________________
मूलगुणपडि. अभिधानराजेन्द्रः।
मूलहाण अतो वासासु चव संथरे विवच्चासो कज्जति । असंथरे पु. पडिक्कमे नि गतं । इदाणि 'विज्जत्ति' अस्य व्याख्या-'विजट्ठा ण कातिका । ओमे ति गतं । गो कालो।
उभयं सेविति'-उभयं णाम-पासस्थगिहत्था, ते विज्जामइवाणि भावावधाता भएणति । तत्थ सेह त्ति' दारं । अस्य
तजोगादिणिमित्तं सेवतेत्यर्थः । केती पुण एवं पदंति-वेजट्ठा व्याख्या
उभयं सेवेति'-चेजो-गिहन्थो, पासत्थो वा हवेज, तं श्रोसिआदिए स उभयं, करेज सेधोवधिम्मि व ममतं ।
लग्गेजा सुह, एवं सो गिलाण उप्पमे गिलाणकिरियं करिअवि कोऽवि ममत्तणा तु, इयरगिहत्थेसु वि ममत्तं।४०७/ ध्यतीत्यर्थः । अहवा-उभयं वेणियल्लगा य । वेषजस्स सेहो-अगायत्थो, अभिणवदिक्खिी वा, सा सेजादिए गिलाणकिरियं करेंतस्स सेवं करेजा, वेणियल्लाण वा उभयं करेज, उभयं णाम-रागदोसा, श्रादिसद्दातो-वा- सेव करेजा, ताणि तं वेज किरियं कारयिष्यतीत्यर्थः । सकुलगामनगरदेसरजादयो धप्पंति । उवहिम्मि वा वासक- 'विज्जे ति' गत। प्पाइए ममत्तं कुज्जा । श्रवि कोऽवि ममत्तणा उ चेव इतरगि. इदाणि 'दुढे त्ति' दारं अस्य व्याख्याहत्थेसु वि ममत्तं कुजा, तुसहो-विकप्पदरिसणे । गीयत्थो
परिसं व राय दुटुं, सयं व उवचरति तं तु रायाणं । वि कुजा, इतरे-पासत्थादयो। चोदगाह अगीतो अगीयस्थ तणातो पासत्थगादिसु ममत्तं करेजा, गीतो पुण जाणमाणो,
अामो वा जो दुट्ठो, सलद्धिणीए व तं एवं ॥४११।। काहं कुजा? प्राचार्याह
दुटुं णाम-राया पो होपत्रा, तम्मि पदुट्टे जा तस्स प. जो पुण तट्ठाणाओ, णिवत्तती तस्स कीरति ममत्तं ।
रिसा सा उमयरिपब्बा, मोलग्गं कायब्वा इति वुत्तं भवति । संविग्गपक्खिोवा,कज्जम्मि व जातु पडितप्ये ॥४०८॥
जो वा तं रागावं एगरिसो उवसामहिति सो वा सेवि
यव्यो, उपसमल्लशिसंपयो वा साहू सयमेव रायाणं उबजो इति-पासत्थो पुणसहा-अवधारण, तट्टाणं पासत्थ
चरति, तंतु प्रद्विष्टराजानमित्यर्थः । अण्णो वा जो राजवद्वाणं तो जो पासत्थो निवत्तति तो णिवतमाणस्स कीर, ममत्तं न दोषेत्यर्थः । अणुज्जमंनो वि संविग्गपक्खि.
