________________
(४०२) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार देन वर्णावलीरूपायां विशारदः-पण्डितो यः स तथा, गीति-| यं-परिवारणीयं 'भिसमाणं 'ति दीप्यमानं 'भिब्भिसमाण' रतिर्गन्धर्व-गीते नाट्ये च कुशलः, हयेन युध्यत इति ह-। ति अतिशयेन दीप्यमानं चक्षुःकर्तृ लोकने-अवलोकने दर्शने ययोधी एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृगातीति बा- सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तहुप्रमी साहसिकत्वाद्विकाले चरतीति विकालचारी । सथा, नानाविधाभिः पञ्चवर्णाभिघण्टाप्रधानपताकाभिः प. 'पासायवडिसए ' ति अवतंसका इवावतंसकाः शेखराः, रिमण्डितमनशिखरं यस्य तत्तथा,धवलमरीचिलक्षणं कवचंप्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसकाःप्रधानप्रासादा कण्टकं तत्समूहमित्यर्थः विनिमुश्चन्-विक्षिपन् सदृशीनां शइत्यर्थः 'अब्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् श्रत्युश्चा- रीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा सरग्वयसा नित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्यः, 'पहसिए समानकालकृतावस्थाविशेषाणां सदृक्त्वचा सदृशच्छवीनां विष' त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त सहशावण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोशइवेत्यर्थः, तथा मणिकनकरत्नानां भक्तिभिः-विच्छित्तिभि- तारूपम् आकृतियौवनं-युवता गुणाः-प्रियभाषित्वादयः,तथा श्चित्रा येते तथा वातोद्धृता याः विजयशृचिका वैजयन्त्य- प्रसाधनानि च मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिःभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता येते जीवत्पतिकनारीभियदवपदन-प्रोवनकं तच्च मङ्गलानि च तथा ततः कर्मधारयस्ततस्तान् , तुङ्गान् कथमिव?-गगन- दध्यक्षतादीनि गानविशेषो वा सुजल्पितानि च-श्राशीतलमभिलक्लयच्छिखरान् 'जालंतररयणपंजरुम्मिल्लिय व्व'ति चनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चास्मै प्रीतिदानं जालान्तेषु मत्तालम्बपर्यन्तेषु जालान्तरेषु वा जालकमध्येषु दत्ते स्म, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यं च रूप्यम्, एवं रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः, सुवर्णकोटीः, शेषं च प्रीतिदानं गाथानुसारेण भणितव्यं पअरोन्मीलितानि च-पृथक्कृतपञ्जराणि च प्रत्यग्रच्छाया- यावत्प्रेक्षणकारिकाः । गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थानित्यर्थः, अथवा-जालान्तररत्नपञ्जरैः-तत्समुदायविशेषरु- न्तरानुसारेण लिख्यन्तेन्मीलितानीवोन्मीलितानि चोन्मीलितलोचनानि चेत्यर्थः, "अट्टहिरराणसवनय, कोडीश्रो मउडकुंडला हारा। मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि
अष्ट्रहार एका-बली उ मुत्तावली अट्ट ॥१॥ पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान् ,
कणगावलिरयणावली-कडगजुगा तुडियजोयखोमजुगा। तिलकैः-पुण्ड्रैः रत्नैः- कर्केतनादिभिः अद्धचन्द्रः-सोपान
वडजुगपट्टजुगाई, दुकूलजुगलाई अट्ट ( वग्ग) ॥२॥ विशेषैः भित्तिषु वा चन्दनादिमयैरालेख्यैः अर्चिता येते तथा
