________________
( ३१६ ) अभिधानराजेन्द्रः ।
मेहकुमार
गजता सविज्जुता पंचमेहनिना श्रवसोभिता दिव्वा पाउससिरी विउब्विया, तं विशेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तते गं से सेखिए राया - भयस्स कुमारस्स अंतिए एतमहं सोच्चा खिसम्म हट्ठतुट्ठ कोटुंबियपुरिसे सहावेति सद्दावेइत्ता एवं वदासी - खिप्पा मेव भो देवाप्पिया ! रायगिहं नयरं सिंगाडगतियचउकचचर० श्रसित्तसित्त० जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारावेह य मम एतमाणितियं पञ्चप्पियह, तते गं से कोडुंबियपुरिसा० जाव पच्चप्पियंति, तते गं से सेखिए राया दो पि कोई बियपुरिसे एवं वदासी- खिप्पामेव भो देषाणु पिया ! हयगयरहजोहपवरकलितं चाउरंगिणीं सेनं सन्नाहेह सेयrयं च गंधहत्थि परिकप्पेह, ते वि तहेव० जाव पञ्चप्पियं ति, तते थे से सेखिए राया जेणेव धारिणी देवी तेणामेव उवागच्छति २ ता धारिणीं देवीं एवं बदासी एवं खलु देवाप्पिए ! सगजिया ०जाव पाउससिरी पाउन्भूता
तुमं देवाप्पिए ! एवं अकालदोहलं बिरोहि । तते णं सा धारणी देवी सेणिएवं रन्ना एवं वृत्ता समाणी हट्ट तुट्ठा जेणामेव मणघरे तेणेव उवागच्छति २ सा मज घरं अणुपविसति २ त्ता अंतो अंतेउरंसि राहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते बरपायपत्तणेउर ०जाव आगासफालियतमप्पभं अंसुर्य नियत्था सेयणयं गंधहत्थि दुरूढा समाणी अमयमहियफेणपुंजस - सिगासाहिं सेयचामरबालवीयणीहिं वीइज्जमाणी २ संपत्थिता, तते गं से सेखिए राया रहाए कयबलिकम्मे ० जाव सस्सिरीए हत्थिखंधवरगए सकोरंटमल्लदामेणं छते धरिज्जमाणेणं चउचामराहिं वीइज्जमाणेणं धारिणीं देवीं पिट्ठतो अणुगच्छति, तते गं सा धारिणी देवी सेशिए रम्ना हत्थिखंधवरगएणं पिट्ठतो पिट्ठतो समगुगम्ममाणमग्गा हयगयरहजोहक लियाए चाउरंगिणीए सेखाए सद्धि संपरिबुडे महता भडचडगखंदपरिक्खित्ता सव्विड्डीए सव्वजुइए •जाव दुंदुभिनिग्घोसनादितरवेखं रायगिहे नगरे सिंगाडगतिगचउक्काचच्चर ० जाव महापहेसु नागरजखेणं अभिनंदिज्जमाणा २ जेणामेव वैभारगिरिपव्वए तेणामेव उपागच्छति २ ता वैभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेस य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्डीसु य दहेसु य कच्छेसु य नदीसु य संगमेसु य विवरतेसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुप्फाणि य फलागि य पल्लवाणि य गिएहसाणी य माणेमाणी य अग्वायमाणी य परिभुंजमाणी
Jain Education International
मेहकुमार य परिभाएमाणी य वैभारगिरिपायमूले दोहलं विशेमाणी सव्वतो समता आहिंडति, तते गं धारिणी देवी विणीतदोहला संपुन दोहला संपनदोहला जाया यावि होत्था, तते गं से धारिणी देवी सेयणयगंधहत्थि दुरूढा समाणी सेखिएणं हत्थिखंधवरगएवं पिट्ठयो २ सम्मणुगम्ममाणमग्गा हयगय ०जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छति २ ता रायगिहं नगरं मज्झ मज्जेणं जेामेव सए भवणे तेणामेव उवागच्छति २ ता विउलाई माणुस्साई भोग भोगाई ० जाव विहरति । (सूत्र - १७) तते दां से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ ता पुव्वसंगतियं देवं सकारेइ सम्माणे २ ता पडि विसञ्जेति २ ता तते गं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्यं पाउससिरिं पडिसाहरति २ ता जामेव दिसिं पाउन्भूए तामेत्र दिसिं पडिगते । ( सूत्र - १८ ) तते णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयं सि सम्माणियडोहला तस्स गन्यस्स अणुकंपट्ठाए जयं चिट्ठति जयं श्रसयति जयं सुवति श्राहारं पियाहारेमाणी णाइतितं खातिकडुयं गातिविलं गातिमहुरं जं तस्स गन्भस्त हियं मियं पत्थयं देसे य काले य. आहारं आहारेमाखी खाइचिंतं गाइसोगं खाइदेणं साइमोहं णाइमयं णाइपरित्तासं भोयणच्छायणगंधमल्लालंकारेहिं गन्धं तं सुहं सुहेणं परिवहति | ( सूत्र - १६ )
' तर रा ' मित्यादि, ' श्रविणिजमार्गसि ' ति दोहदे श्रविनीयमाने - श्रनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात् - असंपूर्ण दोइदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव सम्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'मुक्त' ति बुभुक्षाक्रास्व अत एव निर्मासा ' श्रलुग्ग' ति अवरुग्णा-जीव, कथमित्याह-' श्रलुग्गं ' ति श्रवरुग्णामिव जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा श्रवरुग्णशरीरा तथैव प्रमलितदुर्बला - स्नानभोजनत्यागात् क्लान्ता-ग्लानीभूता ' ओमंथिय ' त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा पारबुकितमुखी - दीनाम्येव विवर्णे वदनं यस्याः सा तथा, क्रीडा - जलफ्रीजादिका रमणमक्षादिभिः त क्रियां व परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा, यतो निरानन्दा उपहतो मनसः संकल्पः- युक्तायुमुही अट्टम्भाणोबगया कियाया ' ति आर्त्तध्यानं ध्यायतीकविवेचनं यस्याः सा तथा यावत्करणात् ' करतलपल्हत्थति, 'नो श्रढाइ 'ति नाद्रियते नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात्, 'संभंताड ' सि श्रा कुलीभूताः शीघ्रमित्यादीनि चत्वार्येकार्थिकानि अतिसंभ्र मोपदर्शनार्थ ' जेणेवे ' स्यादि यत्र धारिणी देवी तत्रोपागच्छति समागत्य चावरुग्णादिविशेषणां धारणीं देवीं पश्यति, वाचनान्तरे दु- 'जेणेव धारणी देवी तेव' इत्यतः पहारे
For Private Personal Use Only
www.jainelibrary.org