________________
( ३७४ ) अभिधानराजेन्द्रः ।
मूलगुणपटि
सेहे गिलाणमादी, मजाया बावऽणुड्डाहे || ३६१ । अणॉभोगे गेलणणे, अद्धा दुल्लभट्ठजाते य । सेहे गिलागमादी, पडिकमे विदुडे य ।। ३६२ ।। पयाओ दोरिण दारगाहाओ । एत्थ पढमदारगाहापुव्वदेश दयावयात महितोपदेश तायवाची महि श्रो वितियदारगाहापुव्यदेश कालाववातो गहितो पच्हदेव भाषाषयाओ गाहेतो ।
अणाभोगेति श्रस्य व्याख्यासम्पदाऽणाभोगा, गेलएखोमधिपदावणे बारे । काकादिहिपडते, दव्यममत्तं च बालादी ॥ ३६३ ॥ सम्पदा सम्पदा के ते सम्पदा ? कागादिसागोराछक्कायपरिग्गहबसाणा, एते सव्वपदा । पते जहा पडिसिद्धा तहा अणाभोगेण कुर्यादित्यर्थः । श्ररणाभोगे त्तिगतं । 'गिलागे त्ति' अस्य व्याख्या- ' गेलरणोसहि त्ति' गिलाणस्स श्रसहालि उहे कतासि साथ कागे अहिपते शिवारेति आदिसदातो सोगगोणा शिवारेति, एवं गिलाणकारण शिवारेंतो सुद्धो । गिलाणकाररेण वा कष्पट्ठगरक्खणममत्तं वा कुजा, जो मम च वालादि ि दव्यमिति दव्यदारशापनार्थ दव्यं वा लभिस्सामिनिमम तर करेति ममने अतरणिमितं वाले सुदं मा यापिरौ से गिलाणस्स पडितप्पंति वाले ति बालस्स रस्वर्ण कुजा, गिलालपडितप्पसस्यं, आदिसहानो- अवाले ताव रक्खणं कुज्जा, गिलाण्डायमिति - गेलण्ड्डा वा श्रडयासेदा पडिकुज्जा पप्यावा ।
जतो
अतरंत परियरागण व पढिकुडा तप्प अहव विजस्स । सिद्वायमसिं, विजहिरणं विसे कणगं ।। ३६४ ॥ अवरंतो- गिलास, पडिवरगा गिलासमा वा यकारो समुचये, पडिकुट्ठा - णिवारितो अपव्वावणिज्जति निवृत्तं भवति । तप्ये सियावर त्यर्थः । मिलागस्स वा पडियरगाण वा वेयावश्चं करिष्यतीत्यतः प्रव्राजयलि । श्रहबा - वेज्जस्स करिष्यति, ततो वा प्रवाजयति सिगारापडियरगविज्ञान अद्वाय करेउजा, गिलाणमंगीकृत्य बेज्जताय हिरणं पि गराउजा श्रोतस्यावयासे कति विस्तस्प - कनकं तं घे सिविसायात पा दिजति अस गिलाराट्रा ओरालियग्रहणं भवेज | गिलाराट्रा कायरिम्म नि अस्यापवादः-कायाणवि उवओोगा, गिलाणकज्जे व विज्जकजे वा ।
एमेव श्रद्धाणा, सेज्जातरभत्तदाइसु वा ॥ ३६५ ॥ कायापुढवादी खिपि उपभोगो उपभोगी भवेज | गिलास वा मिलाणसेय अपणो उबभोगाय - बादि, बेज्जस्स या उपभोगाय तदपि न दोसनिमि एवं गिलासकार कागद ये अवदिता मिलाणे ति गतं । इदाणि श्रद्धा ति अस्य व्याख्या एमेव य पच्छद्ध - एमेवाऽवधारणे, जहा गिलाण्डा कागादिया द्वारा तु ता तहेव श्रद्धाऽवीत्यर्थः । श्रद्धापडिवरणो जो सज्जात
