________________
(३५) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार तविशेषप्रभवं श्रीखण्डं कालागुरुश्च कृष्णागुरुः प्रवरकुन्दुरुकं प्रभा यस्य स तथा तम् , अथवा- हाररजतखीरसागरच-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिहकं धू- दगरयमहासेलपंडुरतरोकरमणिजदरिसणिजं ' हारादिभ्यः पश्च-गन्धद्रव्यसयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो पाण्डुरतरो यः स तथा, इह च महाशैलो-महाहिमवान् धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः-अतिशयवान् तथा ऊरुः-विस्तीर्णः रमणीयो-रम्योऽत एव दर्शगन्ध उदूतः-उद्भूतः तेनाभिरामम्-अभिरमणीयं यससथा नीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तम् , तथा 'थिरल. तस्मिन् ,तथा सुष्टु गन्धवराणां-प्रधानचूर्णानां गन्धो यस्मिन् ट्ठपउट्ठपीवरसुसिलिट्टविसिट्ठतिक्खदादाविडवियमुहं' स्थिअस्ति तत् सुगन्धवरगान्धकं तस्मिन् ,यथा गन्धवर्तिः गन्ध- रो-अप्रकम्पो लष्टी-मनोशी प्रकोष्ठौ कूर्पराप्रेतनभागौ यद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते स्य स तथा,पीयराः-स्थूलाः सुश्लिष्टा:-अविसर्वरा विशिष्टासौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे,
मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा-'विडंबियं ति' किंबहुना वर्णकेन ? , वर्णकसर्वस्वमिदं-धुत्या गुणश्च सुर- विद्युतं मुखं यस्य स तथा ततः कर्मधारयस्तम् , तथा 'पवरविमानं विडम्बयति-जयति, यद्वरगृहकं तत्तथा तत्र तथा रिकम्मियजच्चकमलकोमलमाईयसोहंतल?जुटुं' परिकर्मितस्मिन् तादृशे शयनीये सहालिङ्गनवा-शरीरप्रमाणोपधा
तं-कृतपरिकर्मा 'माइय' त्ति मात्रावान् परिमित इत्यर्थः, नेन यसत्सालिङ्गनवर्तिकं तत्र, 'उभश्रो विव्वोयणे त्ति' उभ
शेष प्रतीतम्, तथा 'रत्तुप्पलपत्तमयसुकुमालतालुनिलालियतः उभौ शिरोऽन्तपादान्तावाश्रित्य 'विव्वोयणे' त्ति उपधाने |
यग्गजी ' रलोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमयत्र तत्तथा तस्मिन् , 'दुहो'त्ति उभयतः उन्नते मध्ये नतंच
लं तालु च निर्लालिताना-प्रसारितामा जिह्वा च यस्य स तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरम् , अथवा-मध्येन च
तम्, तथा 'महुगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रभागेन तु गम्भीरे-श्रवनते गङ्गापुलिनवालुकायाः अवदातः
वतिरिव 'भिसंत' ति दीप्यमाने पिङ्गले कपिले अक्षिणी अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन सालिसए' सि
यस्य स तथा तम्, तथा 'मूसागयपपरकणयतावियश्रावत्तासरशकमतिनम्रत्वाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादि
यंतबट्टनडियविमलसरिसनयणं 'मूषागतं-मृन्मयभाजनस्वयं न्याय इति । तथा 'उयचिय' ति परिकर्मितं यत् दौम
विशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात् 'आवत्तायंत' दुकलं-कापोसिकमतसीमय वा वस्त्रं तस्य युगलापेक्षया या
ति आवर्त्त कुर्वत् तद्वत् तथा वृत्ते च तर्हिते-विवृत्त पट्टः एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा।
विमले च सदृशे च-समाने नयने यस्य स तथा तम् , तत्र,तथा श्रास्तरको मलको नवतः कुशक्तो लिम्बः सिंहकेस
अत्र च ' वट्टतट्ट ' इत्येतावदेव पुस्तके दृष्टं संभावनया रश्चैते धास्तरणविशेषास्तैःप्रत्यवस्तृतम्-आच्छादितं यत्तत्त
तु वृत्ततति इति व्याख्यातमिति, पाठन्तरेण तु वहपथा, ह चास्तरको लोकप्रतीत एव मलककुशक्ती तु रूढिग
