________________
( ३१४ ) अभिधान राजेन्द्रः ।
मेहकुमार
तस्स उरालस्स ०जाव महासुमिणस्स तिरहं मासाणं - हुडपुत्राणं श्रयमेयारूवे अकालमेहेसु दोहले पाउन्भूए धनी ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ ० जाव बेभारगिरिपायमूलं आहिंडमाणीओ दोहणं विणिति, तं जइ णं अहमवि० जाव डोहलं विणि आमि तते गं हं सामी ! अयमेयारूवंसि अकालदो - हलंसि अविणिजमाणंसि श्रलुग्गा० जाव अट्टज्भाणोगया झियायामि, एएवं अहं कारणं सामी ! श्रोलुग्गा • जाव अट्टज्झाणोवगया क्रियायामि, तते गं से efer राया धारिणी देवीए अंतिए एयम सोचा
णिसम्म धारिणीं देविं एवं वदासी - मा गं तुमं देवागुप्पिए! श्रलुग्गा०जाब क्रियायाहि, अहं णं तहा करिस्सामि जहा णं तुब्भं श्रयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सह त्ति कट्टु धारिणीं देवीं इट्टाहिं कंताहिं पियाहिं मन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ ता जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवागच्छत्ता सीहासावरगते पुरत्थाभिमुहे सन्निसन्ने धारिणी देवी एवं कालदोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिगामियाहि च चव्विहाहिं बुद्धीहिं श्रणुचिंतेमाणे २ तस्स दोहलस्स श्रयं वा उवायं वा ठिहं वा उपपत्ति वा अ विंद माणे हयमणसंकप्पे ० जाव झियायति । (सूत्र - १४ ) तदातरं अभए कुमारे रहाते कयवलिकम्मे ० जाव सवालंकार विभूसिए पाए वंदते पहारेत्थगमणाए, तते गं से अभयकुमारे जेणेव सेखिए राया तेणेव उवागच्छइ उवागच्छत्ता सेणियं रायं श्रहयमणसंकप्पं जाव पासइ २ त्ता अयमेयारूवे अभत्थिए चिंतिए मणोगते संकप्पे समुप जित्था - अन्नयाय ममं सेखिए राया एज्जमाणं पासति पासइत्ता श्रादाति परिजाखति सकारेइ सम्माणेइ श्रवति संलवति श्रद्धासणं उवणिमंतेति मत्थयसि घाति, इयाणिं ममं सेखिए राया हो आढाति णो परियाइ यो सकारेइ यो सम्माणेइ गो इट्ठाहिं कंताहिं पियाहिं मणुनाहिं ओरालाहिं वग्गूहिं आलवति संलवति नो श्रद्धासणेणं उवणिमंतेति णो मत्थयंसि अग्घाति य किं पि ओ हयमणसं कप्पे झियायति, तं भवियव्वं गं एत्थ का रणेणं,तं सेयं खलु मे सेणियं रायं एयमहं पुच्छित्तए, एवं संपेहेइ २ ता जेणामेव सेखिए राया तेणामेव उवागच्छइ २ ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टजएगं विजएणं वद्धा वेद वद्धावइत्ता एवं वयासी तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासिता आढाह
१- पुस्तकान्तरे धारणी व पाठः ।
Jain Education International
मेहकुमार परिजाह ० जाव मत्थयंसि अरघायह आसणं उवणिमंतेह, इयाणि ताओ ! तुब्भे ममं णो आढाह, ०जाव नो आसणेणं उवणिमंतेह किं पि श्रहयमणसंकप्पा ०जाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं, तो तुउभे मम ताओ ! एवं कारणं गृहेमाणा संकेमाणा अनिएहवेमाणा अप्पच्छायमाणा जहाभूतमवितहमसंदिद्धं एयमट्टमाइक्खह, तते णं हं तस्स कारणस्स अंतगमगमिस्सामि, तते गं से सेखिए राया अभरणं कुमारेणं एवं बुत्ते समाणे अभयकुमारं एवं वदासी एवं खलु पुदोसु मासेसु श्रइकंतेसु तइयमाणे वट्टमाणे दोहलकालसत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्भस्स मयंसि अयमेयारूवे दोहले पाउन्भवित्था-धन्नाओ णं ताओ अम्मयाश्रो तहेब निरवसेसं भाणियव्वं जाव विणि— ति, तते गं अहं पुत्ता ! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं ०जाब उप्पत्तिं प्रविदमाणे हयमणसंकप्पे ०जाव झियायामि, तुमं आगयं पिन याणामि, तं एतेणं कारणं श्रहं पुत्ता ! ओहय • जाव कियायामि, तते गं से अभयकुमारे सेणियस्स रनो अंतिए एयमहं सोच्चा णिसम्म हट्ट ० जाव हियए सेणियं रायं एवं बदासी - माणं तुम्भे ताओ ! ओहयमणसंकप्पा ० जाव कियायह, अहम्मं तहा करिस्सामि जहा णं मम चुमाउयाए धारिणी देवीए अयमेयारूवस्त अकालडोहलस्स मणोरहसंपत्ती भविस्सह त्ति कट्टु सेणियं रायं ताहिं इट्ठाहिं कंताहिं • जाव समासासेइ, तते गं सेखिए राया
भये कुमारेणं एवं कुत्ते समाणे हट्ठतुट्ठे जाव अभयकुमारं सकारेति संमाणेति २त्ता पडिविसज्जेति । (सूत्र - १५) तते गं से अभयकुमारे सकारियसम्माणिए पडिविसजिए समासे सेणियस्स रनो अंतिया पडिनिक्खमइ २ ता जेणामेव सए भवणे तेणामेव उवागच्छति २ ता सीहासणे निसन्ने, तते गं तस्स अभयकुमारस्स अ यमेयारूवे अन्भथिए • जाव समुप्पञ्जित्था, गो खलु सक्का माणुस्सरणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्ति करेत्तए सन्नत्थ दिव्वेगं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारियस्स उम्मुक्कमfugarta aaगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंधारोवगयस्स - दुमभतं परिगिरिहत्ता पुव्वसंगतियं देवं मणसि करेमा - यस्स विहरित, तते णं पुव्वसंगतिए देवे मम चुल्लमा
०
For Private & Personal Use Only
www.jainelibrary.org