________________
( ४१७ ) अभिधानराजेन्द्रः ।
मेहकुमार
कुमार यंसि पते वियट्टमासु वणेसु वणकरेणुविविहदिष्ाकय- चिल्लला य तं वणदवं निट्ठियं ०जाव विज्झायं पासंति पंघाओ तुमं उउयकुसुमकयन्चामरकनपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभि - जणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिगरकरपयंडे परिसोसियतरुवर सिहर भी मतरदंसखिज्जे भिंगाररवंत भेरवरवे खाणा विहपत्तकट्ठतरणकयवरुद्धतपइमारुयाइद्धनहयलदुमगणे वाउलियादारुणतरे तरहावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसजे व दारुम्मि गिम्हे मारुतवसपसरपसरियवियंभिएणं अन्भहियभीमभेरवरवप्पगारेणं महुधारापडिय - सित्तउद्धायमाणधगधगधगंतसदुदुएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंत करणेणं अन्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीयो आयवालोय महंततुंत्रइयपुन्नकम्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेो व्व पवणोल्लियमहल्लरूवो जेणेव क
२ ता अग्गिभयविष्यमुक्ा तहाए य छुहाए य परम्भाहया समाणा मंडलातो पडिनिक्खमंति२त्ता सव्वतो समंता विप्पसरित्था, (तए णं ते बहवे हत्थि • जान छुहाए य परम्भाया समाणा तत्र मंडलाओ पडिनिक्खमंति २ ता दिसो दिसिं विसरित्था । ) तए गं तुमं मेहा ! जुन्ने जराजञ्जरिदेहे सिढिलवलितया पिसिद्धगते दुब्बले किलंते जुंजिए पिवासिते अथामे अब अपरक्कमे अ चकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामि ति कट्टु पाए पसारेमाणे विज्जुहते विव रयतगिरिप्पन्भारे धरतिलसि सव्वंगेहि य सन्निवइए । तते णं तत्र मेहा ! सरीरगंसि वेणा पाउन्भूता उजला ० जाव दाहवकंतिए यावि विहरसि । तते गं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्निराईदियाई वेयणं वेएमाणे विहरित्ता एवं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीये दीवे भारहे वासे रायगिहे नयरे सेणियस्स रनो धारिणीए देवीए कुच्छिसि कुमारताए पच्चायाए । (सूत्र - ३२ )
ते पुरा दवग्गिभयभीयहियएवं अवगयतणप्पएसरु-क्खो रुक्खुदेसो दवग्गिसंताणकारणडाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो १। तते गुं तुमं मेहा ! अन्नया कयाई कमेणं पंचसु उउस समतिक्कंतेसु ग्रिम्हकालसम्यंसि जेट्ठामूलं मासे पायवसंघससमु ट्ठिए जाव संवट्टिएस मियसुपक्खिसरीसिवेसु दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहिं हत्थीहि य सार्द्धं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं असे बहवे सीहा य वग्धा य विगा य दीविया य अच्छा य तरच्छा य पारासराय सरभा य सियाला विराला सुखहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविट्ठा अग्गिभयविहुया गया बिलधम्मेणं चिद्वैति । तए णं तुमं मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २ त्ता तेहिं बहूहिं सीहिं० जाव चिल्ललए हिय एगयओ बिलधम्मेणं चिट्ठसि । तते गं तुमं मेहा ! पाएणं गतं कंडुइस्सामित्ति कट्टु पाए उक्खिते तंसि च यं अंतरंसि अनेहिं बलन्तेर्हि सत्तेहिं पणोलिञ्जमाणे २ ससए अणुष्पविट्टे । तते गं तुमं मेहा ! गायं कंडता पुणरवि पायं पडिनिक्खमिस्सामि त्ति कट्टु तं ससयं अणुपविट्ठ पाससि २ ता पाणाणुकंपाए भूयाशुकंपाए जीवाणुकंपाए सत्ताणुकंपाए सो पाए अंतरा चैव संधारिए, नो चेवणं शिक्खिते । तते गं तुमं मेहा ! ताए पाणाणुकंपाए ० जाव सत्ताणुकंपाए संसारे परित्ती कते मासाउ निबद्धे । तते गं से वणवे अद्धातिजाति रातिंदियाई तं वर्ण झामेइ २ त्ता निट्ठिए उवरए उवसंते विकाए यावि होत्था । तते गं ते बहवे सीहा य ० जाव
१०५
Jain Education International
For Private
'मेहाइ' ति हे मेघ ! इति, एवमभिलाप्य महावीरस्तमवादीत् -' से गुण 'मित्यादि, श्रथ नूनं निश्चितं मेघ ! श्रस्ति एषोऽर्थः ? 'हंते 'ति कमलामन्त्रणे येोऽर्थ इति मेघेनोत्तरमदायि । 'वनचरकैः' शवरादिभिः, 'संखे' त्यादि विशेषणं प्रागिव ' सतुस्सेहे ' सप्तहस्तोच्छ्रितः, नवायतोनवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकर पुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा, समः - श्रविषमगात्रः सुसंस्थितो विशिष्टसंस्थानः, पाठान्तरेण सौम्यसम्मितः तत्र सौम्यः श्ररौद्राकारो नीरोगो वा सम्मितः- प्रमाणोपेताङ्गः, पुरतः - श्रग्रतः उदद्यः- उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा श्रासनानि-स्कन्धादीनि यस्य स तथा पृष्ठतः - पश्चाद्भागे वराह इवशूकर इव वराहः अवनतत्वात् श्रजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा अच्छिद्र कुक्षिः मांसलत्वात्, अलम्बकुक्षिरपलक्षणवियोगात्, 'पलस्बलं बोयराहरकरे ' सि-प्रलम्बे च लम्बी च क्रमेणोदरं च जठरमधरकरौ च श्रोष्टहस्ती तेरिव अधरकरौ यस्य स तथा धनुः पृष्ठाकृतिः- आरोपियस्य स तथा, पाठान्तरे - [ प्र ] लम्बौ लम्बोदरस्येव गणपतज्यधनुराकारं विशिष्टं प्रधानं प्रष्टुं यस्य स तथा आलीनानि सुशिष्टानि प्रमाणयुक्तानि वर्त्तितानि-वृत्तानि पीवराणि - उपचितानि गात्राणि - अङ्गानि अपराणि-वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा अथवा थालीनादि विशेषं गात्रम् - उरः अपरश्व-पश्चाद्भागो यस्य स तथा वाचनान्तरे विशेषणद्वयमिदम् श्रभ्युद्धता- उन्नता मुकुलमलिकेव- कोरकावस्थविचक्लिकुसुमवद्धवलाध दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिका धवलदन्तः, श्रानामितं यच्चापं धनुस्तस्येव ललितं-विलासो यस्याः सा तथा, सा च संवक्षिता च संवलन्ती सङ्कोचिता वा अप्रसुण्डा सुरडा
Personal Use Only
www.jainelibrary.org