________________
मेहकुमार अभिधानराजेन्द्रः।
मेहकमार मानं रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयते- लसि विणीयंसि' ति अकालमेघदोहदे विनीते सति सउदित इव कौमुदीनिशायां-कार्तिकपौर्णिमास्यां शनैश्चरा-| म्मानितदोहदा पूर्णदोहदेत्यर्थः, 'जय चिट्ठा' ति यतनया ङ्गारकयोः प्रतीतयोरुज्ज्वलितः-दीप्यमानः सन् यो मध्यभा- यथा गर्भबाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन · आसगे तिष्ठति स तथा, नयनानन्दो-लोचनालादकः शरच्चन्द्र | यइ 'त्ति आस्ते आश्रयति वा श्रासनं स्वपिति चेति हितंइति, शनैश्चराकारकवत्कुण्डले चन्द्रवच्च तस्य रूपमिति, मेधायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यतथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलनेनेव मुकु- मरोगकारणत्वात् 'नाइचिंतं' ति अतीव चिन्ता यस्मिटादितेजसा उज्ज्वलितं यदर्शनं-रूपं तेनाभिरामो- स्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भ परिवहतीरम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा सम- ति सम्बन्धः, नातिशोक नातिदैन्यं नातिमोहं-नातिकास्ता-सर्वा समस्तस्य वा जाता शोभा यस्य स त- मासक्ति नातिभयमेतदेवं संग्रहवचनेनाह- व्यपगते ' था, प्रकृष्न गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा | त्यादि, तत्र भयम्-भीतिमात्रं परित्रासोऽकस्मात् , ऋतुषु मेरुरिव नगवर इव विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, यथायथं भज्यमानाः सुखा ये ते ऋतुज्यमानसुखाः तैः । 'दीवसमुद्दाग' ति द्वीपसमुद्राणाम् 'असंखपरिमाणनाम
तते णं सा धारिणी देवी नवराहं मासाणं बहुप धेज्जाण' ति असंख्यं परिमाणं नामधेयानि च येषां ते तथा तेषां मध्यकारण-मध्यभागेन 'वीइवयमाणे' त्ति
डिपुत्राणं अद्भुट्ठमाणरातिंदियाणं वीतिकंताणं अद्धरत्तव्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकम्
कालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंग 'अोपयह 'त्ति अवपतति, अवतरति, अन्तरिक्षप्रतिपन्नः- दारगं पयाया । तए णं ताओ अंगपडियारिपात्रो धाआकाशस्थः दशा वर्णानि सकिङ्किणिकानि-तुद्रयाण्टि-| रिणीं देवीं नवण्हं मासाणं जाब दारगं पयायं पासकोपेतानि एकस्तावदेष गमः-पाठः, अन्योऽपि-द्वितीयो |
न्ति २ ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिगमो-वाचनाविशेषः पुस्तकान्तरेषु दृश्यते , 'ताए' तया उत्कृष्टया गत्या त्वरितया-श्राकुलया न स्वाभाविक्या श्रा
ए राया तेणेव उवागच्छंति २ ता सेणियं रायं जएणं न्तराकूततोऽप्येषा भवत्यत पाह-चपलया कायतोऽपि च- विजएणं बद्धावेंति २ ता करयलपरिग्गहियं सिरसावत्तं एडया-रौद्रयाऽत्युत्कर्षयोगेन सिंहया-तहायस्थैर्येण उद्ध- मत्थए अंजलि कटु एवं वदासी-एवं खलु देवाणुप्पितया-दतिशयन जयिन्या-विपक्षजेतृत्वेन छेकया-नि- या ! धारिणी देवी एवण्हं मासाणं जाव दारगं पयापुणया दिव्यया-देवगत्या, अयं च द्वितीयो गमो जीवाभि
