________________
मेहकुमार
महकुमार
।
जाहिं दाएहिं भागेहिं दलयमाणे २ पडिच्छेमाणे २ उणरुतपज्जवसाणा बावत्तरिं कलाओ सुत्तश्रय अ एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ ता बितिय दिवसे जागरियं करेति २ ता ततिए दिवसे चंदसूरदंसणियं कति २ स एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्खडावेति २ त्ता मित्तणातिणियगसयण संबंधिपरिजणं बलं च बहवे गणणायगदंडणायग ०जाव ग्रामन्तेति ततो पच्छा रहाता कयबलिकम्मा कयकोउय ० जाव सव्वालंकारविभूसिया महति महालयंसि भोयमंडवंसि तं विपुलं असणं पाणं खाइमं सातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजे माणा एवं च णं विहरति, जिमितभ्रुत्तुत्तरागताऽवि य णं समाणा आयंता चो क्खा परमसुइभूया तं मित्तनातिनियगसयण संबंधिपरिजणगणणायग० जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सकारेति सम्माति २ त्ता एवं वदासी जम्हा गं अम्हं इस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकाल मेहेसु डोले पाउन्भूते तं होउ णं म्हं दारए मेहे नामेणं मेहकुमारे तस्स दारगस्स अम्मापियरो अयमेयारूवं गोणं गुणनिष्पन्नं नामधे करेंति, तए गं से मेहकुमारे पंचधातीपरिग्गहिए, तं जहा- खीरधातीए मंडण धाती मज्जगधातीए कीलावणधातीए अंकधातीए - नाहिय बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरिवउसिजोणिय पल्ह वियइ सिणियधोरु गिणिलासियललउसियद्दविलिसिंहलियारविपुलिंदपक रिणबह लिमुरुंडि -- सबरिपारसीहिं णाणादेसीहिं विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं संदेसवत्थगहितवेसाहि निउ कुसलाहि विणीयाहिं चेडियाचक्कवालवरिसधरकंचुइ महयरगवंदपरिक्खित्ते हत्याओ हत्थं संहरिजमाणे अंकाओ कं परिभुज्जमाणे परिगिजमाणे चालिज्जमाणे उबलालिज्जमाणे रम्मंसि मणिकोट्टिमतलंसि परिभिज्जमाणे २ णिव्वायणिव्वाघायंसि गिरिकंदरमल्ली
त्थओ य करणओ य सेहावेति सिक्खावेति, तं जहा - लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरकचं दगमट्टियं अन्नविहिं पाणविहिं बत्थविहिं विलेबणविहिं सयणविहिं २० अज्जं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरम्मजुतिं चुन्नजुत्तिं सुवमजुत्तिं व्याभरणविहिं ३० तरुणीपडिकम्मं इत्थलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खखं वत्थुविज्जं खंधारमाणं णगरमाणं वूहं परिवहं चार परिचारं चकवूहं ५० गरुलवूहं सगडगृहं जुद्धं निजुद्धं जुद्धातिजुद्धं अच्छिजुद्धं मुट्ठिजुद्धं वाहुजुद्धं गयाजु ईसत्थं ६० छरुष्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टनालिया खेडं पत्तच्छेजं कडच्छे सञ्जीवं ७० निज्जीवं ७१ सउणरुयमिति ७२ । (सूत्र - २०) तते गं से कलारिए मेहं कुमारं लेहादिया गणियप्पहाणाश्रो सउणरुयपज्जवसाणा बाघत्तारं कलाओ सुत्तश्रो य अत्थ य करणओ य सिहावेति सिक्खावेह सिहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति तते गं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सकारेंति सम्माति २ ता विपुलं जीवियारिहं पीइदाणं दलयंति २ तापडिविसज्जेंति । (सूत्र - २१ ) तते गं से मेहे कुमारे बावरिकलापंडिए एवंगसुतपडिबोहिए अट्ठारसविहिप्पगारदेसी भासाविसारए गीइरइगंधव्त्रनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहस्सिए वियालचारी जाते यावि होत्था, त णं से तस्स मेहकुमारस्सम्मापियरो मेहं कुमारं बावतरिकलापण्डितं • जाव वियालचारी जायं पासंति २ ता अट्ठपासायवर्डिसए करेंति अन्भुग्गयमू सियपहसिए विव, मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलिय व्व मणिकणगधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते तो बर्हि च सराहे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए० जाव पडिरूवे एगं च णं महं भवणं करेंति, अरोगखंभसयस भिविद्धं ली
( ३१८ ) अभिधानराजेन्द्रः ।
०
Jain Education International
व चंपगपायवे सुहं सुहेणं वढइ, तते णं तस्स मेहस्स कुमारस्सम्मापियरो आणुपुव्वेणं नामकरणं च पजेमणं च एवं चकम्मणगं च चोलोवणयं च महया महया इड्डीसकारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गन्भट्टमे वासे सोहांसि तिहि करणमुहुत्तंसि कलायरियस्स उवर्णेति तते गं से क- लट्ठियसालभंजियागं अन्भुग्गयसुकयवइरवेतियातोरणवरलारिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ स । रइयसालभंजियासुसिलिङ्कविसिङ्कलङ्कसंठितपसत्थवेरुलिय
For Private Personal Use Only
www.jainelibrary.org