तिरित्तो भडभोरादि जइ पउट्ठा तं पि सलद्धिश्रो जो साह तो जो तस्स वा कीरइ वा ममतं, कज्जे गाणादिगतं गगह
सो पट्टणीए वा से सेवेज्ज एव पदुटुं णिउत्तं गिहत्थेसु वि तस्स जो पडिपति पासत्थो तस्स वा ममतं कज्जति,
ममत्त कुरजा । पदंद्र ति दारं गतं । गो भावपरिम्गहो। कुलगणादिगं वा कजं तं जो साहयिस्सति पासत्थो
गता परिम्गहस्स कम्पिया पडिसेवणा। (रात्रिभोजनस्य तस्स वा ममतं कज्जति , एवं गीयन्थी पासत्थादिसु
मूलगुणप्रतिसेवनां 'गइभीयण' शब्दे वक्ष्यामि )। ममतं कुजा। सहे ति' गतं ।
मूलगुणपडिसवय-मूलगुणप्रतिसवक-पुं० । मूलगुणाः प्राइदाणि 'गिलाणमादि त्ति' दारं अस्य व्याख्या
लातिपातविरमणादयस्तयां प्रातिकूल्येन सेवको मूलगुणप्रतिपासत्थादिममत्तं, अतरंतो भेसतद्वता कुज्जा । सेवकः । मूलगुणप्रतिसंवनाकारके, भ० २५ श० ६ उ० । अतरंताण करिस्सति, माणसिविज्जद्वता वितरां।।४०६।।
मूलगुणरहिय-मूलगुणरहित-पुं० । पञ्चमहाधतान्यतरखण्डअतरंतो-गिलाणो, सो पासत्थादिसु ममत्तं कुज्जा । कहं ?,
नशीले, दर्श०४ तत्त्व । उच्यते-किं कारणं?, उच्यते-भेमयता-भसह-ओसह, तं दाहिति मे तेरण कुजा । अतरंताग वा एस करिस्म
| मूलगुणविजुत्त-मूलगुणवियुक्त-त्रि० । महायतरहिते, सम्यति सि तेण से ममत्तं कुजा, अनरंतपडियरगा चा अ ताण
गज्ञानकियारहित च । पञ्चा०१, विव० । ध। असंथरंताण वहिस्सति, तण वा ममस कुज्जा । मम वा मूलगोन-मूलगोत्र-न । उत्तरगोत्रापक्षया मूलभूतान्यादिगिलाणीभूयस्स वहिस्सति तण वा कुजा । मागसिविज-भूतानि गोत्राणि मूलगोत्राणि। कश्यपादिपुरुषप्रभवे मनुष्यटता था ममतं कुज्जा, माणसिविज्जा राम-मासा चिति- सन्तान, स्था० ७ ठा, ३ उ० । (मूलगोत्राणि सप्त नानि ऊण जावं करेति, तं लभति, तं मे सदाहित नि ममनं | 'गोत्त'शद तृतीयभागे ५४ प्रष्ठ गतानि) कज्जा, आदिमदाओ-इतरा वि कुज्जा, इतग णाम-प्रांग-मलच्छज-मलच्छद्य नमूलनाष्टमस्थानतिना प्रायशिलाणो सो वि एवं कुज्जा । गिलाणे त्ति गर्ने ।
नन विद्यन्त अपनीयत यहापजातं नन्मूलन्छेद्यम् । अंशषइदाणि 'पडिक्कम ति' अस्य व्याख्या
चारित्राच्छदकागिण, विश । मूलं संमत्तं पुणमद्दा अन्नास पगतीए समते सा-धुजाणिो नंसि अम्ह आसामी।।
वि गुग्णाणं जसि उदय मूलच्छन्नं भवति न वि भासियध्वं । सद्दावणामवितर, विज्जट्ठा तूभयं मेवे ॥ ४१० ॥ | मूलच्छज्जे ति वा मूलगुणपाडवाउ त्ति वा पगट्ठा।' श्रा० कोइ पासस्था पासस्थतणानो पडिमिउकामो सा एवंस | चू..अ०। हाविज्जति, पगती-सभावो सभावतो तुम मम प्रियव्यर्थः। मृलजाय मूलजात-ना। जान्यादिवनस्पती, तपां हि मूलत पगतीश्रो वा बणियलोहकुंभकारादी तसि जो सम्मनो एवात्पत्तिः । आचा०२ शु०११: उ० तस्स ममतं कीरति । साहुजाणीश्री रगाम-साधपाक्षिकः, मूलद्वाण-मूलस्थान-नका नियस्मिन्निति स्थानम् , मूलम्य आत्मनिन्दकः उद्यतप्रसंसाकारी सो भराणति, तुम सदाका- | स्थान मूलस्थानम । कपायाश्रय, 'जे गुण म मूलढाण,ज मूललमेव साहुजोणिो दारिंण उज्जम अन्न च । सो भगरणति तम ठाण मे गंगा' इति । श्राचा०११०२०१० श्रम्ह सज्जेंति ओकुलिठवो य ते सुदा भरणामा. इनग पा- 'गुण' शब्द तृतीयभाग ०८ पृष्ठ व्याख्यातम् । उपपादय. सत्था से एव अन्न वयणेहिं संघाझनि, संबद्धो अभुहिति ।। प्यन च ' लोगसार' शब्द संक्षण)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org