Jain Education International
मूलगुणपि
रो जो वा दाणाइ सहो भत्तं देति, वाकारो समुच्चये, एसि किं विसारिये आतवे होज्जा, तर फागगोलसाणा अहिवडता शिवारिजा पि जं से उप्पजड सुठुतरं परितप्यस्तीति कार्ड कप्पर्ग पि राम वा करेजा। ओरालिए हिरखे सेहाति नि परिकुट्टा ।
एस छक्कायाण एगगाहाए वक्खातिदुक्ख कप्पो वो तेरा हिरवं कताकतं गए। पडिकुट्ठा वि य तप्पे, एसणकप्पे असंथरणे ।। ३६६ ।। दोहा पडिवरणेहिं दुक्खं - श्रद्धाणकप्पो बुज्झति, तेस कारसे, हिरराव काफघडियरूचं अडिय रूपं या अा घेण्यति । श्रद्धापविलास बेय, पडिकडा-सहा भन्त पाश्विस्सामणोपकरणहरणादीहिं तपिस्संतीति काउं दिक्खेज्जा, श्रद्धाणे वा असंधरंता एसपि पेल्लेजा असणीयं गेरहंतीत्यर्थः । श्रद्धाणे वा असंथरणे कायापि उपयोग करेज्जा प्रलंबादेरित्यर्थः । श्रद्धावे ति गयं ।
इदा 'दशमे सि' दारं
दुल्लभद दाहिति ते शिवारे ममनमादि च । पढिकुराधातुं ओरालकओ व काया वा ॥ ३६७॥ दुलम्मति से दुलर्भ तं च सयपागसहस्वपानादिवं दस्तं वाहिति शिफारस कामसुरागादि सि वारेति मम वा करेति दिसतोपगादि रक्खति, पडिकुडे वा सेहे पच्चावेति । एवं दुल्लभं दव्यं लभितु समत्था भवंति | अहवा - कोइ गिही तेरासियपुत्तेग लज्जमाणो भणाति-जइ मम पुत्तं तेरासियं पच्चावेसि तो इमं जं दुल्लभं दव्वं तुमं असेसणीयं एयं चेव पयच्छामि । एवं दुल्लभवता पडिकुट्ठेति पच्चावेजा, एपिपले एवं उम्मउप्पाद दुल्लभं ददतीत्यर्थः । दुल्लतां च धारादिर देखा। तासि ओरालहिरणापि तं दुल्ल भदव्वं किजा, कायाव त्ति दुल्लभदव्वद्वता वा सचित्तकाया गरजा कहे पचालादिणा सचितपुचितंदुअद फिरोजा दुति गर्त ।
"
ददामि अजाति निदा
एमेव अजातं, तेस शिवारे ममत्तमादि च । पढिकुंडु व धातु ओरालफओ व काया वा ॥ ३६८|| एमेवावहारगे, जहा दुल्लभदव एवंमेव अट्ठजाए विदइ जानशी वाचकः अर्थमंदत्यर्थः एते सेज्जातराति श्रजाय दाहितीति तेरा तेसि कागगोगसाणे अवरज्भंते शिवारजा, कम्पट्टगं वा रक्खेजा, ममत्तं वा करेजा, चकापड वा चाति, तदद्वाय दया एत्ति वृत्तं भवति । सा पडिकुसेहो पञ्चाविता दवजायं उत्पादयिष्यतीत्यर्थः । अट्टतायं पि उप्पादेनो एस पाकुले वापि भिक् रहेजा, मारुडांग दाहिति अट्टा असिमिया का ए गेरहेजा, कहं?, उच्यते-'धातु त्ति पासाणमट्टियादि गहऊग जायरूवं सुवरणं तं उप्पाज्जा धातुवायप्रयोगात् पुण्स
For Private & Personal Use Only
,
www.jainelibrary.org