________________
मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार न बहिः स तथा सङ्कल्पो-विकल्पः समुत्पन्नः प्रागारमध्ये- ट्टियाहि य कलभेहि य कलभियाहि य सद्धि संपरिगेहमध्ये वसामि अधितिष्ठामि , पाठान्तरतो-गारमध्ये | वुडे हथिसहस्सणायए देसए पागट्ठी पढवए जूहबई श्रावसामि, 'श्राढायंति' श्राद्रियन्ते परिजानन्ति' यदुतायमे
वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हथिकलमावविध इति 'सकारयंति' सत्कारयन्ति च वस्त्रादिभिरभ्यर्च- | यन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान्
णं आहेवचं . जाव विहरसि । तते णं तुम मेहा! णिजीवादीन् ,हेतून्-तद्गमकानन्वयव्यतिरेकलक्षणान्,प्रश्नान्-प- च्चप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे यैनुयोगान् कारणानि-उपपत्तिमात्राणि व्याकरणानि-परेण | कामभोगतिसिए बहहिं हत्थीहि य० जाव संपरिवुडे वेप्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति ईषत् संलपन्ति मुहुर्मु-| यगिरिपायमले गिरीसु य दरीसु य कुहरेसु य कंदहुः, 'अदुत्तरं च ण'ति,अथवा-परम्-'एय संपेहेइत्ति संप्रेक्षते पर्यालोचयति — अट्टदुहवसट्टमाणसगए ' त्ति आर्तन
रासु य उज्झरेसु य निझरेसु य वियरएसु य गद्दासु ध्यानविशेषेण दुःखार्त-दुःखपीडितं वशात-विकल्पवश-| य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेसु मुपगतं यन्मानसं तद्गतः-प्राप्तो यः स तथा, निरयप्रति- य तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य रूपिकां च नरकसदृशीं दुःखसाधर्म्यात् तां रजनी क्ष
पम्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य पयति-गमयति ।
वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य तते णं मेहातिसमणे भगवं महावीरे मेहं कुमारं एवं
पार मह कुमार एव | जूहेसु य संगमेसु य वावीसु य पोक्खरिणीसु य दीहिबदासी-से गुणं तुमं मेहा ! राश्रो पुब्बरतावरत्तका- यासु य गुंजालियासु य सरेसु य सरपंतियासु य सरलसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए सरपंतियासु य वणयरएहिं दिनवियारे बहूहिं हत्थीहि य जाव महालियं च णं राई णो संचाएसि मुहुत्तमवि जाव सद्धिं संपरिबुडे बहुविहतरुपल्लवपउरपाणियतणे अच्छि निमीलावेत्तए । तते णं तुब्भं मेहा ! इमे एया- निब्भए निरुव्विग्गे सुहं सुहेणं विहरसि । तते णं तुम मेहा! रूवे अब्भत्थिए समुप्पजित्था-जया णं अहं अगारम- अन्नया कयाइ पाउसवरिसारत्तसरयहेमंतवसंतेसु कमेण ज्झे वसामि तया णं मम समणा निग्गंथा आ
पंचसु उउसु समतिकतेसु गिम्हकालसमयंसि जेट्ठामूलदायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवि- मासे पायवघंससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगत्ता आगाराओं अणगारियं पव्वयामि तप्पभितिं च णं| दीविएणं महाभयंकरेणं हयवहेणं वणदवजालासंपलितेमम समणा णो आढायंति जाव नो परियाणंति अ- |
सु वणंऽतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिदुत्तरं च णं समणा निग्गंथा राम्रो अप्पेगतिया वाय- एस छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अन्तो २ णाए जाव पायरयरेणुगंडियं करेंति. तं से यं खलु मम मियायमाशोस मयकहितविगाटकिमियकमनटीवियागकल्लं पाउप्पभायाए समणं भगवं महावीरं आपुच्छित्ता खीणपाणीयंतेसु वर्णतेसु भिंगारकदीणकंदियरवेसु खरफरुपुणरवि आगारमझे आवसित्तए ति कडु एवं संपेहेसि २ सअणिहरिद्ववाहितविहुमग्गेसु दुमग्गेसु तण्हावसमुक्तपक्ख त्ता अट्टदुहट्टवसट्टमाणसे०जाव रयणी खवेसि २ त्ता जेणा- पयडियजिब्भतालुयअसंपुडिततुंडपक्खिसंघेसु ससंतेसु गिमेव अहं तेणामेव हव्वमागए? , से पूर्ण मेहा !एस म्हउण्हवायखरफरुसचम्ममारुयसुक्कतणपत्तकयवरवाउलिअत्थे समटे ?, हंता अत्थे समटे । एवं खलु मेहा! तुम भमंतदित्तसंभंतसावयाउलमिगतएहाबद्धचिएहपट्टेसु गिइओ तच्चे अईए भवग्गहणे वेयड्ढागिरिपायमूले वणय- विरेस संवट्टिएसु तत्थ भियपसयसिरीसिवेसु अवदालिरेहिं णिव्वत्तियणामधेजे से ते संखदलउज्जलविमलनि- यवयणविवरणिल्लालियग्गजीहे महंततुंबइयपुनको संम्मलदहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवा- कुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरमियसगए दसपरिणाहे सत्तंगपतिहिए सोमे समिए सुरूवे पुरतो देणं फोडयंतेव अंबरतलं पायदइरएणं कंपयंतेव मेइणिउदग्गे समूसियसिरे सुहासणे पिट्ठो वराहे अजिया- तलं विणिम्मुयमाणे य सीयारं सव्यतो समंता वल्लिविकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराह- | याणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहणि णोलारकरे धणुपट्टागिइविसिट्ठपुढे अल्लीणपमाणजुत्तवट्टियापी- यंते विणदुरटे व्व परवरिंदे वायाइद्वे ब्व पोए मंडलवाबरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुनसुचारुकुम्म- ए ब्व पारब्भमत आभक्खण लडाणयर प चलणे पंडुरसुबिसुद्धनिद्धणिरुवहयर्विसतिणहे छइंते सु- णे २ बहूहिँ हत्थीहि य जाच सद्धिं दिसो दिसि विप्पमेरुप्पभे नामं हत्थिराया होत्था । तत्थ णं तुम मेहा ! | लाइत्था। तत्थ णं तुम मेहा ! जुन्ने जराजजरियदेहे पाउरे बहुहिं हत्थीहि य हत्थीणियाहि य लोट्टएहि य लो- जुंजिए पिवासिए दुबले किलंते नहसुइए मूढदिसाए स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org