्तते नोशब्द हैकदेशवचनः । इति गाथाऽर्थः ॥ ५१ ॥
"
(१४) अभिधान राजेन्द्रः ।
तदेवमुपदर्शितं नाम-स्थापना- द्रव्य-भावभेदतश्चतुर्विधं म ङ्गलम्। पतेषु च नामाऽऽदिमङ्गलेण्याद्यत्रयस्याऽन्योऽन्यमभेदं पश्यन् परः प्रेरयति
,
अभिहायं दव्व तवत्थसुब्रत्तणं च तुल्लाई । को भाववत्रियाणं, नामाई पहविसेसो १ ।। ५२ ।। भाववर्जितानां भावमेकं वर्जयित्वा शेषायां नामाऽऽदीनां नाम-स्थापना- द्रव्याणामित्यर्थः, कः प्रतिविशेषः ?; न कश्चि दित्यर्थः । कुतः ? इति चेत् उच्यते यत एतानि त्रिष्यपि तुल्यानि कानि पुनस्तानि , इत्याह-अभिधाने तावद् नाम त्रिष्वपि तुल्यम्, नामपति पदार्थे, स्थापनायां इज्ये व मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यत्वमपि त्रिष्वपि तुल्यम्, यतः- “ जस्स गं जीवस्स वा जीवस्स वा मंगलं ति नाम कीरह।" इत्यादि वचनाद् नामनि तावद् द्रव्यमेवाऽभिसंबध्यते, स्थापनायामपि " यत् स्थाप्यते " इति वचनाद् द्रव्यमेवायोज्यते तुइयविद्यत एव इति त्रिष्वपि द्रव्यत्वस्य तुल्यता । तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं च त्रिष्वपि समानम्, नाम-स्थापनाद्रव्येषु भावमङ्गलस्याऽभावात् । तस्मादभिधान- द्रव्यत्व-भा वार्थत्वानां समानत्वाद नाम स्थापना- द्रव्याणां परस्प रमभेदः भावे तु तदन्यत्वं नास्ति। इत्येतावताना Hrssदिभ्यो विशेष्यत इति भावः । इति गाथाऽर्थः ॥ ५२ ॥ परेशेयमविशेषे प्रेरितेोविशेषः तमभिधित्सुः सूरिराह
-
Jain Education International
गारोऽभिप्पा, बुद्धी किरिया फलं च पाएण । जह दीसह उवशिंदे, न तहा नामे न दविदे ।। ५३ ।। यथा स्थापनेन्द्रे श्राकारो लोचनसहस्र - कुण्डल- किरीटशचीसंनिधान-करकुलिशधारण- सिंहासनाऽध्यासनाऽऽदिजनितातिशयो देदसौन्दर्यभावो दृश्यते, तथा स्थापनाकर्तु यथा सतेन्द्राभिप्राय विलोक्यते, तथा इष्टु यथा तदाकारदर्शनादिन्द्र बुद्धिरुपजायतेः यथा चैनमुपसेवमानानां परिबुद्धी नमस्करा 55दिका किया वीच्यते,
"
मंगल फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्यादिकम् न तथा नामेन्द्रे नाऽपि इज्येन्द्रे ततो नाम-इस्याभ्यां तायर व्य एव भेदः स्थापनाया इति भावः । इति गाथाऽर्थः ॥ ५३ ॥ तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिधित्सुराह-
भावस्स कारण जह, दव्वं भावो न तस्स पजाओ | उपयोगपरिणइमओ, न तहा नामं न वा ठवया ॥ ५४ ॥ यथाऽनुपयुक्तवक्लृप्रभृतिकं साधुद्रव्येन्द्राऽऽदिकं वा द्रव्यं भावस्योपयोगरूपस्य भाषेन्द्रपरितिरूपस्य वा यथासं स्पेन कारणं निमित्तं भवति यथा च उपयोगपरिणामचो ति उपयोगमयो भावेन्द्रपरिणतिमवध भाषो यथासं स्पेन तस्याऽनुपयुक्तमभूतिकस्य साधुयेन्द्राऽऽविक स्य वा द्रव्यस्य पर्यायो धर्मो भवति न तथा नाम, नाऽपि स्थापनेति । इदमुक्तं भवति यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्योपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि योपयोगलक्षको भावस्तस्थाऽनुपयुक् रूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रः सन् भावेन्द्ररूपायाः परिणतेः कारणं भवति सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यावो भवतिन तथा नाम-स्थापने। अतस्ताभ्यां द्रव्यस्य भेदः नाम्नस्तु स्थापना- द्रव्याभ्यां भेद: सामर्थ्यादेवाऽवसीयत इति। तदेवं यद्यपि परप्रेरितप्रकारेण नाम-स्थापनाद्रव्याणामभेद:, तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव नहि दुग्धताऽऽदीनां त्वादिभेदेपि माधुर्यादिनाऽपि न भेदः, अन धर्माध्यासित्वा वस्तुन इति भावः । इति गाथा ॥२४॥ तदेवं भेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण प्रकारे
णाऽऽह परः
इह भावो च्चिय वत्युं तयत्थसुन्नेहिं किं व सेसेहिं ? | नामाद विभावा, जं ते वि हु वत्थुपआया ॥ ५५ ॥ इह नामाऽऽदिविचारे प्रकान्ते भाव एव वस्तु, विवक्षिताधक्रियासाधकत्वात् उभयसम्मतवस्तुचत् न हि भावेन्द्र वद् विवक्षितार्थसाधनसमर्थ गोपालदारकाऽऽद्या नामेन्द्राssयतः किमन शेपर्भावार्थशून्यैर्नामाऽऽमिन किचिदित्यर्थः । अत्रोत्तरमाह- 'नामादओ' इत्यादि । इदमु भवति यदि सामान्येनैव भावो वस्तुत्येनाऽभ्युपगम्यत तदा सिसायता, यतो नामाऽऽदयोऽपि आदिशब्दात् स्थापना- इव्यपरिग्रहः भाषाः भावविशेष इत्यर्थः । कु इत्याह-यद्यस्मात् तेऽपि नामाऽऽदयो वस्तुनः प या धर्माः, तथाहि प्रविशिष्टे इन्द्रवस्तुन्युच्चरिते नामाऽऽदिकं भेदचतुष्टयमपि प्रतीयते किमनेन नामन्द्रो विवक्षितः
3
"
होस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा ?, इति । ततः सामान्यस्येन्द्र पस्तुनचत्वारोऽयमी पर्यायाः इति नामाऽद यो भावविशेष एव इति भावस्य वस्तुसाधने न किञ्चिद नः सूयते पर्यायः भेदः भाव इत्यनर्थान्तरत्वात् । अथ पि शिष्टार्थक्रियासाधकं भावेन्द्राऽऽदिकं भावमाश्रित्य वस्तुत्वं साध्यते, तथाऽपि न काचित् क्षतिः, यतो भावेन्द्राऽऽदेर्भावस्य विशिक्रियानिर्वर्तकत्वे नामेन्द्राऽऽदिपर्यायासामपि तद्
For Private & Personal Use Only
www.jainelibrary.org