________________
(800) अभिधानराजेन्द्रः ।
मेहकुमार
०
खंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिजभूमिभागं ईहामिय • जाव भत्तिचित्तं खंभ्रुग्गयबद्दरवेइयापरिगयाभिरामं, विजाहरजमलजुयलजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीरूवं कंचणमणिरयणधूभियागं नाणाविहपंचवभघंटापडागपरिमंडियग्गसिरं धवलमरीचिकवयं विशिम्भुयंतं लाउल्लोइयमहियं॰ जाव गंधवट्टिभूयं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं । (सूत्र - २२ ) तते गं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खतमुहुत्तंसि सरिसियाणं सरिसवयाणं (सरिसव्वयाणं) सरिस - लावन्नरूवजोव्वणगुणोववेयाणं सरिसएहिंतो रायकुलेहिंतो आणिअल्लियाणं पसाहणडुंग विहवबहु श्रवयण मंगलमुपियाहिं हं रायवरकरुणाहिं सद्धिं एगदिवसेणं पासिं गिरहाविंसु । तते गं तस्स मेहस्स अम्मापितरो इमं तारूवं पीतिदाणं दलय अट्ठ हिरएकोडीओ अड्ड सुवकोडीओ गाहाणुसारेण भावियन्वं० जाव पेसणकारियाश्रो, अनं च विपुलं धणकणगरयण मणिमोत्तियसंखसिलप्पवालरत्तरयण संतसारसावतेज्जं अलाहि ०जाव श्रसत्तमाश्र कुलवंसाओ पकामं दाउ पकामं भोत्तुं पका मं परिभाएउं, तते गं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरमकोर्डि दलयति एगमेगं सुवनकोर्डिं दलयति० जाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं aणकणग ० जाव परिभाएउं दलयति तते गं से मेहकुमारे उप्पि पासा (य) तवरगते फुट्टमाणेहिं मुइंगमन्थएहिं बरतरुणिसंपउत्तेहिं बत्तीसहबद्धएहिं नाडएहिं उबगिज्जमाणे २ उवलालिज्जमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सर काम भोगे पच्चणुब्भवमाणे विहरति । (सूत्र - २३) ते काले तेणं समएणं समणे भगवं महावीरे पुव्वाणुपुवि चरमाणे ग्रामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए • जाव विहरति, तते गं से रायगिहे नगरे सिंधाडग • महया बहुजणसदेति वा जाव बहवे उग्गा • जाव रायगिहस्स नगरस्स मज्भं मज्मेणं एभोगा गदिसिं गाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उपिपासा (य) तवरगते फुट्टमाणेहिं मुयंगमन्थए हिं० जाव माणुस्सर कामभोगे भुंजमाणे रायमग्गं च ओलोमा २ एवं चं विहरति । तए गं से मेहे कुमारे ते बहवे उग्गे भोगे ० जाव एगदिसाभिमुहे निग्गच्छ्रमाणे पासति पासित्ता कंचुइज्जपुरिसं सद्दावेति २ ता एवं व
2
Jain Education International
For Private
मेहकुमार दासी- किं णं भो देवाणुप्पिया ! अज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुदसिववेसमण नागजक्खभूयनईतलायरुक्खचेतियपव्वयउ आाणगिरिजत्ताइ वा ज
बहवे उग्गा भोगा ०जाव एगदिसिं एगाभिमुहा णिग्गच्छति, तते गं से कंचुइजपुरि से समणस्स भ rai महावीरस्स गहिया गमरणपबत्तीए मेहं कुमारं एवं वदासी - नो खलु देवाणुप्पिया ! अज रायगिहे नयरे इंदमहेति वा • जाव गिरिजत्ताओवा, जं गं एए उग्गा ०जाव एगदिसि एगाभिमुहा निम्गच्छन्ति एवं खलु देवाणुपिया ! समणे भगवं महावीरे इकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुण सिलए चेइए अहापडि ० जाव विहरति । ( सूत्र - २४ ) 'मत्यधोयाति-धौतमस्तकाः करोति अपनीतदासत्या इत्यर्थः । पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थः, वृत्तिजीविकां कल्पयतीति । रायगिहं नगरं आसिय इह यावत्करणादेवं दृश्यम् - आसियसंमजिश्रोवलित्तं श्रासिक्कमुदकच्छण्टेन समार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु ? - सिंघाडगतिगच उक्कचच्चरच उम्मुहमहापहपहेसु' तथा - सित्त सुइय संमट्ठरत्थंत रावणवीहियं सिकानि जलेनात एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि श्रापणवीथयश्च हट्टमार्गा यस्मिन तत्तथा 'मंचाति मंचकलितं ' मञ्चा-मालकाः प्रेक्षणकद्रष्टजनोपवेशननिमित्तम् । श्रतिमञ्चाः तेषामप्युपरि ये तैः कलितं ' गाणाविहरागभूसियज्भयपडागमंडियं नानाविधरागैः कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलाक्षित बृहत्पटरूपाः पताकाश्च तदितरास्ताभिर्मण्डितं 'लाइयउल्लोइयमहियं ' 'लाइयं'-छगणादिना भूमौ लपनम्, ' उल्लोइयं 'सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं
पूजितं ते एव वा महितं पूजनं यत्र तत्तथा ' गोसीससरसरत्तचंदणदद्दरदिन्नपचंगुलितलं गोशीपस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दनविशेषस्यैव दर्दरेण-चपेटारूपेण दत्ता - न्यस्ताः पञ्चाङ्गुलयस्तला--हस्तका यस्मिन् कुड्यादिषु तत्तथा उचचियचंद कलर्स ' उपचिता-उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा-मङ्गत्यघटाः यत्र तत्तथा चंदणघडनुकयतोरणपडिदुवारदेसभागे' चन्दनघटाः सुष्ठु कृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा ' आसत्तोसत्तविपुलवट्टवग्वारियमल्लदामकलावं' आसक्लो भूमिलग्नः उत्सक्कश्चउपरिग्मो विपुलो वृत्तो' वग्घारियत्ति प्रलम्बोमाल्यदाम्नां - पुष्पमालानां कलापः- समूहो यत्र तत्तथा पंचवन्नसरससुरभिमुकपुष्फपुंजो बयारकलियं पञ्चवर्णाः सरसाः सुरभयो ये मुक्लाः- करमेरिताः पुष्पपुञ्जास्तैर्य उपचार:पूजा भूमेः तेन कलितं 'काला (गु) गरुपवर कुंदुरुक्कनुरुक्कधूवड
तमघमघंत गंधुदुग्राभिरामं' कुंदुरुकं-चीडा तुरुक्कं सिल्ह कं 'सुगंधवरगन्धियं गन्धवट्टिभूयं नडनट्टगजलमलगमुट्ठिrajaकहकहगपवगला सगश्रक्खा यगलं खमंग्वनृगइल्लतुं -- बीगितालावरपरिगीचं' तत्र नढा-नाटकानां नाट
Personal Use Only
www.jainelibrary.org