________________
मूलगुणपडि.
अभिधानराजेन्द्रः।
मूलगुणपडि. अणहबिया तरुणुरोधो, एगेसिं पडिमदायणता॥३६॥ मंडियसाहिया ता दटुं हरिसुल्लसितरोमस्स-मूलं भवति, पगो गया अपुत्तो. सचिवो-मती, तेण समाण । सामथ
भये पुण रोमंचे छेदो, परिणा-पच्चक्खाण । सेसं कंठं । ण-संप्रसारणं, अपुत्तस्स मे रज्जं दाइपहिं परिभेज्ज किं
पडिच्छमादी एगगाहाए वक्खाणेति-- कायव्वं ?, सचिवाह-जहा परखेत्ते अगणेण बीयं बावियं
मा सीदिन परेच्छा, गच्छा फुटेज थेरसंपेच्छं । खेतिणो ग्राहव्यं भवति, एवं तुह अनेउरखेने अराणेग वि वी. गुरुणं वेयावच्चं, काहंति य सेवो लहुरो ।। ३७१ ॥ यणिस तुह चेव पुत्तो भवति,पडिसुत रगणा । को पविसि- भयमाणे उ अकिच्चे जहा वुड्डीए पच्छित तहा भन्मतिज्जतु । सचिवाह-पासंडिगो णिरुद्धेदिया भवंति । ते पवि
लहुओ य होति मासो, दुभिक्खविसजणा य साहूणं । सिज्जतु. एत्थ राया अणुमए कोइ मुणी धम्मलक्खेण पवेसज्ज । मुणी-साह भगवं ! अतेउरे धम्मकहक्खाण कायब्ध
णेहाणुरायरत्तो, खुड्डो वि य णेच्छते गंतुं ।। ३७२ ॥ लक्ख छद्म, नेण धम्मकहाख्यानच्छद्मेन प्रवेशयन्ति । ते य जे
असिवाइकारणेसु उप्पमेसु वा उप्पपिजस्सति वा गाउं तरुणा अगटुबीया ते पवेमिता अविणटुबीया इति वुत्तं भव
जह य सय गंतुमसमत्थो आयरिश्रो जघाबलपरिक्खीणो ति । अहवा-अपघा-गिरोगा, अणुवहयपवेदियसरीरा.
साह ण विसज्जेइ , तो पायरियस्स असमायारिणि फरणं बीया इति-सर्वाया, ते तरुणिन्थियाहिं समारणं , ओगेहो
मासलहुं पच्छित्त, अविसजेतस्स य प्राणादी दोसा, तत्थ अतेपुर, तत्थ बला भोगे भुजाविज्जति । एत्थ कोइ साहू
य असंथरता एसणं पेल्लेजा, मरण वा हवेज भत्ताभावो, णेच्छइ भोतुं । उक्त च
जम्हा पते दोसा तम्हा गुरुणा विसजिअब्यो । गुरुणा सव्वो
गच्छो विसज्जितो तत्थेगो खुडगो गुरूणं णेहानुरागरत्तो "वर प्रवेष्ट्र ज्वलित हुनाशन,
णेच्छति गंतुंन चापि भग्न चिरसंचितं व्रतम् । वर हि मृत्युः सविशुद्ध कर्मणो,
असती गच्छ विसजण, देसखंधाउ खुड्डो सरणं । न चापि शीलस्खलितस्य जीवितम् ॥१॥" णीसा भिक्ख विमा उ,पविसितपतिदाण सेवा य।।३७३।। तस्स य एवं अगिच्छमाणस्स रायपुरिसेहिं सीसं कट्टियं । असती भत्तपाणादी सब्यो गच्छोगप्रो.खुडोऽवि अणिच्छो 'एगेसि पडिमदायणत त्ति' अराणे पुण आयरिया भणति- पेसियो । जया गच्छो देसखंधे गतो, देसंतेत्यर्थः, तदा सो जहा ण सुठ्ठ पगासे लेप्पयपडिम का लक्वारसभरि- खुडोणासिश्रोणियत्तो, गुरुणा भणियं-दुठु ते कयं, जं नियाए सीसं छिराणं, ततो पन्छा साहूणं भरणति-जहा एयस्स उत्तो, जा तस्स पायरियस्स णीसाहरेसु भिक्खा लम्भति अणिच्छमाणस्स सीस छिराण, एवं जति गच्छसि तुम पिछि तीए विभागं अहियतरं खुड्डगस्स देति, सो य खुडो चितदामो. एव साभाविते कतके वा सिरच्छेदणे कए अभोग- यति-पसो वि आयरिश्रो किलेसितो । ततो गुरुमापुच्छिउं त्वेन व्यवसितानामिदमुच्यते
