________________
HHHHHHHH
(४०८) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार कत्वेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति | म्भवर्जितानामत एव कापुरुषाणां कुत्सितनराणां, विशेषणयास्ताः संयमभयोद्वेगकारिकाः संयमस्य दुष्करत्वप्रति- द्वयं तु कण्व्यम्, पूर्वोक्कमेवार्थमाह-दुरनुचरं-दुःखासेव्यं पादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमवादिष्टाम्- नैर्ग्रन्थं प्रवचनमिति प्रकृतं , कस्येत्याह-प्राकृतजनस्य , 'निग्गंथे' त्यादि , निर्ग्रन्थाः साधवस्तेषामिदं नैर्ग्रन्थं प्र- एतदेव व्यतिरेकेणाह-'नो चेव ण ' नैव धीरस्य-साहवचनमेव प्राषचनं सद्भ्यो हितं सत्यं सद्भूतं वा नास्मा- सिकस्य दुरनुचरमिति प्रकृतम् , एतदेव वाक्यान्तरेणाहदुसरं-प्रधानतरं विद्यत इत्यनुत्तरम् , अन्यदप्यनुत्तरं भ- निश्चितं-निश्चयवद् व्यवसितं-व्यवसायः कर्म यस्य स विष्यतीत्याह-कैवलिकं केवलम्-अद्वितीयं केवलिप्रणीत- तथा तस्य, 'एत्थ' त्ति अत्र नैर्ग्रन्थे प्रवचने किं दुष्कर?, स्वाद्वा कैवलिकं प्रतिपूर्णम्-अपवर्गप्रापकैर्गुणैर्भूतं नयन- न किञ्चित् दुरनुचरमित्यर्थः, कस्यामित्याह- करणतायां' शीलं नैयायिकं मोक्षगमकमित्यर्थः, न्याये वा भवं नैया- करणानां-संयमव्यापाराणां भावः करणता तस्यां, संयमयिकं मोक्षगमकमित्यर्थः संशुद्ध सामस्त्येन शुद्धमेकान्ता-| योगेषु मध्ये इत्यर्थः, तत्-तस्मादिच्छाम्यम्ब ! तात! । कलङ्कमित्यर्थः शल्यानि मायादीनि कृन्ततीति शल्यकर्तनं । तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति सेधनं सिद्धिः हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्गः अहितकर्मविच्युतेरुपायः, यान्ति तदिति यानं निरुपम
बहूहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आयानं निर्यानं सिद्धिक्षेत्रं तन्मार्गों निर्याणमार्गः एवं नि
घवणाहि य पन्त्रवणाहि य सन्नवणाहि य विनवणाहि य णमार्गोऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमि- आपवित्तए वा पनवित्तए वा सन्नवित्तए वा विनवित्तए ति सर्वदुःखप्रक्षीणमार्गः सकलाशर्मक्षयोपायः अहिरिव ए- वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो कोऽन्तो निश्चयो यस्याः सा एकान्ता सा दृष्टिः बुद्धि
ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए, तते यस्मिनिर्भन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकम् । अद्विपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एक
णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संनिश्चया रष्टिः दृक् यस्य स एकान्तदृष्टिकः क्षुरप्र इव एक
चिट्ठति तते ण से सेणिए राया कोडुंबियपुरिसे सद्दावेधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् , पा- ति २ ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! ठान्तरेण-एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा,लो
मेहस्स कुमारस्स महत्थं महग्यं महरिहं विउलं रायाभिहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करं चरणमिति भावः, वालुकाकवल
सेयं उवट्ठवेह, तते ण ते कोडुंबियपुरिसा जाव ते वि इव निरास्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनम् , गङ्गेव |
तहेव उवट्ठवेंति, तते णं से सेणिए राया बहूहिं गणणामहानदी प्रतिश्रोतसा गमन प्रतिश्रोतोगमनं तद्रावस्त- यगंदंडणायगेहि य० जाव संपरिखुडे मेहं कुमारं अट्ठसएणं त्ता तया, प्रतिधोतोगममेन गङ्गेव दुस्तरं प्रवचनमनुपा- सोवन्त्रियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुलयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति ती- वनरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुबक्ष्णं खगकुन्तादिकं चङ्क्रमितव्यम्-आक्रमणीयं यदेत
नमणिमयाणं कलसाणं रुप्पमणिमयाणं कलसाणं प्रवचनं तदिति, तथा खङ्गादि क्रमितुमशक्यमे
सुवन्नरुप्पमणिमयाणं कलसाणं भोमजाणं कलसाणं षमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकं लम्बयितव्यम्-अवलम्बनीयं प्रवचनं गुरु,
सव्वोदएहिं सब्वमट्टियाहि सवपुप्फेहिं सव्वगंधेहि कलम्बनमिव दुष्करं तदिति भावः, असिधारायां सं- सब्बमल्लेहिं सव्वासहीहि य सिद्धत्थएहि य सव्विचरणीयमित्येवंरूपं यवृतं-नियमस्तदसिधाराव्रतं च- डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादिरितव्यम्-आसव्यं यदेतत्प्रवचमानुपालनं तदेतद्दष्कर
तरवेणं महया महया रायाभिसेएणं अभिसिंचति २ ताकमित्यर्थः, कस्मादेतस्य दुष्करत्वमत उच्यते 'नो य कप्पई'
रयल जाव कटु एवं वदासी-जयजयणंदा ! जयत्यादि, 'रइए व ' त्ति औद्दशिकभेदस्तच मोदकचूर्णादिपुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षभक्तं यद्भि
जय भद्दा ! जय दाभद्दा ! भई ते अजियं जिणेहि तुकार्थ दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारम्- जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सअरण्यं बईलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददाति
तुपक्खं जियं च पालेहि मित्तपक्खं० जाव भरहो इव तद् ग्लामभक्तम् , मूलानि पद्मसिन्नाटिकादीनां कन्दाः
मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामासूरणादयः फलानि-म्रफलादीनि बीजानि-शाल्यादीनि हरितं-मधुरतणकटुभाण्डादि भोक्नु वा पातुं वा नालं
गरनगर० जाव सन्निवेसाणं आहेवचं० जाच विह-. न समर्थः शीताद्यधिसोढुमिति योगः, रोगाः-कुष्ठादयः राहि त्ति कट्टु जयजयसदं पउंजंति, तते णं से मेहे
| राया जाते महया० जाव विहरति, तते णं तस्स मेहस्स न ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् , ' एवं खलु अ-|
२, एव खलु अ-1 रनो अम्मापितरो एवं वदासी-भण जाया ! कि दलम्मयाओ !' इत्यादि यथा लोहचर्वणाद्युपमया दुरनुचरंदुःखासव्यं नैर्ग्रन्थम् प्रवचनं भवद्भिरुक्तमेवं-दुग्नुचरमेव, |
| यामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे केषां ?-क्रीवाना-मन्दसंहननानां कातराणां--चित्तावष्ट- (मन्ते), तते णं से मेहे राया अम्मापितरो एवं व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org