________________
( ४०३ ) अभिधानराजेन्द्रः ।
कुमार
19
"
6
,
लावली - मुक्ताफलमयी, कनकावली -- कनकमाणिकमयी, फटकानि कलाचिकाभरणानि योगो युगलं तुटिका-या रक्षिका सीमकार्पासिकं बटर्फ मिसरीमधे पई-पट्टसूत्र मयं दुकूल - दुकूलाभिधानवृक्षनिष्पन्नं बल्कं वृक्षवल्कनिध्यक्ष श्रीप्रभृतयः पद देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतो ऽर्थोऽवसेयः अन्ये त्वाडुः - नन्दं वृत्तं लोहासनं भद्रं - शरासनं मूढक इति यत्प्रसिद्धं, 'तल' ति-श्रस्यैवं पाठः अतले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ " ते च तालवृक्षाः संभाव्यन्ते, ध्वजाः-केतयः, 'पति' गोकुलानि दशसाहस्रफेस गोवत्येश्यम्' नाडय ' त्ति' बत्तीसहबद्धेणं नाडगेण ' मिति दृश्यम. द्वाद्वात्रिंशत्याद्धमिति व्याख्यातारः, 'खासे 'त्ति' से श्रसम्पवरे सव्वरयणामए सिरिघरपडिरुषे श्री भाण्डागारम् एवं हस्तिनोऽपि यानानि शकटादीनि युग्यानि - गोल्लविषये प्रसिद्धानि जम्पानानिस्तिप्रमाणानि चतुरस्राणि बेदिकोपशोभितानि शिबिका:-फूटाकारेणाच्छादिताः स्यन्दमानिका:- पुरुषप्रमागायामा - जम्पानविशेषाः, गिल्लयः- हस्तिन उपरिकोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अड़पल्यानानि तान्यन्यविषयेषु 'थिल्ली श्रो' अभिधीयन्ते, 'वियङजाति अनाच्छादितानि वाहनानि, 'रह'ति-संग्रामिका परिवानिका थाटात तत्र संग्रामस्थाना कीप्रमासा-फलकवेदिका भवन्ति' वाचनान्तरे - रथानन्तरमभ्वा हस्तिनआभिधीयन्ते तत्र ते वाहनभूताः शेषाः गाम' चिदशकुलसाहस्रिको ग्रामः तिविदीयति त्रिविधा दीपा अबलम्बनदीपाः शृङ्ग (स) लाडा इत्यर्थः, उत्कम्पनदीपाः ऊर्ध्वदयन्तः पञ्जरदीपा अभ्रपटलादिपराः प्रयोऽप्येते विविधाः सुरूप्यतदुभयमयत्वादिति एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, 'कविका कलाचिका 'अवएज ' इति तापिकाहस्तकः ' श्रवपक्क ' ति श्रवपाक्या तापिकेति संभाव्यते, 'मिसियाश्रो' श्रासनविशेषाः करोटिकाधारिकाःस्थनिकाधारिकाः बकारिका: परिहासकारिकाः शेषं रुदितोऽयसेयम् येत्यादि विपुलं प्रभूतं धनं-गणिमधरिममेयपरिच्छेचमेदेन चतुर्विध, कनकं सुवर्णरत्नानि चकत नादीनि स्वस्वजातिप्रधानवस्तूनि वा मण्यः - चन्द्रकान्तद्या मौलिकानि व शङ्खाश्च प्रतीता एव शिलाप्रपालानि व-विदुमाणि, अथवा - शिलाश्च - राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च विद्वमासि ररत्नानि च पद्मरागादीनि एतान्येव 'संत' ति सत् विद्यमानं यत् सारं - प्रधानं स्वापतेयं द्रव्यं तद्त्तयन्ताविति प्रक्रमः किंभूतम् !-- हि ' त्ति अलं - पर्याप्तं परिपूर्ण भवति 'याव' ति यावत्परि मागम् आसप्तमात् कुल वंशे भवः फलपश्यस्तस्मात् सप्तमं पुरुषं यावदित्यर्थः, प्रकामम्प्रत्यदादीनादिभ्यो दाने एवं भोकं स्वयं भोगे परिभाजयितुं दावादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतम्, प्पति उपरि कुट्टमारोदि मुयंगमत्यहिं स्फुरद्भिरिया तिरभसास्फालनात मलमुखः 'रायगि नगरे सिंपादन] इत्यनेनालापव्यम् सिघाडगति