वीसुं पहिंडो गतो, सो पक्कीए पविसितपतिइत्थियाए भसुदुल्लुसिते भीते, पच्चक्खाणे पडिच्छ (गच्छ) थेरविह।। मति-अहं ते भत्तं दयामि जति मे पडिसेवसि । तेण पडि. मूलं छेदो छग्गुरु, चउगुरुलहु मासगुरुलहुओ ॥३६६।।
सुयं 'पविसियपतिदाणसेवा य' अस्य व्याख्याजस्स तावासरछिराण सो सद्धो । उल्लसिओ-एतेण वि ताव
भिक्खं पि य परिहायति, भोगेहि णिमंतणा य साधुस्स । मिसेण इन्थी पावामो हरिसितो । अवरो जति ण सेवामि गिण्हति एगंतरियं, लहुगा गुरुगा य चउमासा।।३७४॥ तो मेसरं छिजाते अतो भीतो सेवति । अवरो किमेव अ- पडिसेवितस्स य तहिं, छमास छेदो उ होति मूलं च । णालोइयपडिकतो मरामि सेवामि ताव पच्छा आलोइयपडि.
अणवटुप्पो पारं-चिओ अ पुच्छा यतिविधम्मि।।३७।। कतो कतपञ्चक्खाणो मरिहामि त्ति बालबण काउ सेवति ,
सो खुडगो चिंतयति-जइ पयं पडिसेवियं गच्छामि मरीअवरो इमं श्रालंबणं काउं सेवति , जीवतो पडिच्छयाण
हामि, अह सेवामि तो जीवंतो पच्छितं.सुत्तस्थाणिय घेप्प वायणं दाहामि ति सेवति । अवरो गन्छ रक्खिस्सामीति
त्थं, दोह कालं संजम करिस्सामि.एवं चितिऊण जयणं करेसेवति । अवरो चिंतयति-मया विणा थेराण ण कोधि कि
ति, एगंतरियं भत्तं गेएहति, पडिसवति य । पढमदिवसे गे. तिकम्म काहिति अहं जीवतो थेराण वेयावच्च काहिति
राहतस्सेवं-तस्स चउलहुगं, बिति यदिघस श्रब्भत्तटुं करेति, सेवति। अवरो बिह-पायरिया, तेसिं वेयावच्च जीवतो
ततियदिवसे गेराहतस्सवं तस्स-चउगुरुगं, एवं चोद्दसमे दि. करिस्सामि ति सेवति । एतोस उल्लसियादीण पच्छद्धेणं | बसे-पारंचियं भवति, अह णिरंतरं पडिसवति, ततो बितिजहासंखं पनिछत्ता-उल्लसिए-मूलं , भीये-छेदो, पच्च
यदिणे चेव मूल भवति । एसा वुड्डी भणिता, 'पुच्छा य ति. क्खाणे-छग्गुरु, पडिच्छे-चउगुरुगा , गच्छे-चउलहुगा, विहम्मि त्ति' सीसो पुच्छति-दिव्यमाणुसतिरिच्छेसु कह थेरे-मासगुरू. विहुए-मासलहुओ त्ति ।
मेहुणामिलासो उप्पजति ?, प्राचार्याहउजसितभीतपच्चक्खाणस्स य इमा बक्खाणगाहा---
वसधीए दोसणं, दई सरिउं व पुव्वभुत्ताई। निरुबहतजोणित्थीणं, विउव्वणं हरिसमुल्लसण मूलं ।
तेगिच्छि सद्दमाती, असंजणातीसु थीजतणा ॥३७६।। भयरोमंचे वेदो, परिण काहंति छग्गुरुगा ॥ ३७० ।। वसही-सज्जा, तीए होसेण मेहुणाभिलासो उप्पज्जति, पंचपंचासहराणं वरिसाणं उरि उवहयजोणी इत्थिया भव- स्यादिसंसक्लेत्यर्थः । अहवा-इत्थि दडे पुब्वं-गिहत्थकाले ति, आरतो अणुबहयजोणी गर्भ गृहातीत्यर्थः । विउचिया जाणिं इत्थियाहिं समं भुत्ताणि वा हसियाणि वा ललियाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org