________________
( ३६५ ) अभिधानराजेन्द्रः ।
,
मेहकुमार चंडाए सीहाए उयाए जतिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे दीवे भारहे वासे जेथामेव दाहिणभर रायगिहे नगरे पोसहसालाए अभए कुमारे तेणामेव उवागच्छह २ ता अंतरिक्खपडिवो दसद्रवन्नाई सखिखिखियाई स्वरवत्थाई परिहिए अभयं कुमारं एवं वयासी-ग्रहणं देवाणुप्पिया ! पुव्वसंगतिए सोहम्मकप्पवासी देवे महड्डिए जहां तुमं पोसहसालाए अट्ठमत्तं परिगिरिहत्ता णं ममं मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया ! अहं इहं हव्वमागए, संदिसाहि णं देवाणुप्पिया ! किं करेमि किं दलामि किं पयच्छामि किं वा ते हियइच्छितं ? तते गं से अभ कुमारे तं पुव्वसंगतियं देवं तलिक्खपडिवनं पासह पासित्ता हट्ठट्ठे पोसहं पारेइ २ त्ता कर - ल अंजलि कट्टु एवं वयासी एवं खलु देवाणुप्पि - या ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते - धन्नाओ णं ताओ अम्मयाश्रो तहेव पुव्वगमेणं जाव विणिज्जामि, तपं तुमं देवाखुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेरूवं कालडोहलं विणेहि, तते गं से देवे अभ एणं कुमारेणं एवं वृत्ते समाणे हट्टतुट्ठे श्रभयकमारं एवं वदासी - तुमरणं देहाणुप्पिया ! सुणिव्वयविसत्थे अच्छाहि, अहसं तव चुल्लामाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विमीति कहु अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ ता उत्तरपुरच्छिमे णं वेभारपव्वए वेडव्वियसमुग्धाएणं समोहणति २ तासंखजाई जोयणाई दण्डं निस्सरति ० जाव दोच्चं पिवेव्वियसमुग्धाएणं समोहणति २ त्ता खिप्पामेव सगजियं सविज्जुयं सफुसियं तं पंचवन्न मेहणिणाओवसी
कारणं १० अंजणा ११ रयणाणं १२ जायरूवाणं १३ अंजणपुलगाणं १४फलिहाणं १५ रिट्ठा १६, अहाबायरे पोग्गले परिसाडेइ २ ता अहासुहमे पोग्गले परिगिण्हइ२ त्ता अभयकुमारमणुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणजायसोगे तो विमाणवरपुंडरियाओ रयणु तमाओ धरणियलगमणतुरितसंजणितगमणप्पयारो वाधुस्मितविमलकणगपयरगव डिंसगम उडुक्कडाडोवदंस णिजो णगमणिकणगरतणपहकरपरिमंडितभत्तिचित्तविणिउत्तगम हियं दिव्वं पाउससिरिं विउब्वेइ २ ता जेणेव अभए णगजणियहरिसे पेंखोलमाणवरललितकुंडलुञ्जलियवयण- कुमारे तेणामेव उवागच्छइ २ ता अभयं कुमारं एवं वगुणजनितसोमरूवे उदितो विव कोमुदीनिसाए सणिच्छरं- दासी एवं खलु देवाणुप्पिया ! मए तव पियट्टयाए सगारउज्ञ्जलियमज्झभागत्थे रायणाणंदो सरयचंदो दिव्वो गजिया सफुसिया सविज्जुया दिव्वा पाउससिरी वि सहिपज्जलुञ्जलियदंसणाभिरामो उउलच्छिसमत्तजायसोहे उब्विया, तं विणेउ णं देवाणुप्पिया ! तब चुल्लपट्टगंधुजुयाभिरामो मेरुरिव नगवरो विगुब्बियविचित्तवेसे माउया धारिणी देवी अयमेयारूवं अकालडोहलं, तते गं दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्यं कारेण से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहवीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं राय- म्मकप्पवासिस्स अतिए एयमहं सोचा खिसम्म हट्ठहिं पुरवरं च अभयस्स य तस्स पास उवयाति दिव्वरूव- तुट्ठे सयातो भवणाओ पडिणिक्खमति २ ता जेणाधारी । (सूत्र - १६) तते गं से देवे तलिक्खपडिवने दस - मेव सेणिए राया तेणामेव उवागच्छति २ ता करयल० अंजलि कट्टु एवं वदासी एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेखं खिप्पामेव स
नाई सखिखिशियाई पवरवत्थाई परिहिए एक्को ताव एसो गम, अणोऽवि गमो - ताए उक्किट्ठाए तुरियाए चवलाए।
कुमार उair धारिणी देवीए अयमेयारूवे अकाल मेहेसु डोहलं विरोहिति, एवं संपेहेति २ त्ता जेणेव पोसहसाला तणामेव उवागच्छति २ चा पोसहसालं पमजति २ ता उच्चारपासवरणभूमिं पडिलेहेइ २ ता डन्भसंथारगं पडिले २ ता डन्भसंथारगं दुरूहइ २ ता अट्ठमभत्तं परिगिएहइ २ चा पोसहसालाए पोसहिए बंभयारी० जाव पुव्वसंगतियं देवं मणसि करेमाणे २ चिट्ट, तते गं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाखे पुव्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहम्मकप्पवासी देवे असणं चलियं पासति २ ता ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स therea श्रभथिए ०जाव समुप्पज्जित्था - एवं खलु मम पुव्वसंगतिए जंबूदीवे दीवे भारहे वासे दाहिणड्डूभर हे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नामं कुमारे अमभत्तं परिगिरिहत्ता णं मम मणसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए - पाउ भवित्तए, एवं संपेइ २ ता उत्तरपुरच्छिमं दिसी - भागं श्रवक्कमति २ ता उब्वियसमुग्घा एणं समोहयति २ ता संखज्जाई जोयणाई दंडं णिसिरति, तं जहा - रयगाणं. १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगब्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइ रसाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org