________________
(३७५ ) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि० हो-विसेसण दट्टव्यो, आदिसद्दाता-रुप्पं तं च सीसगतउ- | दृति सो श्रमज्जादिल्लो,तं जो ताो श्रमजातातो उणिवागादी धाउवायप्पोगा उपाययतीत्यर्थः । अहवा-जायरूवं रितो तत्थ किं ममत्त तु, तत्थ-किमिति--श्रमज्जायपवजं च प्रवालवत् जातं तं जायरूवं भरणात । दवपरिग्गहा- नाणिवारणे, किमिति-क्षेपे, ममत्तं-ममीकारो, तुसदो ववातो गतो।
श्रममत्तावधारण, होज्ज--भवेज्ज, सिया-प्रासकाप, श्रइदाणि खेत्ताववाता भरगति
वधारणे वा, ममीकारः यदीत्यभ्युपगमे, तमिति अमज्जाएमेव अट्ठजाए, खेत्ताएँ ऽववाततो वोच्छं।
यहाणं संवझति, स्वयमिति श्रात्मना संप्रत्यासेवतीत्यर्थः ।
खेत्ताववातो गतो। सेह गिलाणमादी, मज्जाता वावऽणुड्डाहे ॥ ३६६ ॥
इदाणि कालाववातो भएणति 'श्रणाभोगे त्ति' अस्य ब्या'सहेत्ति' अस्य व्याख्या, गाहा
ख्या, गाहा-- उवासादीसु सेहो, ममतपडिसेवणं च कुजाहि ।
अणॉभोगा अतिरित्तं, वसेज अतरंतो तप्पडियरा वा । एमेव गिलाणे वी, णेह ममं तत्थ पउणिस्सं ॥४००॥
अद्धाणम्मि वि चरिमे, वाघाए दरमग्गे वा ॥ ४०४॥ उवासो आदी जेसिं ताणि उवासादीणि, ताणि संथारउव- अणाभोगो-अत्यंतं विस्मृतिः, किं उदुमासकप्पो वा, वास्सयकुलगामणगरदेसरजं च, एतेसु सेहो प्रयाणमाणो मम- साकप्पो वा,पुस्मो न पुलो वा । एवं अणुवोगाओ अतिरित्तं तं वा करेजा । अहवा-गिलाणो भणज्जा, मम पत्थ देसे पिवसिज्जा. श्रणाभोगे ति गयं । 'गेलराणे त्ति' अस्य व्यामा कोति अल्लियो । एस पडिसेहो त्ति गश्री । इदाणि गिला. ख्या-अतरंतो तप्पडियरा वा । अतरतो-गिलाणो, सो विहण ति-' एमेव ' पच्छद्ध-एवमवधारणे, जहा सही उवासा- रिउमसमत्थो उदुबद्धं वासियं वा अइरित्तं वसेज्जा, गिलादिसु ममत्तं करेजा, एवं गिलाणो वि उवासादिसु ममतं णपडियरगा वा ग्लानप्रतिबद्धत्वात् , अतिरित्तं वसेज्जा । करज्जा । अहवा-सो गिलाणा एवं भणज्जा-णह मम तं गामं गिलाण त्ति गतं । श्रद्धाणे ति' अस्य व्याख्या-'श्रद्धाण'रणगर देसं रज्जं वा, तत्थाहं णीश्रो पणिस्सामीत्यर्थः । आदि पच्छद्ध-श्रद्धाणं पहपडिवत्ती तं पडिवन्ना अंतरायं वा संसद्दातो अगिलाणा वि सन्नायगोवसग्गपत्तो भणज्जा, णेह | पडेज्जा, ततो कालविवच्चासो वि हवेज्जा । ' वाघातो ममतंगाम,तत्थाऽहं गोवसग्गिज्जामि त्ति । गिलाण त्ति गये।। त्ति' वाघातो णाम-विग्छ, तं वसहिभन्नादियाण होजा अतो इदाणि 'मज्जाय'त्ति अस्य व्याख्या--
तम्मि उप्पराणे घासासु वि गच्छेज्जा, अहवा-उदुबद्धियखेसागारिअदिग्मेसु व, वासादिसु णिवारए सेहो।
ताश्रो वासावासे खत्तं गच्छंता अतरा वाघातेण ठिता वा
सिउमारद्धो वाघातो चरमे अप्पयाया एवं वा कालविवञ्चासं ठबणाकुलेसु ठविए-सु वारए अलसणिद्धम्मे ।। ४०१॥
कुज्जा। दूरे वा तं वासकप्पखेतं अंतरा य बहू अवाया सागारिओ-सज्जातरो, तेण जे उवासाण दिन्ना, तेसु उवा
श्रतो ग गता , तत्थेव उदुवासिए खत्ते वासकप्पं करेंति, सेसु सहे अमज्जादिल्ले आयरमाणे णिवारेज्जा, आदिसहातो.
