________________
मेहकुमार
(४०४) मेहकुमार
अभिधानराजेन्द्रः। प्ररूपयति उपपतितः 'इह आगए' ति राजगृहे 'इह संपत्ते' तः-प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा-गिरिगति गुणशिलके 'इह समोसढे 'त्ति साधूचितावग्रहे । एतदे | मनं 'गहियागमणपवित्तिए 'त्ति परिगृहीतागमनप्रवृत्तिको वाह-'हेव रायगिहे' इत्यादि 'अहापडिरूयं ' ति यथाप्र- गृहीतवार्स इत्यर्थः। तिरूपम्-उचितमित्यर्थः 'तमिति' तस्मात् 'महाफलं ' ति |
तते णं से मेहे कंचुइञ्जपुरिसस्स अंतिए एतमहूँ सोमहत्फलम्-अर्थो भवतीति गम्यम् , ' तहारुवाणं 'तितप्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः , 'ना
चा णिसम्म हट्ठतुढे कोडुवियपुरिसे सद्दावेति २ त्ता मगोयस्स'त्ति नानो यादृच्छिकस्याभिधानकस्य गोत्रस्य एवं वदासी-खिप्पामेव भो देवाणुप्पिया !चाउग्घंट गुणनिष्पन्नस्य ' सवणयाए ' त्ति श्रवणेन 'किमङ्ग ! आसरहं जुत्तामेव उवट्ठवेह, तह ति उवणेति, तते णं पुण' ति किमङ्ग! पुनरिति पूर्वोक्लार्थस्य विशेषद्योतनार्थम् , से मेहे राहाते जाव सव्वाऽलंकारविभूसिए चाउग्घंटे प्राअनेत्यामन्त्रणे, अथवा-परिपूर्ण एवायं शब्दो विशेषणार्थ | इति, अभिगमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यनं
| सरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिप्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासन-सेवा
जमाणेणं महया भडचडगरविंदपरियालसंपरिखुडे रायपतग्रावस्तसा तया,तथा एकस्याप्यार्यस्य धार्यप्रणेतृकत्वात् | गिहस्स नगरस्स मज्झ मज्झणं णिग्गच्छति २ ता जेधार्मिकस्य-धर्मप्रतिबद्धत्वात् 'वन्दामो' ति-स्तुमो नम
णामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ ता स्यामः-प्रणमामः सत्कारयामः-श्रादरं कुर्मो वस्त्राद्यर्चनं या सन्मानयामः-उचितप्रतिपत्तिभिः कल्याण-कल्याणहेतुं|
समणस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिमङ्गलं-दुरितोपशमहेतुं दैवतं-दैवं चैत्यमिव चैत्यं पर्युपास- पडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पययामः-सेवामहे, एतत् नः-अस्माकं प्रैत्यभवे-जन्मान्तरे | माणे पासति पासित्ता चाउग्धंटाओ आसरहाश्रो पहिताय पथ्याऽभवत् सुखाय-शर्मणे क्षेमाय-संगतत्वाय
चोरुहति २ ता समणं भगवं महावीरं पंचविहेणं अनिःश्रेयसाय-मोक्षाय प्रानुगामिकत्वाय-भवपरम्परासु
भिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विखानुबन्धिसुखाय भविष्यतीति कृत्वा-इति हेतोबहव उग्राआदिदेवावस्थापिता रक्षवंशजाः उग्रपुत्राः-त एव कु
उसरणयाए अचित्ताणं दव्वास अविउसरणयाए एगमाराद्यवस्था एवं भोगाः-आदिदेवेनैवावस्थापितगुरुवंश- साडियउत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मजाताः राजन्या-भगवद्भयस्यवंशजाः क्षत्रियाः-सामान्यरा- णसो एगतीकरणेणं जेणामेव समणे भगवं महावीरे जकुलीनाः भटाः-शौर्यवन्तो योधाः-तेभ्यो विशिष्टतरा म
तेणामेव उवागच्छति २ ता समणं भगवं महावीर लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादशगणराजानो नव मल्लकिनो नव लेच्छ- तिक्खुत्तो आदाहिणं पदाहिणं करेति २ चा वंदति किन इति, 'लेच्छह त्ति' क्वचिद्वणिजो व्याख्याताः लिप्सव णमंसइ २ ता समणस्स भगवो महावीरस्स णञ्चासइति संस्कारणेति, राजेश्वरादयः प्राग्वद , 'अप्पेगइय'त्ति
ने नातिरे सुस्सूसमाणे नमसमाणे अंजलियउडे अभिअप्येके केचन 'धंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनहेतोः | शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठे
मुहे विणएणं पज्जुवासति, तए णं समणे भगवं महामालाकृताः कल्पितापि हारार्द्धहारभिसरकाणि प्रालम्बश्च-| वीरे मेहकुमारस्स तसे य महतिमहालियाए परिसाए प्रलम्बमानः कटिसूत्रकं च येषान्ते तथा, तथाऽन्यान्यपि सु- मझगए विचित्तं धम्ममातिक्खति जहा जीवा वझकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्द
ति मुचंति जह य संकिलिस्संति धम्मकहा भणियव्वा नावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, 'पुरिसवग्गुर'त्ति-पुरुषाणां वागुरेव वागुरा-परिकरं च मह
जाव परिसा पडिगया । (सूत्र-२५) था-महता उत्कृष्टिश्च-आनन्दमहाध्वनिः गम्भीरध्वनिः सिं- 'चाउग्घंटं आसहं' ति चतस्रो घण्टा अवलम्बमाहनादश्च बोलच-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च- ना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः , युक्तव्यक्तवचनः स एच एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव मेव अश्वादिभिरिति , 'दुरूढे' ति प्रारूढः · मया' जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते इयादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत् सकुर्वाणाः 'एगदिसिं' ति एकया दिशा पूर्वोत्तरलक्षणया सूहस्तल्लक्षणो यः परिबारस्तेन संपरिवृतो यः स तथा । एकाभिमुखा-एकं भगवन्तम् अभिमुखं येषां ते एका- जृम्भकदेवास्तिर्यग्लोकचारिणः 'ओवयमाणे' त्ति अवभिमुखा निर्गच्छन्ति, 'इमं च णं' ति इतश्च ‘रायमग्गं च पततो व्योमागणादवतरतः ' उप्पयंते ' त्ति भूतलादुत्पआलोएमाणे एवं च णं विहरइ, तते णं से मेहे कुमारे ततो दृष्ट्वा 'सचित्ते' त्यादि सचित्तानां द्रव्याणां पुष्पते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छमाणे पासह ताम्बूलादीनां विउसरणयाए ' ति व्यवसरणेन व्युत्सपासित्ता' इत्यादि स्फुटम् , इन्द्रमहः-इन्द्रोत्सवः एवम- जनेनाचित्तानां द्रव्याणागलङ्कारवस्त्रादीनामव्यवसरणेनन्यान्यपि पदानि, नवरं स्कन्दः-कार्तिकेयः रुद्रः प्रतीतः श्रव्युत्सर्जनेन क्वचिद् वियोसरणयति ' पाठः , तत्र शिवो-महादेवः वैश्रमणो-यक्षराद् नागो-भवनपतिविशेषः अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन-परिहारेण , थक्षो भूतश्च व्यन्तरविशेषौ चैत्यं सामान्येन प्रतिमा पर्व-। उक्तं च-अवरोह पंचककुहाणि रायवरवरसभचिंधभूया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org