________________
(४०७) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार ग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवि- पद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽभिभूतो-ठयाप्तः,शटनं-कुयए वा रइयए वा दुभिक्खभत्ते वा कंतारभत्ते वा बद्द
प्ठादिना अङ्गुल्यादेः पतनं-बाहादेः खङ्गच्छेदादिना विध्वंलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे
सन-क्षयः एते एव धर्मा यस्य स तथा, पश्चात्-विवक्षि
तकालात्परतः 'पुरं च 'त्ति पूर्वतश्च णमलंकृतौ 'अवस्सवा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए विप्पजहणिजे' अवश्यं त्याज्यः । 'से के णं 'जाणइ' त्ति अथ वा पायए वा, तुमं च णं जाया ! सुहसमुचिए णो चेव णं को जानाति ? न कोऽपीत्यर्थः, अम्ब तातक ! पूर्व-पित्रोः दुहसमुचिए णालं सीयं णालं उपहं णालं खुहं णालं
पुत्रस्य चान्योऽन्यतः गमनाय परलोके उत्सहते कः पश्चाद्गम
नाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चाम्रियते इत्यर्थः पिवासं णालं वाइयपित्तियसिभियसनिवाइयविविहे रो
वाचनान्तरे-मेघकुमारभार्षावर्णक एवमुपलभ्यते 'इमाश्रो ते गायके उच्चावए गामकंटए वावीसं परीसहोवसग्गे उदि- जायाओ विपुलकुलबालियानो कलाकुसलसव्वकाललालियने सम्म अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए सुहोइयाश्रो मद्दवगुणजुत्तनिउणविणोवयारपंडियवियफ्खकामभोग ततो पच्छा भुत्तभोगी समणस्स भगवओ महा
णाओ' पण्डितानां मध्ये विचणाः पण्डितविचक्षणाः अवीरस्स जाव पव्वतिस्ससि, तते ण से मेहे कुमार अम्मा
तिपण्डिता इत्यर्थः ' मंजुलमियमहुरभणियहसियविप्पेक्सि
यगइविलासवट्टियविसारयाओ' मञ्जुलं-कोमलं शब्दतः पिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव | मित-परिमितं मधुरम्-अकठोरमर्थतो यद्भणितं तत्तथा रंग तं अम्मयाओ! जनं तुम्भे ममं एवं वदह एस णं अवस्थित-विशिष्टस्थिति शेष कण्ठयम् 'अविकलकुलसीलजाया ! निग्गंथे पावयणे सचे अणुत्तरे० पुणरवि तं चेव
सालिणीश्रो विसुद्धकुलवंससंताणतंतुवद्धणपगब्भुन्भवप्प
भाविणीश्रो' विशुद्धकुलवंश एव सन्तानतन्तुः विस्तारवत्सजाव तो पच्छा भुत्तभोगी समणस्स भगवओ महावी
न्तुः तद्बर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवःरस्स० जाव पव्वइस्ससि, एवं खलु अम्मयात्रो ! णिग्गंथे | संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासां ताः पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिब- तथा ' मणोणुकूलहिययइच्छियायो ' मनोऽनुकूलाश्च ता द्वाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स हो
हृदयेनेप्सिताश्चेति कर्मधारयः, ' अट्ठ तुझगुणवल्लहा
श्रो' गुणैर्वल्लभा यास्तास्तथा 'भजाओ उनमाओ निश्चं चेव णं धीरस्स निच्छियस्स ववसियस्स एत्थं किं
भावाणुरत्ता सव्वंगसुंदरीओ'त्ति 'माणुस्सगा कामभोदुक्करं करणयाए ? तं इच्छामि णं अम्मयात्रो! तु- ग' त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषब्भेहिं अन्भणुनाए समाणे समणस्स भगवो जाव | शरीराण्यभिप्रेतानि अशुचयः अशुचिकारणत्वात् वान्तंपव्वइत्तए । (सूत्र-२७)
