________________
( ४१४ ) अभिधान राजेन्द्रः ।
मेहकुमार
इचरणकरणजायामायावत्तियं धम्ममाइक्खियं । तते समये भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति सयमेव आयार० जाव धम्ममातिक्खड़ एवं देवाणुपिया ! गंतव्वं चिट्ठितव्यं णिसीयव्वं तुयट्टियां भुंजिrai भासियoi एवं उट्ठाय उट्ठाय पाणेहिं भूतेहिं जीहिं सत्तेहिं संजमेणं संजमितव्वं असि च गं अट्ठे गो पमादेयन्त्रं । तते गं से मेहे कुमारे समणस्स भगक्यो महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएस सिम्म सम्मं पडिवजह तमाणाए तह गच्छइ तह चिट्ठइ० जाव उट्ठाय उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ । ( सूत्र - ३० ) जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता गारा अणगारयं पव्वइए तस्स णं दिवसस्स पुव्वावरहका समयंसि समणाणं निग्गंथाणं आहारातिणि
-
सेजासंधारry विभजमाणेसु मेहकुमारस्स दारमूले संथार जाए यावि होत्था । तते गं समया सिग्गंथा पुव्वरत्तावरतकालसमयंसि वायणाए पुच्छणाए परियदृणा धम्मा जोगचिंताए य उच्चारस्स य पासवणस्स
अगच्छमाणाय निग्गच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कार्यसि अप्पेगतिया ओलंडेंति अप्पेगइया पोलंडर अप्पेगतिया पायरयरेणुगुंडियं करेंति । एवं महालियं च गं रयणीं मेहे कुमारे णौ संचाएति खणमवि अच्छि निमीलित्त ततें वस्त्र मेहस्स कुमारस्स अयमेयारूवे अन्भत्थिए • जाव समुपखित्था एवं खलु अहं सेणियस्स रनो पुत्ते धारिणी देवीए नए मेहे ० जाव समण्याए तं जया गं
अगरम वसामि तथा णं मम समणा णिग्गंथा श्राढायंति परिजाणंति सकारेंति सम्माति अट्ठाई हेऊर्ति परिणातिं कारणाई वाकराई यातिक्खंति इट्ठाहिं कंताहि वग्गूहिं आवेंति संलवेंति, जप्पभितिं च णं श्रहं मुंडे भत्ता आगारा अणगारियं पव्त्रइए तप्पभिति चणं मम समया नो आढायंति० जाव नो संलवंति । अदुत्तरं च णं मम समणा शिग्गंथा राम्रो 'पुव्वरत्तावरतकालसमयंसि वायणाए पुच्छरणाए ०जाव महालियं च णं रतिं नो संचाभिणिमीलावेत्तए, तं सेयं खलु मज् कल पाउपभायाए रयणीए ०जाव तेयसा जलते समयं भगवं महावीरं पुच्छित्ता पुणरवि आगारमज्भे वसित्त एति कट्टु एवं संपति २ ता हट्टवसट्टमाणस गए freeusरूवियं च णं तं रयरिंग खवेइ २ त्ता कल्लं पाउपभायाए सुविमलाए रयणीए ०जाव तेयसा जलते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ ता
Jain Education International
For Private
मेहकुमार
तिक्खुत्तो श्रदाहिणं पदाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता जाव पज्जुवासइ । (सूत्र - ३१ )
श्रादीप्तः - ईषद् दीप्तः प्रदीप्तः - प्रकर्षेण दीप्त श्रदीप्तप्रदीप्तोअत्यन्तप्रदीप्त इति भावः, ' गाहावर ' त्ति गृहपतिः 'भियायमाणंसि ' त्ति धमायमाने भाण्डं - परायं हिरण्यादि अल्पभारम्, पाठान्तरे - श्रल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकम् 'श्रयाए 'ति श्रात्मनः 'पच्छा पुरा य' त्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके जीवलोके, अथवा पश्चालोके श्रागामिजन्मनि पुरालोके इहैव जन्मनि, पाठान्तरे- 'पछाउरस्स' त्ति पश्चादग्निभयोत्तरकालम् श्रातुरस्य-बुभुक्षादिभिः पीडितस्येति । एगे भराडे' ति एकम् श्रद्वितीयं भा एडमिव भाण्डं 'सयमेवे' त्यादि-स्वयमेव प्रवाजितं वेषदानेन श्रात्मानम् इति गम्यते भावे वा क्तः प्रत्ययः प्रत्राजनमित्यर्थः, मुण्डितं - शिरोलोचेन सेधितं-निष्पादितं करण प्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, श्राचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो - भिक्षाटनं विनयःप्रतीतो वैनयिकं तत्फलं कर्मक्षयादि चरणं व्रतादि करणंपिण्डविशुद्धयादि यात्रा - संयमयात्रा मात्रा तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः वर्त्तनं यस्मिन्नसौ आचारगोचर विनयवैनयिकचरण करणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातम् श्रभिहितम्, ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धम्मैमाख्याति कथमित्याह - एवं गन्तव्यं युगमात्रभून्यस्तदृष्टिनेत्यर्थः ' एवं चिट्ठियव्वं ति शुद्धभूमौ ऊर्ध्वस्थानेन स्थातव्यम्, एवं निपीदितव्यम् उपवेष्टव्यं संदेशक भूमिप्रमार्जनादिन्यारणपूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोतरपट्टयोर्बायेनेत्यर्थः एवं त्वग्वर्त्तितव्यं - शयनीयं सामायिकाद्युच्चाहुपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः भोक्तव्यंवेदनादिकारणतोऽङ्गारादिदोषरहितमित्यर्थः, भाषितव्यंहितमितमधुरादिविशेषणतः एवमुत्थायोत्थाय - प्रमादनिद्राव्यपोहेन विबुद्धय २ प्राणादिषु विषयेषु संयमो - रक्षा तेन संयन्तव्यम् ' -संयतितव्यमिति तत्र - " प्राणा द्वित्रिचतुः प्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पञ्चे न्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः ॥ १ ॥ " किं बहुना ? अस्मिन् प्राणादिसंयमे न प्रमादयितव्यम् उद्यम एव कार्य इत्यर्थः । प्रत्यपराह्नकालसमयो - विकालः, ' श्रहाराइणियाए ति यथा रत्नाधिकतया यथाज्ये ष्ठमित्यर्थः, शय्या - शयनं तदर्थ संस्तारकभूमयः, अथवा - शय्यायां वसतौ संस्तारकाः शय्यासंस्तारका वाचनायै-वाचनार्थ धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा-धव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तःप्रविशन्तो निर्गच्छन्तश्चाऽऽलयादिति गम्यते, 'ओलंडिति, त्ति उल्लङ्घयन्ति 'पोलंडेन्ति' त्ति प्रकर्षेण द्विस्त्रिवल्लङ्घयन्तीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा तद्वेगात् रेणुना गुण्डि - तो यः स तथा तं कुर्वन्ति । एवं महालियं च तं रयगि ति' इति महती च रजनीं यावदिति शेषः मेघकुमारो 'नो संचापति' त्ति न शक्नोति क्षणमप्यक्षि निमीलयितुम्निद्राकरणायेति श्रध्यात्मिकः - आत्मविषयश्चिन्तितः स्मरः रूप प्रार्थित अभिलाषात्मकः मनोगतः- मनस्येव वर्तते यो
Personal Use Only
,
"
www.jainelibrary.org