________________
मेहकुमार
"
4
2
स्थगमणाए ' इत्येतद्-दृश्यते, तत्र 'पहारेत्थ' संप्रधारितवा न्-विकल्पितवानित्यर्थः गमनाय - गमनार्थ-तथा 'तए से सेणिए राया जेणेव धारणी देवी तेणेव उपागच्छति २ सा पा सहति पश्यति सामान्येन ततोऽवग्यादिविशेषणां पश्यतीति दो पिरामिति गम्यते स. वहसाविय' त्ति शपथान् देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान् वाक्यविशेषान् श्राविता श्रीषेोपलम्भिता शपथैव भाविता शपथश्राविता शपथशापिता वा तां करोति, 'किरा' 'किस' मिति वा पाठो दे यातुभिये ! एतस्यार्थस्थानः श्रयतायां मोमास' ति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वान्मनोमानसिकं रहस्थीकरोषि गोपयसीत्यर्थः ' तिराह ' मित्यादि त्रिषु मासेषु 'बहुपडिपुन्ना सं' ति ईषदूनेषु जत्तिहामि त्ति यतिष्ये क्वचित्करिष्यामि इति पाडा, अमेयारूपस्त' ति अस्थैर्वरूपस्यमणोरह संपत्ति 'ति मनोरथप्रधाना प्रातिषेधा विचिन्तितेत्यर्थः, आ:- लारीप्सिता तूनामुपाये। अप्रतिहतलाभकार 'आर्य या या या दियं वा स्थितं वा कर्म या स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्ति वा तस्यैवेत्यर्थः, 'विदमाणे 'ति श्रलभमानः श्रयमेयारूवे 'ति श्रयमेतदूपः श्राध्यात्मिकः आत्माश्रयः चिन्तितः स्मरणरूपः प्रार्थितो- लब्धुमाशंसितः मनोगतः अवदि प्रकाशितः संकल्प-विकल्पः 'संपदेति त्ति संप्रेक्षते पर्यालोचयति 'ताओ ति हे तात्याम न्यणम् 'एयं कारणं' ति अपच्या दोहामति भावः कारणमिति कविद्याधीयत इति एवं गृहमा ति अगोपायन्तः आकारसंवरेण अराइमागा:-विवचितप्राप्ती संदेदमविदधतः अनिद्रचाना- धनपलपन्तः किमुक्तं भयति यतः यथाभूतं यथावृत्तम् अवितथं नत्वन्यथाभूतम् असंदिग्धम् - असंदेहम् ' एयमटुं ' ति प्रयोजनं दोहदपूरणलक्षणमिति भावः ' अंतगमणं गमिस्सामिति पारगमनं गमिष्यामीति बुझ्माउपाए ति लघुमातुः पुण्य संगइय'त्ति पूर्व- पूर्वकाले संगतिः- मित्रत्वं येन सह स पूसंगतिका महार्जको विमानपरियारादिसंपदुपेतत्वाद्याच त्करणादिदं दृश्यम् महाद्युतिकः - शरीराभरणादिदीप्तियोगान्महानुभागो क्रियादिकरणशक्तियुक्त्वात् महायशाः-सकीर्तियांगान्महाबलः पर्वताद्युत्पाटनसामर्थ्यापितत्वात् महासीयां विशिएयोगादिति पोसहसालार सिपीपधं पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौपधशाला तस्यां पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णविलेपनस्य व चन्दनं तथा निक्षिप्त-विमुक् वर्णकं शस्त्र - तुरिकादि मुशलं च येन स तथा तस्य एकस्य श्रान्तरव्यक्तरागादिसहायवियोगात्, अद्वितीयस्य तथाविधपदात्यादिसहायविरहात् 'अट्ठमभत्तं ' ति समयभाषयो पचासत्रयमुच्यते अट्टममते परिणममा 'सि पूर्वमा प रिपूर्णप्राय इत्यर्थः, 'वेडब्वियसमुग्धारण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थी जीवव्यापारविशेषः तेन समुप हन्यते - समुपहतो भवति समुपहन्ति वा क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तरस्वरूपमेवाह - ' संखेज्जाई' इत्यादि, दण्ड इव दण्डः - ऊर्द्धाध प्रायः शरीरपाल्यो जीवप्रदेशक मैपुलसमूहः तत्र न
9
3
"
१००
Jain Education International