,
"
Jain Education International
'उ
मेहकुमार
गचउकचच्चरचउम्मुहमहापहपहेसु 'महया जसदेव वा ' इह यावत्करणादिदं दृश्यम् जनसमूह या बोले वा एकलकले वा जम्मी वा अनुकलियाई वा जसशिवाय वा बहुजनो श्रन्नमन्नस्स एवमाइक्खर एवं पनवे एवं भासह एवं परुवे एवं देवापिया! समसे भगवं महावीर आइगरे तित्थगरे जाव संपाविउकामे पुण्यापुचि चरमा गामाशुगामं दूइजमागे इदमागए एह संपले
समोसढे इहेव रायगिहे नगरे गुणसिलए चेहए - हापडिरूवं उग्गहं उग्गिरिहत्ता संजमें तवसा अप्पारां भावमा बिहरतं महाफलं खलु भो देवाप्पिया ! तहारूचाएं अरहंताएं भगवंताणं नामगोयस्स वि सवयया किमंग ! पुरा अभिगमणवंदात्मंसणपडिपुच्णपज्वाख्या एगस्स वि आयरियरस धम्मियस्स सुबयस सवण्या किमंग ! पुरा विउलस्स अट्ठस्स गहण - याए ?, तं गच्छामो गं देवाणुप्पिया ! समं भगवं महावीरं दामो रामसामो सकारेमो सम्मारोमो कलाएं मंगल देवयं चेयं पचासामी एवं नो पेशा भवे हियार मुहार - मा निस्सेसार अनुगामित्ताए भविस्सर' ति कट्टु सि 'बहवे उगा इह यावत्करणादिदं द्रष्टव्यम्' उम्मापुता भोगा भोगपुत्ता एवं राइना खत्तिया माहणा भडा जोहा मलई लेच्छई अन् य वहये राईसरतलपरमाबियोलेसियासावाहयभिविध अप्पमया दत्तअप्पे गइया यवनिये एवं सकारयतियं सम्मान कोउल्लवत्तिय अनुवाई सुविसामो सुपाई निस्संकिया क रिस्तामो अप्पेगइया मुंडे भविता आगाराओ अरागारि पव्वसामो अपेगइया पंचाणुव्वइयं सत सिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, श्रप्पेगश्या जि
भत्तिरागेणं अप्पेगइया जीयमेयं ति कट्टु एहाया कयवलिकम्मा कयकोउयमंगलपापचिता सिरसा कंठेमालफडा श्रविद्धमसुिवचा कपियहारद्धहारतिसरयपासंपलंयमाएकडिसुतयकयसोभाभरणा पवरचत्थपरिडिया बंद - गोवत्तिगासरीरा अप्पेगइया हयगया एवं गयरहसिवियासंद मागिया अप्पेगइया पायविहारचारिणो पुरिसषम्यु रापरिक्खित्ता महया उकिट्टिसीहणायबोलकलकलरवेगं समुहरचभूयं पिच करेमाण रायगिहस्स नगरस्समझ म उभे ति' अस्यायमर्थः - शृङ्गाटिकादिषु यत्र महाजनशम्हादयः तत्र बहुजनो ऽन्यो ऽन्यमेवमाख्यातीति वाक्यार्थः
महया जणसद्दे व त्ति महान् जनशब्दः - परस्परालापादिरूपः कारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः । अथवा ' सहेइ व 'त्ति-इह संधिप्रयोगाद् इतिशब्दो द्रष्टव्यः स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा, तत्समुदाय इत्यथे, जनबोलः अव्यय ध्वनिः कलफलः स एवोपलभ्यमानवचनविभागः ऊमिः संबाधः पचमुत्कलिकालघुतरः समुदाय एवं सचिपातः अपरापरस्थानभ्यो ज नानामेकत्र मीलनं तत्र बहुजनो ऽन्योऽन्यस्थात्पातिसामान्येन प्रज्ञापयति विशेषेण एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा श्रख्याति सामान्यतः प्रशापपति विशेषता बोधयति वा भाषते व्यरूपषयवचनतः
3
6
56
For Private & Personal Use Only
www.jainelibrary.org