________________
( ४१३ ) अभिधान राजेन्द्रः ।
मेहकुमार
ति पाठः, तत्र - रथसङ्गेली - रथसमूहः । ' तर गं से मेहे कुमारे अब्भागयभिंगारे ' इत्यादि वर्णकोपसंहारवचनमिति न पुनरुक्तम् 'सव्वीप' त्यादि दोहदावसरे व्याख्यातम् शङ्गः प्रतीतः, पणवो-भाण्डानां पटहः, पटहस्तु प्रतीत एव, भेरी-ढक्काकारा झल्लरी-वलयाकारा खरमुद्दी - काहला हुडका प्रतीता महाप्रमाणो मईलो मुरजः, स एव लघुदङ्गो, दुन्दुभिः भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो महाध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन श्रर्थार्थिनो-द्रव्यार्थिनः कामार्थिनः - शब्दरूपार्थिनः भोगार्थिनः गन्धरसस्पशर्थिनः लाभार्थिनः - सामान्येन लाभेप्सवः किल्विषिकाःपातकफलवन्तो निःस्वान्धपवादयः कारोटिका: -- कापालिकाः करो -- राजदेयं द्रव्यं तद्वहन्ति ये ते करवाहिकाः करेण वा बाधिताः पीडिता ये ते करवाधिताः, शंखवादनशिल्पमेषामिति शांखिकाः शंखो वा विद्यते येषां माङ्गल्यचन्दनाधारभूतः ते शांखिकाः, चक्रं प्रहरणमेषामिति चा किकाः योद्धारः चक्रं वाऽस्ति येषां ते चाक्रिका:- कुम्भकारतैलिकादयः चक्रं वोपदर्श्य याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, लाङ्गलिकाः हालिकाः लाङ्गलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद् येषां ते लाङ्गलिकाःकापटिकविशेषाः मुखमङ्गलानि -चाटुवचनानि ये कुर्वन्ति वे मुखमाङ्गलिकाः पुण्यमाणवा-नग्नाचार्या, बर्द्धमानकाः स्कन्धारोपित पुरुषाः, इट्ठाही त्यादि पूर्ववत् 'जियविग्धो fa य साहि' ति इहैव संबन्धः, श्रपि च-जितविघ्नः त्वं हेदेव ! अथवा देवानां सिद्धेश्च मध्ये वस श्रासस्व, 'निहरणाहि, त्ति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याहतपसा - अनशनादिना किंभूतः सन् ? धृत्या चित्तस्वास्थ्येन धणियं ति श्रत्यर्थे पाठान्तरेण बलिका --हढा बद्धा कक्षा येन स तथा मल्लं हि प्रतिमल्लो मुष्ट्यादिना करन वस्त्रादिदृढवद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेन - शुक्लेनाप्रमत्तः सन् तथा पावय' ति प्राप्नुहि वितिमिरम् - अपगताज्ञानतिमिरपटलं नास्मादुत्तरमस्तीति अनुत्तरं केवलज्ञानं गच्छ व मोक्षं परं पदं शास्वतमचलं चेत्येवं चकारस्य सम्बन्धः किं कृत्वा ?, हत्वा परिषहचमूं—परिषहसैन्यम्, समित्यलङ्कारे, अथवा किंभूतस्त्वं ?--हन्ता विनाशकः परिषहचमूनाम् । तते तस्स मेहस्स कुमारस्स श्रम्मापियरो मेहं कुमारं पुरो कट्टु णामेव समणे भगवं महावीरे तेणामेव उवागच्छति २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति २ चा वंदति नर्मसंति २ ता एवं वदासी-एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इट्ठे कंते ० जाव जीविया उसासए हिययसंदिजणए उंच - पुपि दुल्हे सवण्याए किमंग ! पुरण दरिसणयाए ?, से जहानामए उप्पलेति वा परमेति वा कुमुदेति वा पंकेजाए जले संवडिए नोवलिप्पर पंकरएणं गोवलिप्पइ जलरए एवामेव मेहे कुमारे कामेसु जाए भोगेसु संबुड्ढे नोवलिप्पति कामरणं, नोवलिप्पति भोगरएणं, एस गं देवा
१०४
Jain Education International
For Private
मेहकुमार
या संसारगे भीए जन्मणजरभरणाणं इच्छ देवाप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतित्तए, अम्हे गं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाप्पिया ! सिस्सभिक्खं । तणं से समणे भगवं महावीरे मेहस्स कुमारस्स - म्मापिउएहिं एवं वुत्ते ससाणे एयम सम्मं पडिसुखेति । तते गं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं श्रवकमति २ तासयमेव आभरणमल्लालंकारं ओमुयति । तते णं से मेहकुमारस्स माया हंसलक्खणं पडसाडए आभरणमल्लालंकारं पडिच्छति २ ता हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं सूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ बिलवमाणी २ एवं वदासी- जतियव्वं जाया ! घडियव्वं जाया ! परिक्कमियव्वं जाया ! अस्सि चट्ठे नो पमादेयव्वं श्रहं पिणं एमेव मग्गे भवउ ति कट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नर्मसंति २ ता जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया । (सूत्र - २६ )
' एगे पुते' इति धारिण्यपेक्षया, 'श्रेणिकस्य बहुपुत्रत्वात् जीवितोच्छ्रासको हृदयनन्दिजनकः, उत्पलमिति वा - नीलोत्पलं पद्ममिति वा - श्रादित्यबोध्यं कुमुदमिति वा चन्द्रबोध्यम् । 'जइयव्व' मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यों हे जात ! पुत्र ! घटितव्यम् - श्रप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च - पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः किमुक्तं भवति ?एतस्मिन्नर्थे - प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति ।
ततेां से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २ ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति २ ता समणं भगवं महावीरं तिक्खुत्तो
याहिणं पयाहिणं करेति २ ता वंदति नम॑सति २ ता एवं वदासी - आलित्ते णं भंते । लोए पलित्ते गं भंते ! लोए आलितपलिते गं भंते ! लोए जराए मरणेण य से जहाणामए केई गाहावती गारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोलगुरुए तं गहाय आयाए एगंत अवकमति एस मेणिस्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए - स्साए श्रणुगामियत्ताए भविस्सति एवमेव मम वि एगे आया भंडे इट्ठे कंते पिए मणुने मरणामे एस मे निस्थारिए समाणे संसारवोच्छेयकरे भविस्सति । तं इच्छामिणं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव श्रायारगोयरविण -
Personal Use Only
www.jainelibrary.org