________________
(४०५) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार णि । छत्तं खग्गो वाहण,मउडं तह चामराओ य ॥१॥' त्ति' प्पियं अमणुनं अमणामं असुयपुव्वं फरुसं गिरं सोच्चा एका शाटिका यस्मिस्तत्तथा तच्च तदुत्तरासङ्गकरण च णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया पुत्त-- उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्श-दर्शने अञ्जलिप्रग्रहेण-हस्तजोटनेन.मनस एकत्वकरणेन एकाग्रत्वविधा-|
दुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीनेनेति भावः, क्वचिद्-' एगत्तभावणं' ति पाठः, अभिग- णगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा कच्छतीति प्रक्रमः, ' महइमहालयाए ' ति महातिमहत्याः | रयलमलिय व्य कमलमाला तक्खणओलुग्गदुब्बलसरीरा धर्म-श्रुतचारित्रात्मकम् आख्याति, स च यथा जीवा बध्य-| लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडंतखुम्मिन्त कर्मभिः मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञाना
यसंचुन्नियधवलवलयपन्भट्ठउत्तरिजा सुकुमालविकिन्नकेसद्यासवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणित
हत्था मुच्छावसणट्ठचेयगरुई परसुनियत्तव्य चंपकलया निव्या, अत्र च बहुम्रन्थ इति न लिखितः।
व्वत्तमहिम व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि तते णं से मेहे कुमारे समणस्स भगवो महावीरस्स अं| सव्वंगेहिं धसत्ति पडिया, तते णं सा धारिणी देवी ससंतिए धम्म सोचा णिसम्म हट्ठतुढे समणं भगवं महावीरं | भमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजतिक्खुत्तो आदाहिणं पदाहिणं करेति २ ता वंदति न- लविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेमंसइ २ ता एवं वदासी-सद्दहामि णं भंते ! णिग्गंथं | वणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिपावयणं एवं पत्तियामि णं रोएमि णं अन्भुमि णं भंते? | जणणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंनिग्गंथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं | सुधाराहिं सिंचमाणी पोहरे कलुणविमणदीणा रोयइच्छितमेयं पडिच्छियमेयं कंते ! इच्छितपडिच्छियमेयं | माणी कंदमाणी तिप्पमाणी सोयमाणी बिलवमाणी मेहं भंते ! से जहेव तं तुब्भे वदह जे नवरं देवाणुप्पिया ! कुमारं एवं वयासी-(सूत्र-२६) अम्मापियरो आपुच्छामि तो पच्छा मुंडे भवित्ता णं |
__ 'सदहामी' स्यादि , श्रद्दधे-अस्तीत्येवं प्रतिपये नैर्ग्रपव्वइस्सामि, अहासुहं देवाणुप्पिया ! मा पडिवंधं करेह, न्थं प्रवचन-जैन शासनम् , एवं ' पत्तियामि' ति प्रत्ययं तते णं से मेहे कुमारे समणं भगवं महावीरं वंदति नम- करोम्यत्रेति भावः , रोचयामि-करणरुचिविषयीकरोमि सति २ त्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवा
चिकीर्षामीत्यर्थः, किमुक्तं भवति?-अभ्युत्तिष्ठामि अभ्युपग
च्छामीत्यर्थः , तथा एवमेवैतत् यद्भवद्भिः प्रतिपादितं गच्छति २ त्ता चाउग्घंटं आसरहं दुरूहति २ त्ता महया
तत्तथैवेत्यर्थः , तथैव तद्यथा वस्तु , किमुक्तं भवति ?भडचडगरपहकरेणं रायगिहस्स नगरस्स मझ मज्झेणं
अवितर्थ-सत्यमित्यर्थः , अतः 'इच्छिए ' इत्यादि प्राग्वत् , जेणामेव सए भवणे तेणामेव उवागच्छति २ ता चाउ- 'इच्छिए 'त्ति इष्टः , पडिच्छिए ' त्ति पुनः पुनरिष्टः भाव, ग्घंटाओ आसरहाओ पच्चोरुहति २ ता जेणामेव अ
तो वा प्रतिपन्नः अभिरुचितः-स्वादुभावमिवोपगतः ' श्राम्मापियरो तेणामेव उवागच्छति २ त्ता अम्मापिऊणं पा
गाराश्रो' त्ति गेहात् निष्कम्यानगारिता-साधुतां प्रत्र
जितुं मे , 'मणोमाणसिएणं' ति मनसि भवं यन्मानसियवडणं करेति २ ता एवं वदासी–एवं खलु अम्मया
कं तम्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थः, तथा स्वेओ ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे | दागताः-आगतस्वेदाः रोमकूपा येषु तानि स्वेदागतरोणिसंते से वि य मे धम्म इच्छिते पडिच्छिते अभिरुइए, मकूपाणि, तत एव प्रगलन्ति-क्षरन्ति विलीनानि च क्लितते णं तस्स मेहस्स अम्मापियरोएवं वदासी-धन्ने सि तुम
नानि गात्राणि यस्याः सा तथा, शोकभरेण प्रवेपिताजी
कम्पितनात्रा या सा तथा, निस्तेजा, दीनस्येव-विमनस जाया! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुम जाया!
इव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव-प्रवजाजणं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे मीति वचनश्रवणक्षणे एव अवरुग्णं म्लानं दुर्बलं च शणिसंते से वि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए, रीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या नितते णं से मेहे कुमारे अम्मापियरो दोच्चं पि तचं पि एवं
च्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्म
धारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा वदासी-एवं खलु अम्मयातो ! मए समणस्स भगवओ
तथा, कृशीभूतबाहुत्वात्पतन्ति-विगलन्ति 'खुम्मिय' तिमहावीरस्स अंतिए धम्मे निसंते से वि य मे धम्मे० इ- भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपाच्छियपडिच्छिए अभिरुइए तं इच्छामि णं अम्मयाओ तात् एव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभाषतुम्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावी
मुत्तरीयं च यस्याः सा तथा , ततः पदत्रयस्य कर्मधारयः,
सुकुमारो विकीर्णः केशहस्तः-केशपासो यस्याः सा तथा, रस्स अंतिए मुंडे भवित्ता णं आगारातो अणगारियं प
मूच्र्छावशान्नष्टे चेतसि सति गुर्वी-अलघुशरीरा या सा ब्बइत्तए, तते णं सा धारिणी देवी तमणिटुं अकंतं अ-1 तथा, परशुनिकृत्तेव पम्पकलता कुट्टिमतले पतितेति सं
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org