एवं वा अतिरिस वसंति । श्रद्धाणे ति गतं । उवस्सो घेप्पति । मज्जाय त्ति गतं । इदाणि 'ठवणे ति'
'दुल्लभे' त्ति अस्य व्याख्याअस्य व्याख्या 'ठवणा' पच्छद्ध-ठवणकुला अतिशयकुला भरणति, येवाचार्यादीनां भक्तमानीयते तेसु ठविण्सु अ
धुवलंभे वा दव्वे, कइचणदिवसेहि वसति अतिरित्तं । लसणिद्धम्मे पविसंते णिवारितेत्यर्थः । ठवणे त्ति गतं ।
उदुअतिरेको वासो, वासविहारे विवच्चासो ॥ ४०५॥ गामणगरदेसर जाण अबवातो भएणति-' उडाहे 'त्ति अस्य
दुल्लभदव्वटुता अतिरित्तं पि कालं वसेजा, कहं ?, उच्यतेव्याख्या
पुराण मासकप्प, वासाकप्प वा, दुल्लभदव्वस्स धुवा-श्रउड्डाहं च कुसीला, करेंति जहियं ततो णिवारेंति ।
वस्सं, लाभो भविस्सति, तेण 'कति ति' थोवदिवसे श्र
तिरित्तं पि वसेज्जा । उदुबद्धकाले अतिरेगो वासो एवं अत्यंतेमु वि तहियं, पवयणहीला य उच्छेओ ॥४०२॥
संभवति दुल्लभदब्वटुतो वासासु विहरंति, एवं कालविवजहियति-गामणगरदेसरज्जे, कुसीला-पासस्था,अकिरिय,
च्चास करेंति । दुल्लभे त्ति गतं । पडिसवणा,उड्डाहं करज्जा'ततो त्ति'-गामणगरादियाश्रोणि
इदाणि ' उत्तम?'त्ति अस्य व्याख्यावारेयब्वा-णिवारणा कायब्वा, इह गामे अकिरियपडिसवणा
सप्पडियरो परिमी, वास तदट्ठा व गम्मते वासे। ण कायव्वा । अत्यंतसु वा तेसु पासत्थेसु तहियं गामेपवयण-संघो तस्स हीला-णिदा. भवति । भत्तपाणवस
संथरमसंथरे वा, अोमे विभवे विवच्चासो ॥ ४०६॥ हिसहादियाण वा विउच्छेदो, तेसु तम्हा ततो पारं
परिणी-अणसणावविट्ठा,तस्सज वयावश्चकारिणो ते पडिचिये वि करेज्जा । उड्डाहे त्ति गयं ।
यरगा.सा परिगणी सह पडियरएहिं अतिरित्तं पि कालं वसेचोदग श्राद-गणु वारेतस्स गामादिसु ममत्तं भवति । आ
ज्जा.तदट्टत्ति परिगणी पडिरयणट्ठा वा गम्मते वासासुविएस चार्याह-रण भवति, कहं ?, उच्यते
विवश्चासी । परिणित्ति गतं । इदाणि 'ओम' इति अस्य व्या.
ख्या सथरपच्छद्धं-जन्थ-संथरं तत्थ मासकप्पो अतिरिस्तो जो तु अमजाइल्लो, णिवारए तत्थ किं ममत्तं तु ।।
विकजति,जत्थासंथरं तत्थ ण गम्मति,जत्थ पुण वासकप्पट्टिहोज सिया ममकारो, जतियं ठाणं सयं सेवे ।। ४०३॥ ताण अोम हवेजा, ततो वासासु वि गम्मति,एस विवचासो। 'जे' य इत्यनुद्दिष्टस्य ग्रहणं , तुसहो-णिद्देसे. मज्जाया- अहवा-वासकप्पट्टिताण उ गजति,जहा कत्तियमग्गसिराासु सीमा ववत्था , न मज्जाया अमज्जाया, तो तीए जो व- मासेसुप्रसंथरं भविस्सति, मग्गा य दुप्पगम्मा भविस्संति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org