वमनं तदाश्रवन्तीति बान्ताश्रवाः एवमन्यान्यपि , नवरं 'जाय ' त्ति हे पुत्र ! इष्टः इच्छाविषयत्वात् कान्तः कम
पित्तं प्रतीतं खेलो निष्ठीवनं शुक्रं-सप्तमो धातुः शोणितंनीयत्वात् प्रियः प्रेमनिबन्धनत्वात् मनसा ज्ञायसे उपादेय
रक्तं दुरूपाणि-विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रतयेति मनोशः मनसा अभ्यसे-गम्यस इति मनोऽमः, स्थैर्य-1 तिपूर्णाः उच्चारः-पुरीषं प्रस्रवणं-मूत्रं खलः-प्रतीतः गुणयोगात् स्थैर्यो वैश्वासिको-विश्वासस्थानं संमतः कार्य- सिङ्घाणो-नासिकामलः वान्तादिकानि प्रतीतान्यतेभ्यः करणे बहुमतः बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाऽस्तोक- संभवः-उत्पत्तिर्येषां ते तथा · इमे य ते ' इत्यादि, तया मतो बहुमतः, कार्यविधानस्य पश्चादपि मतोऽनुमतः, इदं च ते आर्यकः पितामहः प्रार्यकः दितुः पितामहः पि'भाण्डकरण्डकसमानो' भाण्डम्-श्राभरणं, रत्नमिव रत्नं तृप्रार्यकः-पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तमनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः , रत्नभूतः था, अथवा-श्रार्यकप्रार्यकपितृणां यः पर्यायः परिपाटिरिचिन्तामणिरत्नादिकल्पो जीवितमस्माकमुच्छासयसि-बर्द्ध- त्यनान्तरं तेनागतं यत्तत्तथा, ' अग्गिसाहिए ' इत्यादि, यसीति जीवितोन्लासः स एव जीवितोच्लासिकः, अग्नेः स्वामिनश्च साधारणं 'दाइय' त्ति दायादाः पुत्रादयः, वाचनान्तरे तु-'जीविउस्सइए'त्ति-जीवितस्योत्सव इव जी- एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थ पर्यायान्तरेणाहवतोत्सवः स एव जीवितोत्सविकः,हृदयानन्दजननः उदुम्बर- · अग्गिसामराणे ' इत्यादि, शटनं वस्त्रादेरतिस्थगितस्यपुण्यं लभ्यं भवति अतस्तेनोपमानं, 'जाव ताव श्रम्हहिं जी-| पतन-वर्णादिविनाशः विध्वंसनं च-प्रकृतेरुच्छेदः धर्मो वामो'त्ति इह भुव तावद्भोगान् यावद्वयं जीवाम इत्येताव. यस्य तत्तथा, ' जाहे नो संचाएति ति ' यदा न शक्नुतैव विवक्षितसिद्धौ यत्पुनः तावत् शब्दस्योच्चारणं तद्भाषा- वन्तौ. 'बहूहि विसए' त्यादि, बहीभिः विषयाणां-शब्दामात्रमेवेति, परिणतवया 'वड्वियकुलवंसतंतुकजम्मि' वर्द्धि- दीनामनुलोमाः तेषु प्रवृत्तिजनकत्वेन अनुकूला विषयाते वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-सन्तान एव
नुलोमास्ताभिः आख्यापनाभिश्च-सामान्यतः प्रतिपादनैः तन्तुः दीर्घत्वसाधात् कुलवंशतन्तुः स एव कार्य-कृ
प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्व-संबोधनास्यं तस्मिन् , ततः ‘निरवेक्खे' त्ति निरपेक्षः सकलप्रयो- भिर्विज्ञापनाभिश्च-विज्ञप्तिकाभिश्च सप्रणयप्रार्थनैः चकाराः जनानाम् 'अधुवे' त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले समुश्चयार्थाः श्राख्यातुं वा प्रज्ञापयितुं वा संहापयितुं वा अवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात् ,अशा- विज्ञापयितुं वा न शक्नुत इति प्रक्रमः ' ताहे' त्ति तश्वतः क्षणविनश्वरत्वाद् व्यसनानि-यूतचौयादीनि तच्छतैरु- दा विषयप्रतिकूलाभिः शब्दादिविषयाणां परिभोगनिषेध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org