सिरिहिरिधिइकित्तीउ, बुद्धी लच्छी य हॉति अटुट । तान् , पाठान्तरेण–' तिलकरत्नार्द्धचन्द्रचित्रान् ' नाना
नंदा भद्दा य तला, झयवयनाडाई पासव ॥ ३॥ मणिमयदामालंकृतान् अन्तर्बहिश्च श्लदणान्-मसूणान् त--
हत्थी जाणा जुग्गा, सीया तह संदमाणि गिल्लीओ। पनीयस्य या रुचिरा वालुका तस्याः प्रस्तर:--प्रतरः थिल्लीइ वियडजाणा, रहगामा दासदासीओ ॥ ४॥ प्राङ्गणेषु येषां ते तथा तान् , सुखस्पर्शान् सश्रीकाणि सशो- किंकर कंचुह मयहर-बरिसधरे तिविहदीवथाले य । भनानि रूपाणि-रूपकाणि येथु ते तथा तान् , प्रसादीयान्- पाई थासग पल्लग, कति वि य अवएड अवपक्का ॥५॥ चित्ताहादकाम् दर्शनीयान्-यान् पश्यञ्चलुन श्राम्यति , पावीड भिसिय करोडि-याओ पल्लंकए य पडिसिज्जा। अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां हंसाईहि विसिट्ठा, पासणभेया उ अटुट ॥६॥ ते तथा तान् , एकं महद्भवनमिति, श्रथ भवनप्रा- हंसे? कुंचे२ गरुडे३, श्रोण य४ पणए५ य दीह६ भद्दे७ य। सादयोः को विशेषः ?, उच्यते-भवनमायामापेक्षया कि- पक्खे मयरे पउमे१०, होइ दिसासोत्थिए११ कारे ॥७॥ श्चित् न्यूनोच्छायमानं भवति, प्रासादस्तु आयामद्विगुणो- तेल्ले कोटुसमुग्गा, पत्ते चोए य तगर एला य । च्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, ली. हरियाले हिंगुलए, मणोसिला सासव समुग्गे ॥८॥ लया स्थिताः शालभञ्जिकाः-पुत्रिका यस्मिन् तत्तथा, खुजा चिलाइ वामणि, बडभीओ बब्बरी उ बसियाओ। अभ्युद्गता-सुकृता वज्रस्य वेदिका-द्वारमुण्डिकोपरि वेदि- जोणियपल्हवियाओ, ईसणिया धोरुइणिया य ॥६॥ का तोरण च यत्र तत्तथा, वराभिः रचिताभिः रतिदाभिर्वा लासिय लउसिय दमिणी, सिंहलि तह प्रारबी पुलिंदीय! शालभञ्जिकाभिः सुश्लिष्टाः संबद्धाः विशिष्टा लष्टाः संस्थि- पक्कणि वहणि मुरंढी, सबरीश्रो पारसीओ य ॥ १० ॥ ताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकन- छत्तधरी चेडीओ, चामरधरतालियंटयधरीश्रो । करत्नैः खचितं च उज्ज्वलं च यत्तत्तथा, ततः पदत्रयस्य क- सकरोडियाधरीश्रो, खीराती पंच धायीओ ॥ ११ ॥ मधारयः, 'बहुसम' त्ति अतिसमः सुविभक्तो निचिता-नि- अटुंगर्माहयात्रा, उम्मद्दिगविमंडियाोय । विडो रमणीयश्च भूभागो यत्र तत्तथा, ईहामृगवृषभतुरग- वरणयचुरणय पीसिय, कीलाकारी य दवगारी ॥ १२ ॥ नरमकरविहगव्यालकिन्नररुरुसरभचमरकुअरवनलतापम- उच्छाविया उ तह ना-डइल्ल कोडंबिणी महापासणी । लताभक्तिचित्रमिति यावत् करणात् दृश्यम् , तथा स्तम्भोग- भंडारि अजधारी, पुष्फधरी पाणियधरी य ॥१३॥ तया-स्तम्भोपरिवर्तिन्या वज्रस्य वेदिकया परिगृहीतं-परि- बलकारिय सेजाका-रियाा अभंतरी उ बाहिरिया । वेएितमभिरामं च यत्तत्तथा 'विजाहरजमलजुयलजतजुत्तं' पडिहारी मालारी, पेसणकारीउ अटुट ॥ १४ ॥” ति विद्याधरयोर्यत् यमलं समश्रेणीकं युगलं-द्वयं तेनैव यन्त्रे- अत्र चायं पाठक्रमः, स्वरूपं च-'अट्ट मउडे मउडपवरे - ण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा श्रापवा- 8 कुंडले कुंडलजोयप्पवरे' एवमोचित्यनाध्ययम्, हाराद्धचैवंविधः समास इति,तथा अर्चिषां किरणानां सहस्रर्मालनी- हारौ अष्टादशनवशरिको एकावली-विचित्रमणिका, मु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org