________________
( ४०६ ) अभिधान राजेन्द्रः ।
Jain Education International
मेहकुमार
दासी - इच्छामि णं अम्मयाओ ! कुत्तियावणाश्रो रयहरणं पडिग्गहगं च उवह कासवयं च सहावेह, तते गं से सेखिए राया कोईचियपुरिसे सहावेति सदावेत्ता एवं वदासी - गच्छह णं तुभे देवाणुप्पिया ! सिरिघरातो तिन सय सहस्सातिं गहाय दोहिं सयमहस्सेहिं कुत्तिया - वाओ रयहरणं पडिग्गहगं च उवणेह सय सहस्सेणं कासवयं सहावेह, तते गं ते कोईचियपुरिसा सेखिए रना एवं वृत्ता समाणा हट्टतुट्टा सिरिघराओ तिनि सयसहस्सातिं गहाय कुत्तियावरणाओ दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च वर्णेति सयसहस्सेणं कासवयं सद्दावेंति, ते रंग से कासव तेहिं कोटुंबिय पुरिसेहिं सदाविए समाणे हट्ठे ० जाव हयहियए रहाते कतबलिकम्मे कयकोउमंगलपायच्छत्ते सुद्धप्पावेसातिं वत्थाई मंगलाई पत्ररपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिएररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटावलिमराया तेणामेव उवागच्छति २ ता सेखियं रायं करयलहुरमणहरसरं सुभकंतदरिसणिजं निउणोविय मिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइखेतियापमंजलि कट्टु एवं वयासी - संदिसह गं देवागुप्पिया ! जं भए करणिजं, तते ं से सेखिए राया कासवयं एवं वरिगयाभिरामं विजाहरजमलजंतजुत्तं पित्र अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिमाणं भिब्भिसमाणं दासी - गच्छाहि गं तुमं देवाणुप्पिया ! सुरभिणा गंधोचक्खु लोयलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं are fra हत्थपाए पक्खालेह सेयाए चउप्फालाए पोचवलं वेतियं पुरिससहस्सवाहिणीं सीयं उबद्ववेह, त तीए मुहं बंधेता मेहस्स कुमारस्स चउरंगुलवजे क्खिमणप।उग्गे अग्गकेसे कप्पेहि, तते गं से कासव से ग ते कोचियपुरिसा हट्टतुट्ठा ० जाव उबट्ठवेंति, तते णं से मे कुमारे सीयं दुरूहति २ ता सीहासणवरगए पुररिना एवं वृत्ते समाणे हट्ठ ० जाब हियए ० जाव पत्थाभिमुहे सन्निसन्ने, तते गं तस्स मेहस्स कुमारस्स माडिसुति २ त्ता सुरभिणा गंधोदरखं हत्थपाए पक्खा - या रहाता कयबलिकम्मा ०जाव अप्पमहग्घाभरणालंकि लेति २ त्ता सुद्धवत्थेणं मुहं बंधति २ ता परेणं जत्तेणं यसरीरा सीयं दुरूहति २ ता मेहस्स कुमारस्स दाहि मेहस्स कुमारस्स चउरंगुलवजे क्खिमणपाउग्गे अरगपासे भासांसि निसीयति, तते णं तस्स मेहस्स कुमाकैसे कप्पति, तते रंग तस्स मेहस्स कुमारस्स माया महरिरस्स अंधाती रयहरणं च पडिग्गहगं च गहाय सीयं हेणं हंसलक्खणेणं पडसाडणं असे पडिच्छति २ दुरूहति २ चा मेहस्स कुमारस्य वामे पासे भद्दासरांसि त्ता सुरभिणा गंधोदणं पक्खालेति २ त्ता सरसेणं गो- निसीयति, तते गं तस्स मेहस्स कुमारस्स पिट्ठतो एगा सीसचंदणेणं चच्चा आदलयति २ ता सेयाए पो - वरतरुणी सिंगारागारचारुवेसा संगयगयहसियमणियचेती बंधेति २ तारयणसमुग्गयंसि पक्खिवति २ ता यिविलासला बुल्लावनिउजु त्तोवयारकुसला आमेलगमंजूसाए पक्खिवति २त्ता हारवारिधारसिंदुवारछिन्नम्भु - जमलजुयलवट्टियन्भुन्नयपीणरतियसंठितपचहरा हिमत्तावलिपगासाई अंनई विणिम्मुयमाणी २ रोयमाणी २ रययकुंदेंदुपगासं सकोरंटमल्लदामधवलं श्रयवत्तं गहाय कंदमाणी २ क्लवमाणी २ एवं बदासी- एस अहं सलीगं ओहारेमाणी २ चिट्ठति, तते गं तस्स मेहस्स मेहस्स कुमारस्स प्रभुदयमु य उस्सवेसु य पव्वेस य कुमारस्स दुवे वरतरुणीओ सिंगारागारचास्बेसाओ० जाव तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे कुसलाओ सीयं दुरूहंति २ ता मेहस्स कुमारस्स उभ दरिस भविस्स त्ति कट्टु उस्सीसा मूले ठवेति तते पासि नाणामणिकरण गरयण महरिहतवणिज्जुअल विचित्तणं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरा - दंडाओ चिल्लियाओ सुहुमवरदीहबालाओ संखकुंददगरयवक्रमणं सीहासणं रयावैति मेहं कुमारं दो पि तच्चं अमयमहिय फेणपुंजसन्निगासाओ चामराओ गहाय सलीलं पिपीयएहिं कलसेहिं एहावेति २ ता पम्हलमुकुहारेमाणी २ चिति तते गं तस्स महकुमारस्स मालाए गंधकासाइयाए गायातिं लूति २ चा सर- १- दूरुदति इत्यपि पाठ: ।
"
"
२०३
मेहकुमार सेणं गोसीसचंदणं गायातिं अणुलिंपति २ तानासानीसासवायबोज्यं० जाव हंसलक्खणं पडगसाडगं नियंसेंति २ चा हारं पिद्धति २ ता श्रद्धहारं पिद्धति २त्ता गावलिं मुत्तावलिं कणगावलि रयणावलिं पालनं पायपलंचं कडगाई तुडिगाई केउरातिं अंगयातिं दसमुद्दियागतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउडं पिरार्द्धति २ ता दिव्वं सुमणदामं पिद्धति २ ता दद्दुरमलयसुंधिए गंधे पिणद्धंति, तते णं तं मेहं कुमारं गंठिमवेहिमपूरिमसंघाइमेण चउब्विणं मल्लेणं कप्परुक्खर्ग पिव अलंकितविभूसियं करेंति, तते रंग से सेखिए राया कोइंबिय पुरिसे सहावेति २ ता एवं वयासी - खिप्पामेव भो देवाप्पिया ! रोगखंभसयसन्निविद्धं लीलट्ठियसा लभंजियागं ईहामिगउस भतुरयन र मगरविहगवालगकिन्न
For Private
Personal Use Only
www.jainelibrary.org