"
"
6
'
'
( ३६७ ) अभिधानराजेन्द्रः । मेहकुमार विविधानाद इति दर्शयन्नाह तयथा रत्नानां कर्केत नादीनां संबन्धिनः १ तथा पेरा २३ लोहिताक्षा४ मसाला ५ पुलकानां ७ सौगन्धि कानां ८ ज्योतीरसानाम् श्रङ्कानाम् १० अञ्जनानां ११ रजतानां १२ जातरूपाणाम् १३ श्रञ्जनपुलकानां १४ स्फटिकानां १५ रिष्टानां १६, किमत आह-यथा बादरान् श्रसारान् यथा सूक्ष्मान् सारान् ततो वैक्रियं करोति, ' श्रभयकुमारमणुकं - पमा अनुकम्पयन् हा तस्याष्टमोपचारूपं कष्टं वर्त्तते इति विकल्पयनित्यर्थः पूर्वभवे - पूर्वजन्मनि जनिता-जाता था स्नेहात्प्रीतिः प्रियत् न कार्यशादित्यर्थः बहुमानश्च गुणानुरागस्ताभ्यां सकाशात् जातः शोकः वित्तविरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीति बहुमानजातशोकः यावनान्तरे- पूर्वभव जनितस्नेहीतिचडुमानजनितशोभ स्तत्र शोभा पुलकादिरूपा तस्मात्स्यकीयात् विमानवरपुण्डरीका पुण्डरीकता व विमानानां मध्ये समत्वात् रु. मासि रत्नोसमा रखनोमाझा धरशीतलगमनाय ' भूतलप्राप्तये त्वरितः शीघ्रं संजनितः उत्पादितो गमनप्रचारो - गतिक्रिया नियेन स तथा पाचनान्तरे-• धरणीतलगमन संजनितमनःप्रचारः इति प्रतीतमेव व्याघूर्णितानि - दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च -- प्रतरवृत्तरूपाणि आभरणानि च कर्णपूरे मुकुटं च मौलिः तेषामुत्कटो व आटोप: स्फारता तेन दर्शनीयः - श्रदेयदर्शनो यः स तथा तथा अनेकेषां मणिकनकरत्नानां पड़कर ति निकरस्तेन परिमण्डितो- म. ' भित्रि विनियुक्तकः-कटयां निवेशितो 'मधु'निमकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूपो गुण. कटिसूत्रं तेन जनितो यस्य स तथा प्रेङ्गालमानाभ्यां दोलायमा नाभ्यां परललितकुण्डलाभ्यां ज्वलितम् उज्ज्वलकृतं व दनं मुखं तस्य यो गुणः - कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते-"वाघुनियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरि संयमानरममरतुरगमुदसयविग्गिदचिपवरमोनियमरायमाणमउडुक्कडाडोवरिसणिजे " तत्र व्याघूर्णितानिचञ्चलानि विमलकनकप्रतरकाणि च श्रवतंसके च प्रकम्पमाने सोलानि अतिपलानि ललितानि शोभान्ति परिल यमानानि अलभ्यमानानि नरमकरतुरगमुखशतेभ्यो-मुकुटाविनिर्मितमुखाकृतिशतेभ्यो विनिर्गतानि निःसृतानि उनी पास्तानीयोगीनि यानि प्रपरमीलिकानिवरमुनाफलानि तैविराजमानं शोभमानं यन्मुकुटं तचेति इन्द्रः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा अनेगमणिकमत्यत पहकर परिमंडियभागमविणिउत्तगमणगुणजसियोलमासवरललितकुंडल
"
-
"
अविनाभरणजरियसोंने' अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे विनिविचित्रे विनियुक्त क योर्निवेशिते गमनगुणेन-गति सामथ्र्यैन जनिते -कृते प्रेङ्खोलमाने पञ्चले ये बरललितकुण्डले ताभ्यामुज्ज्वलितेन उद्दीपनेनाधिकाभ्यामाभरणाम्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्च - कुण्डलव्यतिरिक्रेजेनिता शोभा यस्य स तथा तथा"गजल मलविमलदंसणविरायमाणरूवे " गतजलमलं- विगतमालिन्यं विमलं दर्शनम् - प्राकारो परपस तथा अत एव विराज
For Private & Personal Use Only
www.jainelibrary.org