या, तसं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे गमसूत्रवृत्त्यनुसारेण लिखितः, 'किं करेमि' ति किमहं करोमि भवदभिप्रेतं कार्य किंवा 'दलयामि' त्ति तुभ्यं द
भवउ, तते णं से सेणिए राया तासिं अंगपडियादामि, किं वा प्रयच्छामि भवत्संगतायान्यस्मै, किंवा ते ह- रियाणं अंतिए एयमढे सोचा णिसम्म हट्ठतुट्ठ० तादयेप्सितं-मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्वुयवीस- ओ अंगपडियारियाो महुरेहिं वयणेहिं विपुलेण य त्थे ' ति सुष्टु निर्वृतः स्वस्थात्मा विश्वस्तो-विश्वासवान्
पुप्फगंधमल्लालंकारेण सकारेति सम्माणेति २ ता मनिरुत्सुको वा यः स तथा, 'तातो' ति हे तात ! 'परिकप्पेह' त्ति सन्नाहवन्तं कुरुत 'अंतो अंतेउरंसि' त्ति अन्त
त्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पाते २ रन्तःपुरस्य " महया भडचडगरवंदपरिक्खित्त" त्ति महाभ
त्ता पडिविसजेति । तते णं से सेणिए राया कोडुवियटानां यश्चटकरप्रधान-विच्छईप्रधानं वृन्दं तेन संपरिक्षि- पुरिसे सद्दावेति २ ता एवं वदासी-खिप्पामेव भो देता, वैभारगिरेः कटतटानि-तदेकदेशतटानि पादाश्व-तदा वाणुप्पिया ! रायगिहं नगरं आसि य जाव परिगयं सन्नलघुपर्वतास्तेषां यन्मूल तत्र, तथा आरामेषु च प्रारम
करेह २ ता चारगपरिसोहणं करेह २ ता माणुम्माणन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामास्तेषु पुष्पादिमवृक्षसंकुलानि उत्सवादी बहुजनभोग्यानि
बद्धणं करेह २ ता एतमाणत्तियं पञ्चप्पिणह जाव उद्यानानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्ना- पच्चप्पिणंति । तते णं से सेणिए राया अट्ठारस सेनि काननानि तेषु च नगरावप्रकृष्टानि वनानि तेषु च तथा| णिप्पसेणीयो सद्दावेति २ ता एवं वदासी-गच्छह णं वनखण्डेषु च-एकजातीयवृक्षसमूहेषु वृक्षषु चैकैकेषु गुच्छे । तुब्भे देवाणुप्पिया ! रायगिहे नगरे अभितरवाहिरिए षु च वृन्ताकीप्रभृतिषु गुल्मेषु च-वंशजालीप्रभृतिषु लता- उस्सुकं उक्करं अभडप्पवेसं अदंडिमकुदंडिमं अधरिमं सु-च सहकारलतादिषु वल्लीषु च नागवल्ल्यादिषु च कन्द
अधारणिजं अणुबुयमुइंगं अमिलायमल्लदामं गणियावरासु-च गुहासु दरीपु-च शृगालाद्युत्कीर्णभूमिविशेषषु 'चुढीसु य' लि अखाताल्पोदकषिदरिकासु यूथषु च वान
रणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्कीरादिसम्बन्धिषु, पाठान्तरेण-हदेषु च कक्षषु च गहनेषु च लियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ सरि सु संगमषु च-नदीमीलकेषु च विदरेषु च जलस्थान- त्ता एयमाणत्तियं पञ्चप्पिणह ते वि करेंति २ ता तविशेषेषु ' अच्छमाणी य' ति तिष्ठन्ती प्रेक्षमाणा च पश्य
हेव पञ्चप्पिणंति , तए णं से सेणिए राया बाहिरिन्ती दृश्यवस्तूनि मजन्ती च स्नान्ती 'पल्लवाणि य' ति पल्लवान् किशलयानि 'माणमाणी य'त्ति मानयन्ती स्पर्शनद्वा
याए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सरेण 'विणेमाण' ति दाहलं विनयन्ती ' तसि अकालदाह- निसने सइएहि य साहस्सिएहि य सयसाहस्सिएहि य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org