डिपुस्तपसत्थनिद्धमहुगुलियपिंगलच्छं' स्फुटश्चार्य पाठः, त. म्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते ,
था — विसालपीवरममरोरुपडिपुस्मविमलखंचं' विशालोलिम्बो-बालोरभ्रस्योर्णायुक्ता कृतिःसिंहकेसरो-जटिलकम्ब- विस्तीर्णः पीयरो-मांसलः 'भ्रमरोरुः ' भ्रमरा-रोमावलः,तथा सुष्ठु विरचितं सुचि वा रचितं रजत्राणम्-आच्छा- ा उरयो-विस्तीर्णा यत्र स तथा परिपूर्णो विमलच दनविशेषोपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्लांशु
स्कन्धो यस्य स तथा तम् , अथवा-'पडिपुराणसुजायबंध' कसंवृते-मशकगृहाभिधानवस्त्रावृते सुरम्ये तथा आजिनक-चर्ममयो वस्त्रविशेषः रा च स्वभावादतिकोमलो
तथा 'मिदुविसदसुहुमलक्खणपसत्थविच्छिन्नकसरसडं'
मृब्रो विशदा अविमूढाः सूदमा लक्षणप्रशस्ताः-प्रशस्तलक्षभवति,तथा रुतं-कर्षासपचम, खूरो-वनस्पतिविशेषः नव
णा विस्तीर्णाः केसरसटाः-स्कन्धकेसरजटा यस्य स तथा मीत-अक्षणम् एभिस्तुल्यः स्पर्शो यस्य , तूलं वा-अर्क
तम्, अथवा-'निम्मलवरकेसरधरं' तथा 'ऊसियसुनिसूख सच पते एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्व- म्मियसुजायअप्फोडियलंगूलं' उच्छ्रितम्-ऊ नीतं सुनिर्मितं रामबालावपरराषश्च पूर्वरात्रापरपात्रः स एव काललक्षा
सुष्ठु भारतया न्यस्तं सुजातं सद्गुणोपपेततया वास्कोटिसाः समवःतु सामाचारादिलक्षण पूर्वरात्रापररात्रकाल
तं भुवि लागूलं--पुच्छं येन स तथा तं सौम्यम् उपशान्तं समयस्तत्र, मध्यरात्रे इत्यर्थः , इह चार्षत्वादेकरेफलोपेन
सौम्याकारं-शान्ताकृति , 'लीलायंतं ' ति लीला कुर्वन्तं 'पुण्बरतापरले 'त्युक्तम् , अपररात्रशब्दो वाऽयमिति सुप्त
जंभायंतं ' विज़म्भमाणं शरीरचेष्टाविशेषं विदधानं आगरा-मातिसुता नातिजाग्रती, श्रत एवाह 'ओहीर
* गगणतलाओ श्रावयमाणं सीहं अभिमुहं मुहे पविमाखी २' ति वारं वारमीषन्निनां गच्छन्तीत्यर्थः , एकं
समाणं पासित्ता पडिबुद्ध' ति 'अयमेयारूवं' ति इर्म महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्ट्रा
महास्वप्नमिति संबन्धः , एतदेव-वर्णितस्वरूपं रूपं प्रतिबुद्धेति योगः , तत्र सप्तोत्सेधं सप्तसु--कुम्भादिषु
यस्य स्वप्नस्य न कविकृतमृनमधिकं वा स तथा तम् , स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रययं ति' रूप्य 'नहयलंसि'
'उरालं ति' उदारं प्रधान कल्याण-कल्याणानां शुभसमृ. त्ति नभस्तलान्मुखमतिगतमिति योगः , वाचनान्तरे त्वेवं |
द्विविशेषाणां कारणत्वात् कल्ये वा-नीरोगत्वमणति-गमदृश्यंत-'जाव सीहं सुविणे पासित्ता ण पडिबुद्धा ' तत्र यति कल्याणं तद्धतुत्वात् , शिवम्-उपद्रवोपशमहेतुत्वात् यावत्करणादिदं द्रष्टव्यम्-'एकं च णं महंतं पंडुरं धव-। धन्यं धनावहत्वात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुलय सेयं एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्धम् , स्वात्मश्रीकं-सशोभनमिति 'समाणि' त्ति सती हष्टतुष्टाएतदेवोपमानेनाह-'संखउलविमलदहिघणगोखीर (विम- अस्यर्थ तुष्टा, अथवा-हष्टा विस्मिता तुष्टा-तोषवती, 'चित्तल) फेणरयणिकरपगासं' शाकुलस्येव विमलबध्न थ| माणंदिय'त्ति चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः घमगोषीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशा-1 सा चित्तानन्दिता, मकारः प्राकृतत्वात् , प्रीतिर्मनसि य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org