________________
मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार यातो जूहातो विप्पहणे वणदवजालापारद्धे उण्हेण त- | सुधूमाउलासु दिसासु जाव मंडलवाए ब्व, तते ण पएहाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए रिब्भमंते भीते तत्थे जाव संजायभए बहहिं हत्थीहि उन्विग्गे संजातभए सव्वतो समंता अाधावमाणे परिधा- य० जाव कलभियाहि य सद्धिं संपरिवुडे सम्बतो समंता वमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं दिसो दिसि विप्पलाइत्था । तते णं तव मेहा ! तंवणपाणियपाए उइन्नो । तत्थ णं तुम मेहा! तीरमतिगते पा- दवं पासित्ता अयमेयारूवे अज्झथिए . जाव समुप्पणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने । तत्थ णं त-| जित्था । कहिं णं मन्ने मए अयमेयारूवे अग्गि मं मेहा! पाणियं पाइस्सामि त्ति कह हत्थं पसारेसि, से णुभृयपुव्वे ?, तव मेहा! लेस्साहिं विसुज्झमाणीहि अवि य ते हत्थे उदगं न पावति । तते णं तुम मेहा ! पुण- ज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिरवि कार्य पच्चुद्धरिस्सामीति कट्ट बलियतरायं पंकसि जाणं कम्माणं खोवसमेणं ईहापूहमग्गणगवेसणं करेखुत्ते । तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिज्जू- | माणस्स सन्निपुब्वे जातिसरणे समुप्पज्जित्था । तते णं दे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्प- तुम मेहा ! एयमटुं सम्मं अभिसमेसि, एवं खलु मया हारेहिं विप्परद्धे समाणे तं चेव महद्दहं पाणीयं पाएउं| अतीए दोच्चे भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे समोयरेति । तते णं से कलभए तुम पासति २ ता तं पु- वेयङगिरिपायमूले जाव तत्थ णं महया अयमयारूवे वरं सुमरति २ त्ता आसुरुत्ते रुद्वे कुविए चंडिकिए मिसि- अग्गिसंभवे समणुभूए । तते णं तुम मेहा ! तस्सेव दिवमिसेमाणे जेणेव तुमं तेणेव उवागच्छति २ ता तुमं तिक्खेहि सस्स पुवावरणहकालसमयंसि नियएणं जूहेणं सद्धिं दंतमसलेहिं तिक्खत्तो पिद्धतो उच्छभति उच्छभित्ता पुन्च- समन्नागए यावि होत्था । तते णं तुम मेहा! वेरं निजाएति २त्ता हडतुडे पाणियं पिवति २ ता जामेव जाव सन्निजाइसमरणे चउदंते मेरुप्पभे नाम हत्थी होत्था । दिसि पाउन्भूए तामेव दिसि पडिगए । तते णं तब मेहा ! तते णं तुझ मेहा ! अयमयारूवे अज्झथिए० जाव ससरीरगंसि वेयणा पाउब्भवित्था उजला विउला तिउला मुप्पञ्जित्था-तं से यं खलु मम इयाणिं गंगाए महानदीए कक्खडा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहव- दाहिणिलंसि कूलंसि विझगिरिपायमले दवग्गिसंताकंतीए यावि विहरित्था । तते णं तुमं मेहा! तं उज्जलं णकारणट्ठा सएणं जूहेणं महालयं मंडलं घाइत्तए ति
जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सीसं वा- कहु एवं संपेहसि २त्ता सुहं मुहेणं विहरसि । सते णं तुससतं परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं में मेहा ! अनया कयाई पढमपाउमंसि महावुद्विकार्यकिच्चा इहेव जबुद्दीव भारहे वासे दाहिणभरहे गंगाए म- सि सनिवइयसि गंगाए महानदीए अरमामते बहूहि हहाणदीए दाहिणे कूले विझगिरिपायमले एगणं मत्तवर- स्थीहिं० जाव कलभियाहि य सत्तेहि य हथिसएहिं संपगंधहत्थिणा एगाए गयवरकरेणुए कुच्छिसि गयकलभए | रिखुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं जणिते । तते णं सा गयकलभिया णवण्हं मासाणं! घाएसि । जं तत्थ तणं वा पत्त वा कट्ठ वा कटए वा वसंतमासम्मि तुमं पायाया । तते णं तुम मेहा ! गम्भवा- लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं साओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्प- तिखुत्तो पाहुणिय एगते एडेमि २ ता पाएणं उद्धवसि लरत्तसूमालए जासुमणारत्तपारिजातयलक्खारससरसकुंकु- हत्थेणं गएहसि । तते णं तुम मेहा ! तस्सेव मंमसंझन्भरागवन्ने इडे णिगस्स जूहवइणो गणियायारकणे डलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ल कूले रुकोत्थहत्थी अणेगहत्थिसयसंपरिबुडे रम्मेसु गिरिकाणणे- विझगिरिपायमूले गिरीसु य • जाव विहरसि । तते णं सु सुहं सुहेणं विहरसि । तते णं तुम मेहा! उम्मुक्कबालभावे मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तसि महावुट्टिजोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जहं| कायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छमि सयमेव पडिवञ्जसि । तते णं तुमं मेहा! वणयरेहिं निव्वत्तिय | २ ता दोचं पितचं पि मंडलं घाएसि २ ता एवं चरिम वा नामधेज्जे०जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था । तत्थ रत्तंसि महावुट्ठिकार्यसि सन्निवइयमाणंसि जेणेव से मंडले णं तुम मेहा! सत्तंगपइट्टिए तहेव. जाव पडिरूचे । तत्थ तेणेव उवागच्छसि २ ना दोचं पितचं पिमंडलघायंक णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेबच्चं. जात्र तत्थ तणं वा जाव सुहं मुहेण विहरसि । अह मेहा ! तुमं
परमेत्था । ततं णं तुमं अन्नया कयाइ गिम्ह- | गइंदभावम्मि वट्टमाणो कमेणं नलिणिवण विविहणगरे हेमते कालसमयंसि जेट्टामले वणदवजालापलिनेसु वणंऽनेस कुंदलोद्धउद्धतत्मारपउरम्मि अनिकंते अहिणवे गिम्हमम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org