________________
मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार बन्धः, निवृत्तमहा इव इन्द्रयष्टिः-इन्द्रकेतुर्वियुक्तसन्धिबन्ध- | वदासी-तहेव णं अम्मायाओ! जनं तुब्भे ममं एवं वदहना श्लथीकृतसन्धाना धसतीत्यनुकरणे ससंभ्रमं व्याकुलचि
| इमाओ ते जाया ! सरिसियाओ जाव समणस्स भगवसतया 'उवत्तियाए ' ति अपवर्तितया क्षिप्तया त्वरितंशीघ्रं काश्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा
श्रो महावीरस्स अंते पव्वइस्ससि, एवं खलु अम्मयाओ! तया परिषिच्यमाना निर्वापिता-शीतलीकृता गात्रयष्टि- माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तायस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः , उत्क्षेपको सवा खलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा वंशदलादिमयो मुष्टिग्राह्यो डण्डमध्यभागः तालवृन्तं ता- दुरूयमुत्तपुरीसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्ललाभिधानवृक्षपत्रवृन्तं पत्रच्छोट इत्यर्थः, तदाकारं वा चर्म
सिंघाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणित्तिया मयं बीजनकं तु-वंशादिमयमेवान्तादण्डम् एतैर्जनितो यो वातस्तेन 'सफुसिएणं सोदकविन्दुना अन्तःपुर
असासया सडणपडणविद्धसणधम्मा पच्छा पुरं च णं जनेन समाश्वसिता सती मुक्तावलीसन्निकाशा याः प्र- अवस्सविप्पजहणिज्जा, से के म अम्मयाओ! जाणति पतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विम | के पुन्धि गमणाए के पच्छा गमणाए ?, तं इच्छामि गं नाश्व दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं वि
अम्मयाओ! जाव पव्वतिनए । तते णं तं मेहं कुमारं दधाना फ्रन्दन्ती ध्वनिविशेषेण तेपमाना-स्वेदलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-प्रार्तस्वरेण ।
अम्मापितरो एवं वदासी-इमे य ते जाया! अज्जयपजतुमं सिमं जाया! अम्हं एगे पुत्ते इद्वे कंते पिए मणुन्ने म- यपिउपज्जयागए सुबहुहिरन्ने य सुवरणे य कंसे य दूसे य णामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगस
मणिमोत्तिए य संखसिलप्पवालरत्तरयणसंतसारसावतिमाणे रयणे रयणभृते जीवियउस्सासयहिययाणंदजणणे |
ज्जे य अलाहिजाब आसत्तमाअो कुलवंसाओ पगाम उंबरपुप्फंव दुल्लमे सवणयाए किमङ्ग! पुण पासणयाए?णो
दाउं पगामं भोत्तुं पगामं परिभाएउं तं अणुहोहि ताव खलु जाया! अम्हे इच्छामो खणमवि विप्पोगं सहित्तते तं जाव जाया ! विपुलं माणुस्सगं इड्डिसकारसमुदयं तो मुंजाहि ताव जाया! विपुले माणुस्सए कामभोगे जाव ताव | पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स वयं जीवामो तो पच्छा अम्हेहिं कालगतेहिं परिणयवए
अंतिए पव्वइस्ससि, तते णं से मेहे कुमारे अम्मापियर वड्डियकुलवंसतंतुकजम्मि निरावयक्खे समणस्स भगवओ
एवं वदासी-तहेवणं अम्मयात्रओ! जणं तं वदह इमे ते महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं
जाया! अज्जगपज्जग जाव तो पच्छा अणुभूय पव्वइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं कल्लाणे पव्वइस्ससि, एवं खलु अम्मयात्रो ! हिरने य खुत्ते समाणे अम्मापियरो एवं वदासी-तहेव णं तं अम्म- सुवरणे य० जाव सावतजे अग्गिसाहिए चोरसाहिए तायो ! जहेव णं तुम्हे ममं एवं वदह तुमं सि णं जाया! |
रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्न जाव अम्हं एगे पुत्ते तं चेव० जाव निरावयक्खे समणस्स भग- मच्चुसामने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं वो महावीरस्स० जाव पव्वइस्ससि, एवं खलु अम्मया
अवस्सपिप्पजहणिजे से के णं जाणइ अम्मयाओ! के ओ! माणुस्सए भवे अधुवे अणियए असासए वसण- जाव गमणाए, ते इच्छामि णं जाव पव्वतित्तए । तते सभोवद्दवाभिभूते विज्जुलयाचंचले अणिच्चे जलबुब्बुयस- णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचालेइ माणे कुसग्गजलविंदुसन्निभे संझब्भरागसरिसे सुविण
मेहं कुमार बहूहिं विसयाणुलोमाहि आघवणाहि य पन्नदंसणोवमे सडणपडणविद्धसणधम्मे पच्छा पुरं च णं अ
वणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्न वस्सविप्पजहणिज्जे से के णं जाणति अम्मयाओ ! के
वित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिपुवि गमणाए के पच्छा गमणाए ? , तं इच्छामि णं
कूलाहिं संजमभवउब्बेयकारियाहिं पत्रवणाहिं पनवेमाणा अम्मयाो! तुम्भेहिं अब्भणुनाते समाणे समणस्स भ- एवं वदासी-एस पं जाया ! निग्गंथे पावयणे सच्चे अगवतो जाव पव्वतित्तए, तते णं तं मेहं कुमारं अम्मा- | गुत्तरे केवलिए पडिपुन्ने णयाउए संसुद्धे सल्लगत्तणे सिपियरो एवं वदासी-इमातो ते जाया ! सरिसियाओ |
द्धिमग्गे मुत्तिमग्गे निजाणमग्गे निवाणमम्गे सव्वदुक्खप्पसरिसत्तयाओ सरिसवयाओ सरिसलावबरूवजोव्वण- होणमग्गे अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहगुणोक्वेयाओ सरिसेहिंतो रायकुलेहितो आणियल्लिंयाओ मया इव जवा चावेयव्या बालुयाकवले इव निरस्साए गंगा भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिंमाणुस्सए कामभोगे तो पच्छा भुत्तभोगे समणस्स० दुत्तरे तिक्खं चकमियव्वं गरुडं लंबेयव्वं असिधार ब्व जाव पव्वइस्ससि, तते णं से मेहे कुमारे अम्मापितरं एवं संचरियव्वं, णो य खलु कप्पति जाया! समणाणं नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org