________________
(३८६) मेहकमार अभिधानराजेन्द्रः।
मेहकुमार स्याः सा प्रीतिमनाः, 'परमसोमणस्सिया ' परमं सौमन
लकारए णं तुमे देवी सुमिणे दिद्वे, अत्थलाभो ते देस्थं संजातं यस्याः सा परमसौमनस्यिता, हर्षवशेन विस-1 ई-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्रायः
वाणुप्पिए,पुत्तलाभो ते देवाणुप्पिए ,रजलाभो भोगसोएकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् । क्खलाभो ते देवाणुप्पिए!, एवं खलु तुम देयाए स्तुतिरूपत्वाच्च न दुष्टानि, आह च-" वक्ता हर्षभयादि- नवराहं मासाणं बहुपडिपुत्रामं अट्ठमाण य राइंदिभि-राक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद् ब्रूयात् , याणं विडताणं अम्हं कुलकेउं कुलदीवं कुलपव्ययं कुतापुनरुक्तं न दोषाय ॥१॥” इति ' पश्चोरुहर ' त्ति प्रत्व
लवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलवरोहति, अत्वरितं मानसौत्सुक्याभावेनाचपलं कायतः असंभ्रान्त्याऽस्खलन्त्या श्रविलम्बितया-अविच्छिन्नतया 'रा-- णदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणजहंससरिसीए' त्ति राजहंसगमनसदृश्या गत्या ' ताहिं' कर सुकुमालपाणिपायं ०जाव दारयं पयाहिसि, से वि यति या विशिष्टगुणोपेतास्ताभिर्गीभिरिति सम्बन्धः इष्टाभिः
णं दारए उम्मुक्कवालभावे विनयपरिणयमेत्ते जोव्वणगतस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन
मणुपसे सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे प्रियाभिः अधेष्याभिः सर्वेषामपि मनोशाभिः-मनोरमाभिः मनःप्रियाभिश्चिन्तयाऽपि उदाराभिः-उदारनादवर्णोच्चारा
रजवती राया भविस्सइ, तं उराले णं तुमे देवीए सुदियुक्ताभिः कल्याणाभिः समृद्धिकारिकाभिः शिवाभिः-- मिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं गीर्दोषानुपद्ताभिः धन्याभिः-धनलम्भिकाभिर्मङ्गल्याभिः- तुमे देवी! सुमिणे दिद्वे ति कट्टु भुज्जो २ अणुवुहेइ । मङ्गलसाध्वीभिः सथीकाभिः अलङ्कारादिशोभावद्भिः हृद
(सूत्र-१०) तते णं सा धारणी देवी सेणिएणं रना यगमनीयाभिः हृदये या गच्छन्ति कोमलत्यात् सुबोधत्वाच्च तास्तथा ताभिः, हृदयप्रहादिकाभिः-हृदयप्रह्लादनीयाभिः
एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिप्रासादजनकाभिः · मितमधुररिभितगम्भीरसश्रीकाभिः' ग्गहियं जाव अंजलिं कट्ट एवं वयासी-एवमेयं देवा मिताः-वर्णपदवाक्यापेक्षया परिमिताः मधुराः-स्वरतः णुप्पिया! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं रिभिताः स्वरघोलनाप्रकारवत्यः गम्भीराः-अर्थतः शब्दतश्च
देवाणुप्पिए ! पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे सह श्रिया-उनगुणलक्ष्म्या यास्तास्तथा, ततः पदपञ्चकस्य
णं एसमढे जं णं तुझे वदह त्ति कट्ट तं सुमिणं सम्म कर्मधारयस्ततस्ताभिः गीर्भिः-वाग्भिः संलपन्ती-पुनः पुनर्जल्पन्तीत्यर्थः, नानामणिकनफरत्नानां भक्तिभिः-विच्छि- पडिच्छइ पडिच्छइत्ता सणिएणं रना अब्भणुष्माया सतिभिश्चित्र-विचित्रं यत्ततथा तत्र भद्रासने-सिंहासने श्रा- माणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाश्वस्ता गतिजनितश्रमापगमात् , विश्वस्ता संक्षोभाभावात् , |
ओ अब्भुढेइ अब्भुटेत्ता जेणेव सए सयाणिज्जे तेणेव अनुत्सुका वा 'सुहासणवरगय'ति सुखन शुभे या आस
उवागच्छइ २ सा सयंसि सयणिज्जसि निसीयइ निमगर गता-स्थिता था खा तथा, कातलाभ्यां परिगृहीतःप्रातः करतलपरिगृहीतस्तं शिरस्थावरी श्रावर्त्तनं-परिभ्र- सीयइत्ता एवं वदासी-मा मे से उत्तमे पहाणे मंगल्ने मणं यस्य सस्था शिरसावत इत्येके,शिरसा प्राप्त इत्यन्ये, सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहि त्ति कडु देवयगुतमअति मस्तके कृत्वा एवमवादीत्-' किं मन्ने' इत्यादि, रुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजाको मन्ये का कल्याणफलवृत्तिविशेषो भविष्यति, इह म
गरियं पडिजागरमाणी विहरइ । (सूत्र-११) म्ये वितर्कार्थो निपातः, 'सोच 'सि श्रुत्वा श्रवणतः मिशम्य-अवधार्य हृष्टतुष्टो यावद्विसर्पदयः । तथा याचनान्तरे
'धाराहयनीयसुरभिकुसुमचुचुमालइयतणुऊससियरोमपुनरिह राशीवर्णके चेदयुपलभ्यते
कृवे' ति तत्र नीपः-कदम्बः, धाराहतनीपसुरभिकुसुतते णं सेणिए राया धारिणीए देवीए अंतिए एय
ममिव ' चंचुमालइय' त्ति पुलकिता तनुर्यस्व स तथा,
किमुक्तं भवति ?-'उससिय' ति उच्छ्रसिता रोमकूपा-रोममटुं सोचा निसम्म हट्ट० जाव हियये धाराहयनीवमु
रन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अथावग्रहतः रभिकुसुमचुचुमालइयतणुऊससियशेमकूवे तं सुमिणं उ- ईहामनुप्रविशति-सदर्थपर्यालोचनलक्षणां ततः 'अप्पणो' गिएहइ उम्भिण्हइत्ता ईहं पविसति २ ता अप्पणो साभा
ति आत्मसंबन्धिना स्वाभाविकेन सहजन मतिपूर्वेणबिएणं मइपुब्बएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अ
श्राभिनियोधिकप्रभवन बुद्धिज्ञानेन-मतिविशेषभूतात्पत्ति
क्यादिवुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वप्नफलनिश्चयं कस्थोग्गहं करेति २ ता धारणिं देवीं ताहिं जाव हिययप
रोति, ततोऽवादीत्-' उराण' मित्यादि, अर्थलाभ-इत्याल्हायणिजाहिं मिउमहररिभियगंभीरसस्सिरियाहिं वग्य- दिषु भविष्यतीति शेषो दृश्यः, एवमुपवृहयन्-अनुमोदयन् हिं अणुवूहेमाणे एवं बयासी-उराले णं तुमे देवाणु
'एवं खलु' ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् प्पिए ! सुमिणे दिडे, कल्लाणा णं तुमे देवाणुप्पिए ! सु
दारकं प्रजनिष्यसीति संबन्धः, 'बहुपडिपुराणाणं' ति -
तिपूर्णेषु षष्ठ्याः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु तान्याभिणे दिवे, सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवा
टमानि तेषु राविन्दिवेषु अहोरात्रेषु व्यतिक्रान्तेषु , कुणुप्पिए! सुमिणे दिवे, आरोग्गतुहिदीहाउयकल्लाणमंग-! स्केवाहीन्येकादश पदानि, तत्र केतुः-चिह्न ध्वज इत्यर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org